Aranya Kanda Sarga 28 – araṇyakāṇḍa aṣṭāviṁśaḥ sargaḥ (28)


|| khararāmasamprahāraḥ ||

nihataṁ dūṣaṇaṁ dr̥ṣṭvā raṇē triśirasā saha |
kharasyāpyabhavatrāsō dr̥ṣṭvā rāmasya vikramam || 1 ||

sa dr̥ṣṭvā rākṣasaṁ sainyamaviṣahyaṁ mahābalaḥ |
hatamēkēna rāmēṇa triśirōdūṣaṇāvapi || 2 ||

tadbalaṁ hatabhūyiṣṭhaṁ vimanāḥ prēkṣya rākṣasaḥ |
āsasāda kharō rāmaṁ namucirvāsavaṁ yathā || 3 ||

vikr̥ṣya balavaccāpaṁ nārācānraktabhōjanān |
kharaścikṣēpa rāmāya kruddhānāśīviṣāniva || 4 ||

jyāṁ vidhunvan subahuśaḥ śikṣayā:’strāṇi darśayan |
cakāra samarē mārgān śarai rathagataḥ kharaḥ || 5 ||

sa sarvāśca diśō bāṇaiḥ pradiśaśca mahārathaḥ |
pūrayāmāsa taṁ dr̥ṣṭvā rāmō:’pi sumahaddhanuḥ || 6 ||

sa sāyakairdurviṣahaiḥ sasphuliṅgairivāgnibhiḥ |
nabhaścakārāvivaraṁ parjanya iva vr̥ṣṭibhiḥ || 7 ||

tadbabhūva śitairbāṇaiḥ khararāmavisarjitaiḥ |
paryākāśamanākāśaṁ sarvataḥ śarasaṅkulam || 8 ||

śarajālāvr̥taḥ sūryō na tadā sma prakāśatē |
anyōnyavadhasaṁrambhādubhayōḥ samprayudhyatōḥ || 9 ||

tatō nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
ājaghāna kharō rāmaṁ tōtrairiva mahādvipam || 10 ||

taṁ rathasthaṁ dhanuṣpāṇiṁ rākṣasaṁ paryavasthitam |
dadr̥śuḥ sarvabhūtāni pāśahastamivāntakam || 11 ||

hantāraṁ sarvasainyasya pauruṣē paryavasthitam |
pariśrāntaṁ mahāsattvaṁ mēnē rāmaṁ kharastadā || 12 ||

taṁ siṁhamiva vikrāntaṁ siṁhavikrāntagāminam |
dr̥ṣṭvā nōdvijatē rāmaḥ siṁhaḥ kṣudramr̥gaṁ yathā || 13 ||

tataḥ sūryanikāśēna rathēna mahatā kharaḥ |
āsasāda raṇē rāmaṁ pataṅga iva pāvakam || 14 ||

tatō:’sya saśaraṁ cāpaṁ muṣṭidēśē mahātmanaḥ |
kharaścicchēda rāmasya darśayan pāṇilāghavam || 15 ||

sa punastvaparān sapta śarānādāya varmaṇi |
nijaghāna kharaḥ kruddhaḥ śakrāśanisamaprabhān || 16 ||

tatastatprahataṁ bāṇaiḥ kharamuktaiḥ suparvabhiḥ |
papāta kavacaṁ bhūmau rāmasyādityavarcasaḥ || 17 ||

tataḥ śarasahasrēṇa rāmamapratimaujasam |
ardayitvā mahānādaṁ nanāda samērē kharaḥ || 18 ||

sa śarairarpitaḥ kruddhaḥ sarvagātrēṣu rāghavaḥ |
rarāja samarē rāmō vidhūmō:’gniriva jvalan || 19 ||

tatō gambhīranirhrādaṁ rāmaḥ śatrunibarhaṇaḥ |
cakārāntāya sa ripōḥ sajyamanyanmahaddhanuḥ || 20 ||

sumahadvaiṣṇavaṁ yattadatisr̥ṣṭaṁ maharṣiṇā |
varaṁ taddhanurudyamya kharaṁ samabhidhāvata || 21 ||

tataḥ kanakapuṅkhaistu śaraiḥ sannataparvabhiḥ |
bibhēda rāmaḥ saṅkruddhaḥ kharasya samarē dhvajam || 22 ||

sa darśanīyō bahudhā vikīrṇaḥ kāñcanadhvajaḥ |
jagāma dharaṇīṁ sūryō dēvatānāmivājñayā || 23 ||

taṁ caturbhiḥ kharaḥ kruddhō rāmaṁ gātrēṣu mārgaṇaiḥ |
vivyādha yudhi marmajñō mātaṅgamiva tōmaraiḥ || 24 ||

sa rāmō bahubhirbāṇaiḥ kharakārmukaniḥsr̥taiḥ |
viddhō rudhirasiktāṅgō babhūva ruṣitō bhr̥śam || 25 ||

sa dhanurdhanvināṁ śrēṣṭhaḥ pragr̥hya paramāhavē |
mumōca paramēṣvāsaḥ ṣaṭ śarānabhilakṣitān || 26 ||

śirasyēkēna bāṇēna dvābhyāṁ bāhvōrathārdayat |
tribhiścandrārdhavaktraiśca vakṣasyabhijaghāna ha || 27 ||

tataḥ paścānmahātējā nārācān bhāskarōpamān |
jighāṁsū rākṣasaṁ kruddhastrayōdaśa samādadē || 28 ||

tatō:’sya yugamēkēna caturbhiścaturō hayān |
ṣaṣṭhēna tu śiraḥ saṅkhyē kharasya rathasārathēḥ || 29 ||

tribhistrivēṇuṁ balavān dvābhyāmakṣaṁ mahābalaḥ |
dvādaśēna tu bāṇēna kharasya saśaraṁ dhanuḥ || 30 ||

chittvā vajranikāśēna rāghavaḥ prahasanniva |
trayōdaśēnēndrasamō bibhēda samarē kharam || 31 ||

prabhagnadhanvā virathō hatāśvō hatasārathiḥ |
gadāpāṇiravaplutya tasthau bhūmau kharastadā || 32 ||

tatkarma rāmasya mahārathasya
samētya dēvāśca maharṣayaśca |
apūjayan prāñjalayaḥ prahr̥ṣṭā-
-stadā vimānāgragatāḥ samētāḥ || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkiyē araṇyakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed