|| śūrpaṇakhābhāvāviṣkaraṇam || kr̥tābhiṣēkō rāmastu sītā saumitrirēva ca | tasmādgōdāvarītīrāttatō jagmuḥ svamāśramam || 1 || āśramaṁ tamupāgamya rāghavaḥ...
|| hēmantavarṇanam || vasatastasya tu sukhaṁ rāghavasya mahātmanaḥ | śaradvyapāyē hēmanta r̥turiṣṭaḥ pravartatē || 1 || sa kadācitprabhātāyāṁ śarvaryāṁ raghunandanaḥ...
|| pañcavaṭīparṇaśālā || tataḥ pañcavaṭīṁ gatvā nānāvyālamr̥gāyutām | uvāca bhrātaraṁ rāmaḥ saumitriṁ dīptatējasam || 1 || āgatāḥ sma yathōddiṣṭamamuṁ...
|| rāmaśayanādipraśnaḥ || guhasya vacanaṁ śrutvā bharatō bhr̥śamapriyam | dhyānam jagāma tatraiva yatra tacchrutamapriyam || 1 || sukumārō mahāsattvaḥ siṁhaskandhō...
|| guhavākyam || ācacakṣē:'tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ | bharatāyāpramēyāya guhō gahanagōcaraḥ || 1 || taṁ jāgrataṁ guṇairyuktaṁ śaracāpāsidhāriṇam |...
|| guhasamāgamaḥ || ēvamuktastu bharatarniṣādādhipatiṁ guham | pratyuvāca mahāprājñō vākyaṁ hētvarthasaṁhitam || 1 || ūrjitaḥ khalu tē kāmaḥ kr̥taḥ mama gurōssakhē |...
|| guhāgamanam || tatarniviṣṭāṁ dhvajinīṁ gaṅgāmanvāśritāṁ nadīm | niṣādarājō dr̥ṣṭvaiva jñātīn santvaritō:'bravīt || 1 || mahatīyamitaḥ sēnā sāgarābhā...
|| bharatavanaprasthānam || tataḥ samutthitaḥ kālyamāsthāya syandanōttamam | prayayau bharataḥ śīghraṁ rāmadarśanakāṅkṣayā || 1 || agrataḥ prayayustasya sarvē...
|| sēnāprasthāpanam || tāmāryagaṇasampūrṇāṁ bharataḥ pragrahāṁ sabhām | dadarśa buddhi sampannaḥ pūrṇacandrō niśāmiva || 1 || āsanāni yathānyāyamāryāṇāṁ...
|| sabhāstānam || tatō nāndīmukhīṁ rātriṁ bharataṁ sūtamāgadhāḥ | tuṣṭuvurvāgviśēṣajñāḥ stavaiḥ maṅgalasaṁhitaiḥ || 1 || suvarṇa kōṇābhihataḥ...
|| mārgasaṁskāraḥ || atha bhūmi pradēśajñāḥ sūtrakarmaviśāradāḥ | svakarmābhiratāḥ śūrāḥ khanakā yantrakāstathā || 1 || karmāntikāḥ sthapatayaḥ puruṣā...
|| sacivaprārthanāpratiṣēdhaḥ || tataḥ prabhātasamayē divasē ca caturdaśē | samētya rājakartāraḥ bharataṁ vākyamabruvan || 1 || gatardaśarathaḥ svargaṁ yō nō gurutaraḥ...
|| kubjāvikṣēpaḥ || atha yātrāṁ samīhantaṁ śatrughnaḥ lakṣmaṇānujaḥ | bharataṁ śōkasantaptamidaṁ vacanamabravīt || 1 || gatiryaḥ sarva bhūtānāṁ duḥkhē kiṁ...
|| bharataśatrughnavilāpaḥ || tatardaśāhē:'tigatē kr̥taśaucō nr̥pātmajaḥ | dvādaśē:'hani samprāptē śrāddhakarmāṇyakārayat || 1 || brāhmaṇēbhyō dadau ratnaṁ...
|| daśarathaurdhvadaihikam || tamēvaṁ śōkasantaptaṁ bharataṁ kēkayī sutam | uvāca vadatāṁ śrēṣṭhō vasiṣṭhaḥ śrēṣṭha vāgr̥ṣiḥ || 1 || alaṁ śōkēna...
|| bharataśapathaḥ || dīrghakālātsamutthāya sañjñāṁ labdhvā ca vīryavān | nētrābhyāmaśrupūrṇābhyāṁ dīnāmudvīkṣya mātaram || 1 || sō:'mātyamadhyēbharatō...
|| kaikēyyākrōśaḥ || tāṁ tathā garhayitvā tu mātaraṁ bharatastadā | rōṣēṇa mahatā:'viṣṭaḥ punarēvābravīdvacaḥ || 1 || rājyādbhraṁśasva kaikēyi nr̥śaṁsē...
|| kaikēyīvigarhaṇam || śrutvā tu pitaraṁ vr̥ttaṁ bhrātarau ca vivāsitau | bharatō duḥkha santaptaidaṁ vacanamabravīt || 1 || kiṁ nu kāryaṁ hatasyēha mama rājyēna...
|| bharatasantāpaḥ || apaśyaṁstu tatastatra pitaraṁ piturālayē | jagāma bharatō draṣṭuṁ mātaraṁ māturālayē || 1 || anuprāptaṁ tu taṁ dr̥ṣṭvā kaikēyī prōṣitaṁ...
|| paurayācanam || anuraktā mahātmānaṁ rāmaṁ satyaparākramam | anujagmuḥ prayāntaṁ taṁ vanavāsāya mānavāḥ || 1 || nivartitē:'pi ca balātsuhr̥dvargē ca rājani | naiva tē...
|| sumitrāśvāsanam || vilapantīṁ tathā tāṁ tu kausalyāṁ pramadōttamām | idaṁ dharmē sthitā dharmyaṁ sumitrā vākyamabravīt || 1 || tavāryē sadguṇairyuktaḥ sa putraḥ...
|| daṇḍakāraṇyapravēśaḥ || anasūyā tu dharmajñā śrutvā tāṁ mahatīṁ kathām | paryaṣvajata bāhubhyāṁ śirasyāghrāya maithilīm || 1 || vyaktākṣarapadaṁ citraṁ...
|| divyālaṅkāragrahaṇam || sā tvēvamuktā vaidēhī tvanasūyā:'nasūyayā | pratipūjya vacō mandaṁ pravaktumupacakramē || 1 || naitadāścaryyamāryāyāḥ yanmāṁ...
|| sītāpātivratyapraśaṁsā || rāghavastvatha yātēṣu tapasviṣu vicintayan | na tatrārōcayadvāsaṁ kāraṇairbahubhistadā || 1 || iha mē bharatō dr̥ṣṭō mātaraśca...