|| triśirōvadhaḥ || kharaṁ tu rāmābhimukhaṁ prayāntaṁ vāhinīpatiḥ | rākṣasastriśirā nāma sannipatyēdamabravīt || 1 || māṁ niyōjaya vikrānta sannivartasva sāhasāt |...
|| dūṣaṇādivadhaḥ || dūṣaṇastu svakaṁ sainyaṁ hanyamānaṁ nirīkṣya saḥ | sandidēśa mahābāhurbhīmavēgān durāsadān || 1 || rākṣasān pañca sāhasrān...
|| kharasainyāvamardaḥ || avaṣṭabdhadhanuṁ rāmaṁ kruddhaṁ ca ripughātinam | dadarśāśramamāgamya kharaḥ saha puraḥsaraiḥ || 1 || taṁ dr̥ṣṭvā saśaraṁ cāpamudyamya...
|| rāmakharabalasaṁnikarṣaḥ || āśramaṁ pratiyātē tu kharē kharaparākramē | tānēvōtpātikān rāmaḥ saha bhrātrā dadarśa ha || 1 || tānutpātān mahāghōrānutthitān...
|| utpātadarśanam || tasmin yātē janasthānādaśivaṁ śōṇitōdakam | abhyavarṣanmahāmēghastumulō gardabhāruṇaḥ || 1 || nipētusturagāstasya rathayuktā mahājavāḥ | samē...
|| kharasaṁnāhaḥ || ēvamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastadā | uvāca rakṣasāṁ madhyē kharaḥ kharataraṁ vacaḥ || 1 || tavāvamānaprabhavaḥ krōdhō:'yamatulō...
|| kharasandhukṣaṇam || sa punaḥ patitāṁ dr̥ṣṭvā krōdhācchūrpaṇakhāṁ kharaḥ | uvāca vyaktayā vācā tāmanarthārthamāgatām || 1 || mayā tvidānīṁ śūrāstē...
|| caturdaśarakṣōvadhaḥ || tataḥ śūrpaṇakhā ghōrā rāghavāśramamāgatā | rakṣasāmācacakṣē tau bhrātarau saha sītayā || 1 || tē rāmaṁ parṇaśālāyāmupaviṣṭaṁ...
|| kharakrōdhaḥ || tāṁ tathā patitāṁ dr̥ṣṭvā virūpāṁ śōṇitōkṣitām | bhaginīṁ krōdhasantaptaḥ kharaḥ papraccha rākṣasaḥ || 1 || uttiṣṭha tāvadākhyāhi...
|| śūrpaṇakhāvirūpaṇam || tātaḥ śūrpaṇakhāṁ rāmaḥ kāmapāśāvapāśitām | svacchayā ślakṣṇayā vācā smitapūrvamathābravīt || 1 || kr̥tadārō:'smi bhavati...
|| śūrpaṇakhābhāvāviṣkaraṇam || kr̥tābhiṣēkō rāmastu sītā saumitrirēva ca | tasmādgōdāvarītīrāttatō jagmuḥ svamāśramam || 1 || āśramaṁ tamupāgamya rāghavaḥ...
|| hēmantavarṇanam || vasatastasya tu sukhaṁ rāghavasya mahātmanaḥ | śaradvyapāyē hēmanta r̥turiṣṭaḥ pravartatē || 1 || sa kadācitprabhātāyāṁ śarvaryāṁ raghunandanaḥ...
|| pañcavaṭīparṇaśālā || tataḥ pañcavaṭīṁ gatvā nānāvyālamr̥gāyutām | uvāca bhrātaraṁ rāmaḥ saumitriṁ dīptatējasam || 1 || āgatāḥ sma yathōddiṣṭamamuṁ...
|| rāmaśayanādipraśnaḥ || guhasya vacanaṁ śrutvā bharatō bhr̥śamapriyam | dhyānam jagāma tatraiva yatra tacchrutamapriyam || 1 || sukumārō mahāsattvaḥ siṁhaskandhō...
|| guhavākyam || ācacakṣē:'tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ | bharatāyāpramēyāya guhō gahanagōcaraḥ || 1 || taṁ jāgrataṁ guṇairyuktaṁ śaracāpāsidhāriṇam |...
|| guhasamāgamaḥ || ēvamuktastu bharatarniṣādādhipatiṁ guham | pratyuvāca mahāprājñō vākyaṁ hētvarthasaṁhitam || 1 || ūrjitaḥ khalu tē kāmaḥ kr̥taḥ mama gurōssakhē |...
|| guhāgamanam || tatarniviṣṭāṁ dhvajinīṁ gaṅgāmanvāśritāṁ nadīm | niṣādarājō dr̥ṣṭvaiva jñātīn santvaritō:'bravīt || 1 || mahatīyamitaḥ sēnā sāgarābhā...
|| bharatavanaprasthānam || tataḥ samutthitaḥ kālyamāsthāya syandanōttamam | prayayau bharataḥ śīghraṁ rāmadarśanakāṅkṣayā || 1 || agrataḥ prayayustasya sarvē...
|| sēnāprasthāpanam || tāmāryagaṇasampūrṇāṁ bharataḥ pragrahāṁ sabhām | dadarśa buddhi sampannaḥ pūrṇacandrō niśāmiva || 1 || āsanāni yathānyāyamāryāṇāṁ...
|| sabhāstānam || tatō nāndīmukhīṁ rātriṁ bharataṁ sūtamāgadhāḥ | tuṣṭuvurvāgviśēṣajñāḥ stavaiḥ maṅgalasaṁhitaiḥ || 1 || suvarṇa kōṇābhihataḥ...
|| mārgasaṁskāraḥ || atha bhūmi pradēśajñāḥ sūtrakarmaviśāradāḥ | svakarmābhiratāḥ śūrāḥ khanakā yantrakāstathā || 1 || karmāntikāḥ sthapatayaḥ puruṣā...
|| sacivaprārthanāpratiṣēdhaḥ || tataḥ prabhātasamayē divasē ca caturdaśē | samētya rājakartāraḥ bharataṁ vākyamabruvan || 1 || gatardaśarathaḥ svargaṁ yō nō gurutaraḥ...
|| kubjāvikṣēpaḥ || atha yātrāṁ samīhantaṁ śatrughnaḥ lakṣmaṇānujaḥ | bharataṁ śōkasantaptamidaṁ vacanamabravīt || 1 || gatiryaḥ sarva bhūtānāṁ duḥkhē kiṁ...
|| bharataśatrughnavilāpaḥ || tatardaśāhē:'tigatē kr̥taśaucō nr̥pātmajaḥ | dvādaśē:'hani samprāptē śrāddhakarmāṇyakārayat || 1 || brāhmaṇēbhyō dadau ratnaṁ...