Surya Grahana Shanti Parihara Sloka – sūryagrahaṇa śānti ślokāḥ
śānti ślokāḥ – indro:’nalo daṇḍadharaśca rakṣaḥ prācetaso vāyu kubera śarvāḥ | majjanma r̥kṣe mama rāśi saṁsthe sūryoparāgaṁ śamayantu sarve || grahaṇa pīḍā parihāra ślokāḥ...
śānti ślokāḥ – indro:’nalo daṇḍadharaśca rakṣaḥ prācetaso vāyu kubera śarvāḥ | majjanma r̥kṣe mama rāśi saṁsthe sūryoparāgaṁ śamayantu sarve || grahaṇa pīḍā parihāra ślokāḥ...
kaśyapō:’trirbharadvājō viśvāmitrō:’tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ sapta r̥ṣibhyō namaḥ | See more vividha stōtrāṇi for chanting. See more śrī guru...
snānakāla ślōkāḥ – yadā janmakr̥taṁ pāpaṁ mayā janmasu janmasu | tanmē rōgaṁ ca śōkaṁ ca mākarī hantu saptamī || 1 ētajjanma kr̥taṁ pāpaṁ yacca...
More