stōtranidhi → śrī vārāhī stōtrāṇi → śrī tiraskariṇī dhyānam muktakēśīṁ vivasanāṁ sarvābharaṇabhūṣitām | svayōnidarśanōnmuhyatpaśuvargāṁ namāmyaham || 1 ||...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī datta ṣōḍaśāvatāra dhyāna ślōkāḥ namastē yōgirājēndra dattātrēya dayānidhē | smr̥tiṁ tē dēhi māṁ rakṣa...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī vārāhī svarūpa dhyāna ślōkāḥ 1) vārtālī - raktāmbhōruhakarṇikōparigatē śāvāsanē saṁsthitāṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → aṣṭalakṣmī dhyāna ślōkāḥ śrī ādi lakṣmīḥ - dvibhujāṁ ca dvinētrāṁ ca sā:'bhayāṁ varadānvitām |...
stōtranidhi → dēvī stōtrāṇi → nityā dēvyaḥ dhyāna ślōkāḥ kāmēśvarī - dēvīṁ dhyāyējjagaddhātrīṁ japākusumasannibhāṁ bālabhānupratīkāśāṁ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → ṣaṇmukha dhyāna ślōkāḥ ṣaḍānanaṁ triṣaṇṇētraṁ vidrumābhaṁ dvipādakam | khaḍgābhayagadāśaktikhēṭaṁ...
stōtranidhi → śrī sūrya stōtrāṇi → sūryagrahaṇa śānti ślokāḥ śānti ślokāḥ - indro:'nalo daṇḍadharaśca rakṣaḥ prācetaso vāyu kubera śarvāḥ | majjanma...
stōtranidhi → śrī guru stōtrāṇi → saptarṣi smaraṇam kaśyapō:'trirbharadvājō viśvāmitrō:'tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ...
stōtranidhi → śrī sūrya stōtrāṇi → ratha saptami ślōkāḥ arkapatra snāna ślōkāḥ | saptasaptipriyē dēvi saptalōkaikadīpikē | saptajanmārjitaṁ pāpaṁ hara saptami...
stōtranidhi → śrī gaṇēśa stōtrāṇi → dvātriṁśadgaṇapati dhyāna ślōkāḥ 1| śrī bāla gaṇapatiḥ karastha kadalīcūtapanasēkṣukamōdakam | bālasūryanibhaṁ vandē...
stōtranidhi → vividha stōtrāṇi → bāla ślōkāḥ guru - gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ | gurussākṣāt parabrahma tasmai śrī guravē namaḥ || dīpaṁ -...
stōtranidhi → vividha stōtrāṇi → nityapārāyaṇa ślōkāni (nidralēvagānē) karāgrē vasatē lakṣmīḥ kara madhyē sarasvatī | kara mūlē sthitā gaurī prabhātē kara darśanam...
stōtranidhi → śrī sūrya stōtrāṇi → dvādaśā:'ditya dhyāna ślōkā 1| dhātā - dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē | pulastyastumbururiti madhumāsaṁ nayantyamī...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → śrī śiva stōtrāṇi → rudra pañcamukha dhyānam saṁvartāgnitaṭitpradīptakanakapraspardhitējōmayaṁ gambhīradhvanimiśritōgradahanaprōdbhāsitāmrādharam |...