Sri Bhadrakali Ashtottara Shatanamavali – śrī bhadrakālī aṣṭōttaraśatanāmāvalī


ōṁ bhadrakālyai namaḥ |
ōṁ kāmarūpāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ yaśasvinyai namaḥ |
ōṁ mahāśrayāyai namaḥ |
ōṁ mahābhāgāyai namaḥ |
ōṁ dakṣayāgavibhēdinyai namaḥ |
ōṁ rudrakōpasamudbhūtāyai namaḥ |
ōṁ bhadrāyai namaḥ | 9

ōṁ mudrāyai namaḥ |
ōṁ śivaṅkaryai namaḥ |
ōṁ candrikāyai namaḥ |
ōṁ candravadanāyai namaḥ |
ōṁ rōṣatāmrākṣaśōbhinyai namaḥ |
ōṁ indrādidamanyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ candralēkhāvibhūṣitāyai namaḥ |
ōṁ bhaktārtihāriṇyai namaḥ | 18

ōṁ muktāyai namaḥ |
ōṁ caṇḍikānandadāyinyai namaḥ |
ōṁ saudāminyai namaḥ |
ōṁ sudhāmūrtyai namaḥ |
ōṁ divyālaṅkārabhūṣitāyai namaḥ |
ōṁ suvāsinyai namaḥ |
ōṁ sunāsāyai namaḥ |
ōṁ trikālajñāyai namaḥ |
ōṁ dhurandharāyai namaḥ | 27

ōṁ sarvajñāyai namaḥ |
ōṁ sarvalōkēśyai namaḥ |
ōṁ dēvayōnayē namaḥ |
ōṁ ayōnijāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ nirahaṅkārāyai namaḥ |
ōṁ lōkakalyāṇakāriṇyai namaḥ |
ōṁ sarvalōkapriyāyai namaḥ |
ōṁ gauryai namaḥ | 36

ōṁ sarvagarvavimardinyai namaḥ |
ōṁ tējōvatyai namaḥ |
ōṁ mahāmātrē namaḥ |
ōṁ kōṭisūryasamaprabhāyai namaḥ |
ōṁ vīrabhadrakr̥tānandabhōginyai namaḥ |
ōṁ vīrasēvitāyai namaḥ |
ōṁ nāradādimunistutyāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ satyāyai namaḥ | 45

ōṁ tapasvinyai namaḥ |
ōṁ jñānarūpāyai namaḥ |
ōṁ kalātītāyai namaḥ |
ōṁ bhaktābhīṣṭaphalapradāyai namaḥ |
ōṁ kailāsanilayāyai namaḥ |
ōṁ śubhrāyai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ | 54

ōṁ siddhavidyāyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ padmalōcanāyai namaḥ |
ōṁ dēvapriyāyai namaḥ |
ōṁ daityahantryai namaḥ |
ōṁ dakṣagarvāpahāriṇyai namaḥ |
ōṁ śivaśāsanakartryai namaḥ |
ōṁ śaivānandavidhāyinyai namaḥ | 63

ōṁ bhavapāśanihantryai namaḥ |
ōṁ savanāṅgasukāriṇyai namaḥ |
ōṁ lambōdaryai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ bhīṣaṇāsyāyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ mahānidrāyai namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ prajñāyai namaḥ | 72

ōṁ vārtāyai namaḥ |
ōṁ kriyāvatyai namaḥ |
ōṁ putrapautrapradāyai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ sēnāyuddhasukāṅkṣiṇyai namaḥ |
ōṁ śambhavē icchāyai namaḥ |
ōṁ kr̥pāsindhavē namaḥ |
ōṁ caṇḍyai namaḥ |
ōṁ caṇḍaparākramāyai namaḥ | 81

ōṁ śōbhāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ nīlāyai namaḥ |
ōṁ manōgatyai namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ khaḍginyai namaḥ |
ōṁ cakrahastāyai namaḥ | 90

ōṁ śūlavidhāriṇyai namaḥ |
ōṁ subāṇāyai namaḥ |
ōṁ śaktihastāyai namaḥ |
ōṁ pādasañcāriṇyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ tapaḥsiddhipradāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ vīrabhadrasahāyinyai namaḥ |
ōṁ dhanadhānyakaryai namaḥ | 99

ōṁ viśvāyai namaḥ |
ōṁ manōmālinyahāriṇyai namaḥ |
ōṁ sunakṣatrōdbhavakaryai namaḥ |
ōṁ vaṁśavr̥ddhipradāyinyai namaḥ |
ōṁ brahmādisurasaṁsēvyāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ priyabhāṣiṇyai namaḥ |
ōṁ bhūtaprētapiśācādihāriṇyai namaḥ |
ōṁ sumanasvinyai namaḥ | 108

ōṁ puṇyakṣētrakr̥tāvāsāyai namaḥ |
ōṁ pratyakṣaparamēśvaryai namaḥ | 111

iti śrī bhadrakālī aṣṭōttaraśatanāmāvalī |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed