lakṣmīśē yōganidrāṁ prabhajati bhujagādhīśatalpē sadarpā- -vutpannau dānavau tacchravaṇamalamayāṅgau madhuṁ kaiṭabhaṁ ca | dr̥ṣṭvā bhītasya dhātuḥ...
namō:'stu tē mahādēvi śivē kalyāṇi śāmbhavi | prasīda vēdavinutē jagadamba namō:'stu tē || 1 || jagatāmādibhūtā tvaṁ jagattvaṁ jagadāśrayā | ēkā:'pyanēkarūpāsi...
kātyāyani mahāmāyē khaḍgabāṇadhanurdharē | khaḍgadhāriṇi caṇḍi durgādēvi namō:'stu tē || 1 || vasudēvasutē kāli vāsudēvasahōdarī | vasundharāśriyē nandē durgādēvi...
śrī dēvyuvāca | mama nāma sahasraṁ ca śiva pūrvavinirmitam | tatpaṭhyatāṁ vidhānēna tathā sarvaṁ bhaviṣyati || ityuktvā pārvatī dēvi śrāvayāmāsa taccatān | tadēva...
vēdhōharīśvarastutyāṁ vihartrīṁ vindhyabhūdharē | haraprāṇēśvarīṁ vandē hantrīṁ vibudhavidviṣām || 1 || abhyarthanēna sarasīruhasambhavasya tyaktvōditā...
jagatpūjyē jagadvandyē sarvaśaktisvarūpiṇī | pūjāṁ gr̥hāṇa kaumāri jaganmātarnamō:'stu tē || 1 || tripurāṁ tripurādhārāṁ trivargajñānarūpiṇīm | trailōkyavanditāṁ...
(dhanyavādaḥ - śrī pī.ār.rāmacandar mahōdaya) śanaiścara uvāca | bhagavan dēvadēvēśa kr̥payā tvaṁ jagatprabhō | vaṁśākhyaṁ kavacaṁ brūhi mahyaṁ śiṣyāya tē:'nagha...
udyaccandanakuṅkumāruṇapayōdhārābhirāplāvitāṁ nānānarghyamaṇipravālaghaṭitāṁ dattāṁ gr̥hāṇāmbikē | āmr̥ṣṭāṁ surasundarībhirabhitō hastāmbujairbhaktitō...
(śr̥ṅgērī jagadguru viracitam) ētāvantaṁ samayaṁ sarvāpadbhyō:'pi rakṣaṇaṁ kr̥tvā | dēśasya paramidānīṁ tāṭasthyaṁ vahasi durgāmba || 1 || aparādhā bahuśaḥ...
ōṁ sarvē vai dēvā dēvīmupatasthuḥ kāsi tvaṁ mahādēvīti || 1 || sā:'bravīdahaṁ brahmasvarūpiṇī | mattaḥ prakr̥tipuruṣātmakaṁ jagat | śūnyaṁ cāśūnyaṁ ca || 2 ||...
nārada uvāca | indrākṣīstōtramākhyāhi nārāyaṇa guṇārṇava | pārvatyai śivasamprōktaṁ paraṁ kautūhalaṁ hi mē || nārāyaṇa uvāca | indrākṣī stōtra mantrasya...
namō namō durgē sukha karanī | namō namō aṁbē duḥkha haranī || 1 || niraṁkāra hai jyōti tumhārī | tihūn̆ lōka phailī ujiyārī || 2 || śaśi lalāṭa mukha...
śrī bhairava uvāca | śr̥ṇu dēvi jaganmātarjvālādurgāṁ bravīmyahaṁ | kavacaṁ maṁtragarbhaṁ ca trailōkyavijayābhidham || 1 || aprakāśyaṁ paraṁ guhyaṁ na kasya...
īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam | paṭhitvā pāṭhayitvā ca narō mucyēta saṁkaṭāt || 1 || ajñātvā kavacaṁ dēvi durgāmantraṁ ca yō japēt...
dhyānam - dēvīṁ ṣōḍaśavarṣīyāṁ ramyāṁ susthirayauvanām | sarvarūpaguṇāḍhyāṁ ca kōmalāṅgīṁ manōharām || 1 || śvētacampakavarṇābhāṁ...
tē dhyānayōgānugatā apaśyan tvāmēva dēvīṁ svaguṇairnigūḍhām | tvamēva śaktiḥ paramēśvarasya māṁ pāhi sarvēśvari mōkṣadātri || 1 || dēvātmaśaktiḥ...
ōṁ asya śrīkuñjikāstōtramantrasya sadāśiva r̥ṣiḥ, anuṣṭup chandaḥ, śrītriguṇātmikā dēvatā, ōṁ aiṁ bījaṁ, ōṁ hrīṁ śaktiḥ, ōṁ klīṁ kīlakam, mama...
asya śrī durgāstōtra mahāmantrasya badarī nārāyaṇa r̥ṣiḥ anuṣṭupchandaḥ śrī durgākhyā yōga dēvī dēvatā, mama sarvābhīṣṭa siddhyarthē japē viniyōgaḥ | ōṁ...
asya śrīdurgā sahasranāmastōtra mahāmantrasya | himavān r̥ṣiḥ | anuṣṭup chandaḥ | durgābhagavatī dēvatā | śrīdurgāprasādasiddhyarthē japē viniyōgaḥ | dhyānam- ōṁ...
ōṁ durgāyai namaḥ | ōṁ śivāyai namaḥ | ōṁ mahālakṣmai namaḥ | ōṁ mahāgauryai namaḥ | ōṁ caṇḍikāyai namaḥ | ōṁ sarvajñāyai namaḥ | ōṁ sarvalōkēśyai...
ōṁ satyai namaḥ | ōṁ sādhvyai namaḥ | ōṁ bhavaprītāyai namaḥ | ōṁ bhavānyai namaḥ | ōṁ bhavamōcanyai namaḥ | ōṁ āryāyai namaḥ | ōṁ durgāyai namaḥ | ōṁ...
durgā śivā mahālakṣmīrmahāgaurīca caṇḍikā | sarvajñā sarvalōkēśī sarvakarmaphalapradā || 1 || sarvatīrthamayī puṇyā dēvayōnirayōnijā | bhūmijā...
vaiśampāyana uvāca | virāṭanagaraṁ ramyaṁ gacchamānō yudhiṣṭhiraḥ | astuvanmanasā dēvīṁ durgāṁ tribhuvanēśvarīm || 1 || yaśōdāgarbhasaṁbhūtāṁ...
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ | namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ smatām || 1 || raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |...