Parashurama Kruta Durga Stotram – śrī durgā stōtram (paraśurāma kr̥tam)


paraśurāma uvāca |
śrīkr̥ṣṇasya ca gōlōkē paripūrṇatamasya ca |
āvirbhūtā vigrahataḥ purā sr̥ṣṭyunmukhasya ca || 1 ||

sūryakōṭiprabhāyuktā vastrālaṅkārabhūṣitā |
vahniśuddhāṁśukādhānā sasmitā sumanōharā || 2 ||

navayauvanasampannā sindūrāruṇyaśōbhitā |
lalitaṁ kabarībhāraṁ mālatīmālyamaṇḍitam || 3 ||

ahō:’nirvacanīyā tvaṁ cārumūrtiṁ ca bibhratī |
mōkṣapradā mumukṣūṇāṁ mahāviṣṇurvidhiḥ svayam || 4 ||

mumōha kṣaṇamātrēṇa dr̥ṣṭvā tvāṁ sarvamōhinīm |
bālaiḥ sambhūya sahasā sasmitā dhāvitā purā || 5 ||

sadbhiḥ khyātā tēna rādhā mūlaprakr̥tirīśvarī |
kr̥ṣṇastāṁ sahasā bhītō vīryādhānaṁ cakāra ha || 6 ||

tatō ḍimbhaṁ mahajjajñē tatō jātō mahāvirāṭ |
yasyaiva lōmakūpēṣu brahmāṇḍānyakhilāni ca || 7 ||

rādhāratikramēṇaiva tanniḥśvāsō babhūva ha |
sa niḥśvāsō mahāvāyuḥ sa virāḍviśvadhārakaḥ || 8 ||

bhayadharmajalēnaiva pupluvē viśvagōlakam |
sa virāḍviśvanilayō jalarāśirbabhūva ha || 9 ||

tatastvaṁ pañcadhā bhūya pañcamūrtīśca bibhratī |
prāṇādhiṣṭhātr̥mūrtiryā kr̥ṣṇasya paramātmanaḥ || 10 ||

kr̥ṣṇaprāṇādhikāṁ rādhāṁ tāṁ vadanti purāvidaḥ |
vēdādhiṣṭhātr̥mūrtiryā vēdāśāstraprasūrapi || 11 ||

tāṁ sāvitrīṁ śuddharūpāṁ pravadanti manīṣiṇaḥ |
aiśvaryādhiṣṭhātr̥mūrtiḥ śāntistvaṁ śāntarūpiṇī || 12 ||

lakṣmīṁ vadanti santastāṁ śuddhāṁ sattvasvarūpiṇīm |
rāgādhiṣṭhātr̥dēvī yā śuklamūrtiḥ satāṁ prasūḥ || 13 ||

sarasvatīṁ tāṁ śāstrajñāṁ śāstrajñāḥ pravadantyahō |
buddhirvidyā sarvaśaktēryā mūrtiradhidēvatā || 14 ||

sarvamaṅgaladā santō vadanti sarvamaṅgalām |
sarvamaṅgalamaṅgalyā sarvamaṅgalarūpiṇī || 15 ||

sarvamaṅgalabījasya śivasya nilayē:’dhunā |
śivē śivāsvarūpā tvaṁ lakṣmīrnārāyaṇāntikē || 16 ||

sarasvatī ca sāvitrī vēdasūrbrahmaṇaḥ priyā |
rādhā rāsēśvarasyaiva paripūrṇatamasya ca || 17 ||

paramānandarūpasya paramānandarūpiṇī |
tvatkalāṁśāṁśakalayā dēvānāmapi yōṣitaḥ || 18 ||

tvaṁ vidyā yōṣitaḥ sarvāḥ sarvēṣāṁ bījarūpiṇī |
chāyā sūryasya candrasya rōhiṇī sarvamōhinī || 19 ||

śacī śakrasya kāmasya kāminī ratirīśvarī |
varuṇānī jalēśasya vāyōḥ strī prāṇavallabhā || 20 ||

vahnēḥ priyā hi svāhā ca kubērasya ca sundarī |
yamasya tu suśīlā ca nairr̥tasya ca kaiṭabhī || 21 ||

aiśānī syācchaśikalā śatarūpā manōḥ priyā |
dēvahūtiḥ kardamasya vasiṣṭhasyāpyarundhatī || 22 ||

lōpāmudrā:’pyagastyasya dēvamātā:’ditistathā |
ahalyā gautamasyāpi sarvādhārā vasundharā || 23 ||

gaṅgā ca tulasī cāpi pr̥thivyāṁ yāḥ saridvarā |
ētāḥ sarvāśca yā hyanyā sarvāstvatkalayāmbikē || 24 ||

gr̥halakṣmīrgr̥hē nr̥̄ṇāṁ rājalakṣmīśca rājasu |
tapasvināṁ tapasyā tvaṁ gāyatrī brāhmaṇasya ca || 25 ||

satāṁ sattvasvarūpā tvamasatāṁ kalahāṅkurā |
jyōtirūpā nirguṇasya śaktistvaṁ saguṇasya ca || 26 ||

sūryē prabhāsvarūpā tvaṁ dāhikā ca hutāśanē |
jalē śaityasvarūpā ca śōbhārūpā niśākarē || 27 ||

tvaṁ bhūmau gandharūpā cāpyākāśē śabdarūpiṇī |
kṣutpipāsādayastvaṁ ca jīvināṁ sarvaśaktayaḥ || 28 ||

sarvabījasvarūpā tvaṁ saṁsārē sārarūpiṇī |
smr̥tirmēdhā ca buddhirvā jñānaśaktirvipaścitām || 29 ||

kr̥ṣṇēna vidyā yā dattā sarvajñānaprasūḥ śubhā |
śūlinē kr̥payā sā tvaṁ yayā mr̥tyuñjayaḥ śivaḥ || 30 ||

sr̥ṣṭipālanasaṁhāraśaktayastrividhāśca yāḥ |
brahmaviṣṇumahēśānāṁ sā tvamēva namō:’stu tē || 31 ||

madhukaiṭabhabhītyā ca trastō dhātā prakampitaḥ |
stutvā muktaśca yāṁ dēvīṁ tāṁ mūrdhnā praṇamāmyaham || 32 ||

madhukaiṭabhayōryuddhē trātā:’sau viṣṇurīśvarīm |
babhūva śaktimān stutvā tāṁ durgāṁ praṇamāmyaham || 33 ||

tripurasya mahāyuddhē sarathē patitē śivē |
yāṁ tuṣṭuvuḥ surāḥ sarvē tāṁ durgāṁ praṇamāmyaham || 34 ||

viṣṇunā vr̥ṣarūpēṇa svayaṁ śambhuḥ samutthitaḥ |
jaghāna tripuraṁ stutvā tāṁ durgāṁ praṇamāmyaham || 35 ||

yadājñayā vāti vātaḥ sūryastapati santatam |
varṣatīndrō dahatyagnistāṁ durgāṁ praṇamāmyaham || 36 ||

yadājñayā hi kālaśca śaśvadbhramati vēgataḥ |
mr̥tyuścarati jantūnāṁ tāṁ durgāṁ praṇamāmyaham || 37 ||

sraṣṭā sr̥jati sr̥ṣṭiṁ ca pātā pāti yadājñayā |
saṁhartā saṁharētkālē tāṁ durgāṁ praṇamāmyaham || 38 ||

jyōtiḥsvarūpō bhagavān śrīkr̥ṣṇō nirguṇaḥ svayam |
yayā vinā na śaktaśca sr̥ṣṭiṁ kartuṁ namāmi tām || 39 ||

rakṣa rakṣa jaganmātaraparādhaṁ kṣamasva mē |
śiśūnāmaparādhēna kutō mātā hi kupyati || 40 ||

ityuktvā paraśurāmaśca natvā tāṁ ca rurōda ha |
tuṣṭā durgā sambhramēṇa cābhayaṁ ca varaṁ dadau || 41 ||

amarō bhava hē putra vatsa susthiratāṁ vraja |
śarvaprasādātsarvatra jayō:’stu tava santatam || 42 ||

sarvāntarātmā bhagavāṁstuṣṭaḥ syātsantataṁ hariḥ |
bhaktirbhavatu tē kr̥ṣṇē śivadē ca śivē gurau || 43 ||

iṣṭadēvē gurau yasya bhaktirbhavati śāśvatī |
taṁ hantuṁ na hi śaktā vā ruṣṭā vā sarvadēvatāḥ || 44 ||

śrīkr̥ṣṇasya ca bhaktastvaṁ śiṣyō vai śaṅkarasya ca |
gurupatnīṁ stauṣi yasmātkastvāṁ hantumihēśvaraḥ || 45 ||

ahō na kr̥ṣṇabhaktānāmaśubhaṁ vidyatē kvacit |
anyadēvēṣu yē bhaktā na bhaktā vā niraṅkuśāḥ || 46 ||

candramā balavāṁstuṣṭō yēṣāṁ bhāgyavatāṁ bhr̥gō |
tēṣāṁ tārāgaṇā ruṣṭāḥ kiṁ kurvanti ca durbalāḥ || 47 ||

yasmai tuṣṭaḥ pālayati naradēvō mahānsukhī |
tasya kiṁ vā kariṣyanti ruṣṭā bhr̥tyāśca durbalāḥ || 48 ||

ityuktvā pārvatī tuṣṭā dattvā rāmāya cāśiṣam |
jagāmāntaḥpuraṁ tūrṇaṁ hariśabdō babhūva ha || 49 ||

stōtraṁ vai kāṇvaśākhōktaṁ pūjākālē ca yaḥ paṭhēt |
yātrākālē tathāprātarvāñchitārthaṁ labhēddhruvam || 50 ||

putrārthī labhatē putraṁ kanyārthī kanyakāṁ labhēt |
vidyārthī labhatē vidyāṁ prajārthī cāpnuyātprajāḥ || 51 ||

bhraṣṭarājyō labhēdrājyaṁ naṣṭavittō dhanaṁ labhēt |
yasya ruṣṭō gururdēvō rājā vā bāndhavō:’thavā || 52 ||

tasya tuṣṭaśca varadaḥ stōtrarājaprasādataḥ |
dasyugrastaḥ phaṇigrastaḥ śatrugrastō bhayānakaḥ || 53 ||

vyādhigrastō bhavēnmuktaḥ stōtrasmaraṇamātrataḥ |
rājadvārē śmaśānē ca kārāgārē ca bandhanē || 54 ||

jalarāśau nimagnaśca muktastat smr̥timātrataḥ |
svāmibhēdē putrabhēdē mitrabhēdē ca dāruṇē || 55 ||

stōtrasmaraṇamātrēṇa vāñchitārthaṁ labhēddhruvam |
kr̥tvā haviṣyaṁ varṣaṁ ca stōtrarājaṁ śr̥ṇōti yā || 56 ||

bhaktyā durgāṁ ca sampūjya mahāvandhyā prasūyatē |
labhatē sā divyaputraṁ jñāninaṁ cirajīvinam || 57 ||

asaubhāgyā ca saubhāgyaṁ ṣaṇmāsaśravaṇāllabhēt |
navamāsaṁ kākavandhyā mr̥tavatsā ca bhaktitaḥ || 58 ||

stōtrarājaṁ yā śr̥ṇōti sā putraṁ labhatē dhruvam |
kanyāmātā putrahīnā pañcamāsaṁ śr̥ṇōti yā |
ghaṭē sampūjya durgāṁ ca sā putraṁ labhatē dhruvam || 59 ||

iti śrībrahmavaivartē mahāpurāṇē gaṇapatikhaṇḍē nāradanārāyaṇasaṁvādē pañcacatvāriṁśō:’dhyāyē paraśurāmakr̥ta durgā stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed