Sri Bhadrakali Ashtottara Shatanamavali – श्री भद्रकाली अष्टोत्तरशतनामावली


ओं भद्रकाल्यै नमः ।
ओं कामरूपायै नमः ।
ओं महाविद्यायै नमः ।
ओं यशस्विन्यै नमः ।
ओं महाश्रयायै नमः ।
ओं महाभागायै नमः ।
ओं दक्षयागविभेदिन्यै नमः ।
ओं रुद्रकोपसमुद्भूतायै नमः ।
ओं भद्रायै नमः । ९

ओं मुद्रायै नमः ।
ओं शिवङ्कर्यै नमः ।
ओं चन्द्रिकायै नमः ।
ओं चन्द्रवदनायै नमः ।
ओं रोषताम्राक्षशोभिन्यै नमः ।
ओं इन्द्रादिदमन्यै नमः ।
ओं शान्तायै नमः ।
ओं चन्द्रलेखाविभूषितायै नमः ।
ओं भक्तार्तिहारिण्यै नमः । १८

ओं मुक्तायै नमः ।
ओं चण्डिकानन्ददायिन्यै नमः ।
ओं सौदामिन्यै नमः ।
ओं सुधामूर्त्यै नमः ।
ओं दिव्यालङ्कारभूषितायै नमः ।
ओं सुवासिन्यै नमः ।
ओं सुनासायै नमः ।
ओं त्रिकालज्ञायै नमः ।
ओं धुरन्धरायै नमः । २७

ओं सर्वज्ञायै नमः ।
ओं सर्वलोकेश्यै नमः ।
ओं देवयोनये नमः ।
ओं अयोनिजायै नमः ।
ओं निर्गुणायै नमः ।
ओं निरहङ्कारायै नमः ।
ओं लोककल्याणकारिण्यै नमः ।
ओं सर्वलोकप्रियायै नमः ।
ओं गौर्यै नमः । ३६

ओं सर्वगर्वविमर्दिन्यै नमः ।
ओं तेजोवत्यै नमः ।
ओं महामात्रे नमः ।
ओं कोटिसूर्यसमप्रभायै नमः ।
ओं वीरभद्रकृतानन्दभोगिन्यै नमः ।
ओं वीरसेवितायै नमः ।
ओं नारदादिमुनिस्तुत्यायै नमः ।
ओं नित्यायै नमः ।
ओं सत्यायै नमः । ४५

ओं तपस्विन्यै नमः ।
ओं ज्ञानरूपायै नमः ।
ओं कलातीतायै नमः ।
ओं भक्ताभीष्टफलप्रदायै नमः ।
ओं कैलासनिलयायै नमः ।
ओं शुभ्रायै नमः ।
ओं क्षमायै नमः ।
ओं श्रियै नमः ।
ओं सर्वमङ्गलायै नमः । ५४

ओं सिद्धविद्यायै नमः ।
ओं महाशक्त्यै नमः ।
ओं कामिन्यै नमः ।
ओं पद्मलोचनायै नमः ।
ओं देवप्रियायै नमः ।
ओं दैत्यहन्त्र्यै नमः ।
ओं दक्षगर्वापहारिण्यै नमः ।
ओं शिवशासनकर्त्र्यै नमः ।
ओं शैवानन्दविधायिन्यै नमः । ६३

ओं भवपाशनिहन्त्र्यै नमः ।
ओं सवनाङ्गसुकारिण्यै नमः ।
ओं लम्बोदर्यै नमः ।
ओं महाकाल्यै नमः ।
ओं भीषणास्यायै नमः ।
ओं सुरेश्वर्यै नमः ।
ओं महानिद्रायै नमः ।
ओं योगनिद्रायै नमः ।
ओं प्रज्ञायै नमः । ७२

ओं वार्तायै नमः ।
ओं क्रियावत्यै नमः ।
ओं पुत्रपौत्रप्रदायै नमः ।
ओं साध्व्यै नमः ।
ओं सेनायुद्धसुकाङ्क्षिण्यै नमः ।
ओं शम्भवे इच्छायै नमः ।
ओं कृपासिन्धवे नमः ।
ओं चण्ड्यै नमः ।
ओं चण्डपराक्रमायै नमः । ८१

ओं शोभायै नमः ।
ओं भगवत्यै नमः ।
ओं मायायै नमः ।
ओं दुर्गायै नमः ।
ओं नीलायै नमः ।
ओं मनोगत्यै नमः ।
ओं खेचर्यै नमः ।
ओं खड्गिन्यै नमः ।
ओं चक्रहस्तायै नमः । ९०

ओं शूलविधारिण्यै नमः ।
ओं सुबाणायै नमः ।
ओं शक्तिहस्तायै नमः ।
ओं पादसञ्चारिण्यै नमः ।
ओं परायै नमः ।
ओं तपःसिद्धिप्रदायै नमः ।
ओं देव्यै नमः ।
ओं वीरभद्रसहायिन्यै नमः ।
ओं धनधान्यकर्यै नमः । ९९

ओं विश्वायै नमः ।
ओं मनोमालिन्यहारिण्यै नमः ।
ओं सुनक्षत्रोद्भवकर्यै नमः ।
ओं वंशवृद्धिप्रदायिन्यै नमः ।
ओं ब्रह्मादिसुरसंसेव्यायै नमः ।
ओं शाङ्कर्यै नमः ।
ओं प्रियभाषिण्यै नमः ।
ओं भूतप्रेतपिशाचादिहारिण्यै नमः ।
ओं सुमनस्विन्यै नमः । १०८

ओं पुण्यक्षेत्रकृतावासायै नमः ।
ओं प्रत्यक्षपरमेश्वर्यै नमः । १११

इति श्री भद्रकाली अष्टोत्तरशतनामावली ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed