Sri Dakshinamurthy Navaratna Mala Stotram – श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रम्


मूलेवटस्य मुनिपुङ्गवसेव्यमानं
मुद्राविशेषमुकुलीकृतपाणिपद्मम् ।
मन्दस्मितं मधुरवेषमुदारमाद्यं
तेजस्तदस्तु हृदये तरुणेन्दुचूडम् ॥ १ ॥

शान्तं शारदचन्द्रकान्तिधवलं चन्द्राभिरामाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् ।
वीणां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करै-
र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २ ॥

कर्पूरगात्रमरविन्ददलायताक्षं
कर्पूरशीतलहृदं करुणाविलासम् ।
चन्द्रार्धशेखरमनन्तगुणाभिराम-
मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३ ॥

द्युद्रोरधस्स्वर्णमयासनस्थं
मुद्रोल्लसद्बाहुमुदारकायम् ।
सद्रोहिणीनाथकलावतंसं
भद्रोदधिं कञ्चन चिन्तयामः ॥ ४ ॥

उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं
बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् ।
पिङ्गाक्षं मृगशाबकस्थितिकरं सुब्रह्मसूत्राकृतीं
भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५ ॥

श्रीकान्त द्रुहिणोपमन्यु तपन स्कन्देन्द्र नन्द्यादयः
प्राचीनागुरवोऽपि यस्य करुणालेशाद्गतागौरवम् ।
तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राकृतिमुग्धपाणिनलिनं चित्तं शिवं कुर्महे ॥ ६ ॥

कपर्दिनं चन्द्रकलावतंसं
त्रिणेत्रमिन्दु प्रतिमाक्षिताज्वलम् ।
चतुर्भुजं ज्ञानदमक्षसूत्र-
पुस्ताग्निहस्तं हृदि भावयेच्छिवम् ॥ ७ ॥

वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिङ्गितां
श्यामामुत्पलधारिणीं शशिनिभां चालोकयन्तं शिवम् ।
आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालं भजे ॥ ८ ॥

वटतरु निकटनिवासं पटुतर विज्ञान मुद्रित कराब्जम् ।
कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे ॥ ९ ॥

इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रं ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed