श्रीदेव्युवाच । साधु साधु महादेव कथयस्व सुरेश्वर । मातङ्गीकवचं दिव्यं...
ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि साम्प्रतं तत्त्वतः परम् । नाम्नां...
मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं...
वन्दे सिन्दूरवर्णाभं वामोरुन्यस्तवल्लभम् ।...
प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् । श्रीमत्त्रिपुरसुन्दर्या...
मनोज्ञमणिकुण्डलां महितचक्रराजालयां मनोऽम्बुजविहारिणीं परशिवस्य...
नीलालकां शशिमुखीं नवपल्लवोष्ठीं चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् ।...
वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया । यथामति मतिं देवस्तन्नो...
मम न भजनशक्तिः पादयोस्ते न भक्ति- -र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः ।...
श्रीनन्दिकेश्वर उवाच । भद्रकालीमहं वन्दे वीरभद्रसतीं शिवाम् ।...
श्रीपार्वत्युवाच । देवदेव महादेव सृष्टिसंहारकारक । मातङ्ग्याः कवचं...
अस्य श्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः अनुष्टुप् छन्दः...
कर्पूरं मध्यमान्त्य स्वरपररहितं सेन्दुवामाक्षियुक्तं बीजं ते...
श्री देव्युवाच । भैरव्याः सकला विद्याः श्रुताश्चाधिगता मया । साम्प्रतं...
देव्युवाच । कथिताश्छिन्नमस्ताया या या विद्याः सुगोपिताः । त्वया नाथेन...
कैलासाचलमध्यगं पुरवहं शान्तं त्रिनेत्रं शिवं वामस्था कवचं प्रणम्य...
श्रीपार्वत्युवाच । धूमावत्यर्चनं शम्भो श्रुतं विस्तरतो मया । कवचं...
ईश्वर उवाच । कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी । दिव्यं हि कवचं...
आनन्दयित्रि परमेश्वरि वेदगर्भे मातः पुरन्दरपुरान्तरलब्धनेत्रे ।...
देव्युवाच । देवेश भुवनेश्वर्या या या विद्याः प्रकाशिताः ।...
इदं श्री भुवनेश्वर्याः पञ्जरं भुवि दुर्लभम् । येन संरक्षितो मर्त्यो बाणैः...
श्रीपार्वत्युवाच - देवदेव महादेव सर्वशास्त्रविशारद । कृपां कुरु जगन्नाथ...
१. श्री काली श्री काली अष्टोत्तरशतनाम स्तोत्रम् श्री काली...
श्री शिव उवाच - शतमष्टोत्तरं नाम्नां कमलाया वरानने ।...