Aranya Kanda Sarga 29 – araṇyakāṇḍa ēkōnatriṁśaḥ sargaḥ (29)


|| kharagadābhēdanam ||

kharaṁ tu virathaṁ rāmō gadāpāṇimavasthitam |
mr̥dupūrvaṁ mahātējāḥ paruṣaṁ vākyamabravīt || 1 ||

gajāśvarathasambādhē balē mahati tiṣṭhatā |
kr̥taṁ sudāruṇaṁ karma sarvalōkajugupsitam || 2 ||

udvējanīyō bhūtānāṁ nr̥śaṁsaḥ pāpakarmakr̥t |
trayāṇāmapi lōkānāmīśvarōpi na tiṣṭhati || 3 ||

karma lōkaviruddhaṁ tu kurvāṇaṁ kṣaṇadācara |
tīkṣṇaṁ sarvajanō hanti sarpaṁ duṣṭamivāgatam || 4 ||

lōbhātpāpāni kurvāṇaḥ kāmādvā yō na budhyatē |
bhraṣṭāḥ paśyati tasyāntaṁ brāhmaṇī karakādiva || 5 ||

vasatō daṇḍakāraṇyē tāpasān dharmacāriṇaḥ |
kiṁnu hatvā mahābhāgān phalaṁ prāpsyasi rākṣasa || 6 ||

na ciraṁ pāpakarmāṇaḥ krūrā lōkajugupsitāḥ |
aiśvaryaṁ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ || 7 ||

avaśyaṁ labhatē jantuḥ phalaṁ pāpasya karmaṇaḥ |
ghōraṁ paryāgatē kālē drumāḥ puṣpamivārtavam || 8 ||

na cirātprāpyatē lōkē pāpānāṁ karmaṇāṁ phalam |
saviṣāṇāmivānnānāṁ bhuktānāṁ kṣaṇadācara || 9 ||

pāpamācaratāṁ ghōraṁ lōkasyāpriyamicchatām |
ahamāsāditō rājñā prāṇān hantuṁ niśācara || 10 ||

adya hi tvāṁ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ |
vidārya nipatiṣyanti valmīkamiva pannagāḥ || 11 ||

yē tvayā daṇḍakāraṇyē bhakṣitā dharmacāriṇaḥ |
tānadya nihataḥ saṅkhyē sasainyō:’nugamiṣyasi || 12 ||

adya tvāṁ vihataṁ bāṇaiḥ paśyantu paramarṣayaḥ |
nirayasthaṁ vimānasthā yē tvayā hiṁsitāḥ purā || 13 ||

prahara tvaṁ yathākāmaṁ kuru yatnaṁ kulādhama |
adya tē pātayiṣyāmi śirastālaphalaṁ yathā || 14 ||

ēvamuktastu rāmēṇa kruddhaḥ saṁraktalōcanaḥ |
pratyuvāca kharō rāmaṁ prahasan krōdhamūrchitaḥ || 15 ||

prākr̥tān rākṣasān hatvā yuddhē daśarathātmaja |
ātmanā kathamātmānamapraśasyaṁ praśaṁsasi || 16 ||

vikrāntā balavantō vā yē bhavanti nararṣabhāḥ |
kathayanti na tē kiñcittējasā svēna garvitāḥ || 17 ||

prākr̥tāstvakr̥tātmānō lōkē kṣatriyapāṁsanāḥ |
nirarthakaṁ vikatthantē yathā rāma vikatthasē || 18 ||

kulaṁ vyapadiśanvīraḥ samarē kō:’bhidhāsyati |
mr̥tyukālē hi samprāptē svayamaprastavē stavam || 19 ||

sarvathaiva laghutvaṁ tē katthanēna vidarśitam |
suvarṇapratirūpēṇa taptēnēva kuśāgninā || 20 ||

na tu māmiha tiṣṭhantaṁ paśyasi tvaṁ gadādharam |
dharādharamivākampyaṁ parvataṁ dhātubhiścitam || 21 ||

paryāptō:’haṁ gadāpāṇirhantuṁ prāṇānraṇē tava |
trayāṇāmapi lōkānāṁ pāśahasta ivāntakaḥ || 22 ||

kāmaṁ bahvapi vaktavyaṁ tvayi vakṣyāmi na tvaham |
astaṁ gacchēddhi savitā yuddhavighnastatō bhavēt || 23 ||

caturdaśa sahasrāṇi rākṣasānāṁ hatāni tē |
tvadvināśātkarōmyēṣa tēṣāmasrapramārjanam || 24 ||

ityuktvā paramakruddhastāṁ gadāṁ paramāṅgadaḥ |
kharaścikṣēpa rāmāya pradīptāmaśaniṁ yathā || 25 ||

kharabāhupramuktā sā pradīptā mahatī gadā |
bhasma vr̥kṣāṁśca gulmāṁśca kr̥tvā:’gāttatsamīpataḥ || 26 ||

tāmāpatantīṁ jvalitāṁ mr̥tyupāśōpamāṁ gadām |
antarikṣagatāṁ rāmaścicchēda bahudhā śaraiḥ || 27 ||

sā vikīrṇā śarairbhagnā papāta dharaṇītalē |
gadā mantrauṣadhabalairvyālīva vinipātitā || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed