śānti ślokāḥ - indro:'nalo daṇḍadharaśca rakṣaḥ prācetaso vāyu kubera śarvāḥ | majjanma r̥kṣe mama rāśi saṁsthe sūryoparāgaṁ śamayantu sarve || grahaṇa pīḍā...
kaśyapō:'trirbharadvājō viśvāmitrō:'tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ sapta r̥ṣibhyō namaḥ | See more vividha...
arkapatra snāna ślōkāḥ | saptasaptipriyē dēvi saptalōkaikadīpikē | saptajanmārjitaṁ pāpaṁ hara saptami satvaram || 1 || yanmayātra kr̥taṁ pāpaṁ pūrvaṁ saptasu janmasu |...