Sri Tulja Bhavani Stotram – śrī tulajā bhavānī stōtram
namō:’stu tē mahādēvi śivē kalyāṇi śāmbhavi | prasīda vēdavinutē jagadamba namō:’stu tē || 1 || jagatāmādibhūtā tvaṁ jagattvaṁ jagadāśrayā | ēkā:’pyanēkarūpāsi jagadamba namō:’stu tē...
namō:’stu tē mahādēvi śivē kalyāṇi śāmbhavi | prasīda vēdavinutē jagadamba namō:’stu tē || 1 || jagatāmādibhūtā tvaṁ jagattvaṁ jagadāśrayā | ēkā:’pyanēkarūpāsi jagadamba namō:’stu tē...
kātyāyani mahāmāyē khaḍgabāṇadhanurdharē | khaḍgadhāriṇi caṇḍi durgādēvi namō:’stu tē || 1 || vasudēvasutē kāli vāsudēvasahōdarī | vasundharāśriyē nandē durgādēvi namō:’stu tē || 2 ||...
śrī dēvyuvāca | mama nāma sahasraṁ ca śiva pūrvavinirmitam | tatpaṭhyatāṁ vidhānēna tathā sarvaṁ bhaviṣyati || ityuktvā pārvatī dēvi śrāvayāmāsa taccatān | tadēva nāmasāhasraṁ...
vēdhōharīśvarastutyāṁ vihartrīṁ vindhyabhūdharē | haraprāṇēśvarīṁ vandē hantrīṁ vibudhavidviṣām || 1 || abhyarthanēna sarasīruhasambhavasya tyaktvōditā bhagavadakṣipidhānalīlām | viśvēśvarī vipadapākaraṇē purastāt mātā mamāstu madhukaiṭabhayōrnihantrī || 2...
jagatpūjyē jagadvandyē sarvaśaktisvarūpiṇī | pūjāṁ gr̥hāṇa kaumāri jaganmātarnamō:’stu tē || 1 || tripurāṁ tripurādhārāṁ trivargajñānarūpiṇīm | trailōkyavanditāṁ dēvīṁ trimūrtiṁ pūjayāmyaham || 2 || kalātmikāṁ...
(dhanyavādaḥ – śrī pī.ār.rāmacandar mahōdaya) śanaiścara uvāca | bhagavan dēvadēvēśa kr̥payā tvaṁ jagatprabhō | vaṁśākhyaṁ kavacaṁ brūhi mahyaṁ śiṣyāya tē:’nagha | yasya prabhāvāddēvēśa vaṁśō...
udyaccandanakuṅkumāruṇapayōdhārābhirāplāvitāṁ nānānarghyamaṇipravālaghaṭitāṁ dattāṁ gr̥hāṇāmbikē | āmr̥ṣṭāṁ surasundarībhirabhitō hastāmbujairbhaktitō mātaḥ sundari bhaktakalpalatikē śrīpādukāmādarāt || 1 || dēvēndrādibhirarcitaṁ suragaṇairādāya siṁhāsanaṁ cañcatkāñcanasañcayābhiracitaṁ cāruprabhābhāsvaram | ētaccampakakētakīparimalaṁ tailaṁ mahānirmalaṁ...
(śr̥ṅgērī jagadguru viracitam) [** adhunā sarvatra jagati prasarataḥ janānaṁ prāṇāpāyakarasya korōnā nāmakasya rōgaviśēṣasya nivāraṇārthaṁ śr̥ṁgērī jagadguru viracita śrī durgā paramēśvarī stōtra pārāyaṇaṁ kariṣyē |...
ōṁ sarvē vai dēvā dēvīmupatasthuḥ kāsi tvaṁ mahādēvīti || 1 || sā:’bravīdahaṁ brahmasvarūpiṇī | mattaḥ prakr̥tipuruṣātmakaṁ jagat | śūnyaṁ cāśūnyaṁ ca || 2 ||...
nārada uvāca | indrākṣīstōtramākhyāhi nārāyaṇa guṇārṇava | pārvatyai śivasamprōktaṁ paraṁ kautūhalaṁ hi mē || nārāyaṇa uvāca | indrākṣī stōtra mantrasya māhātmyaṁ kēna vōcyatē |...
More