Sri Datta Shodasa Avatara Shlokah – śrī datta ṣōḍaśāvatāra dhyāna ślōkāḥ


namastē yōgirājēndra dattātrēya dayānidhē |
smr̥tiṁ tē dēhi māṁ rakṣa bhaktiṁ tē dēhi mē dhr̥tim ||

1| yōgirāja –
ōṁ yōgirājāya namaḥ |
advayānandarūpāya yōgamāyādharāya ca |
yōgirājāya dēvāya śrīdattāya namō namaḥ ||

2| atrivarada –
ōṁ atrivaradāya namaḥ |
mālākamaṇḍaluradhaḥ kara padmayugmē
madhyasthapāṇiyugalē ḍamaru triśūlē |
yanyasta ūrdhvakarayōḥ śubha śaṅkha cakrē
vandē tamatrivaradaṁ bhujaṣaṭkayuktam ||

3| dattātrēya –
ōṁ dattātrēyāya namaḥ |
dattātrēyaṁ śivaṁ śāntaṁ indranīlanibhaṁ prabhum |
ātmamāyārataṁ dēvaṁ avadhūtaṁ digambaram ||
bhasmōddhūlitasarvāṅgaṁ jaṭājūṭadharaṁ vibhum |
caturbāhumudārāṅgaṁ dattātrēyaṁ namāmyaham ||

4| kālāgniśamana –
ōṁ kālāgniśamanāya namaḥ |
jñānānandaika dīptāya kālāgniśamanāya ca |
bhaktāriṣṭavināśāya namō:’stu paramātmanē ||

5| yōgijanavallabha –
ōṁ yōgijanavallabhāya namaḥ |
yōgavijjananāthāya bhaktānandakarāya ca |
dattātrēyāya dēvāya tējōrūpāya tē namaḥ ||

6| līlāviśvambhara –
ōṁ līlāviśvambharāya namaḥ |
pūrṇabrahmasvarūpāya līlāviśvāmbharāya ca |
dattātrēyāya dēvāya namō:’stu sarvasākṣiṇē ||

7| siddharāja –
ōṁ siddharājāya namaḥ |
sarvasiddhāntasiddhāya dēvāya paramātmanē |
siddharājāya siddhāya mantradātrē namō namaḥ ||

8| jñānasāgara –
ōṁ jñānasāgarāya namaḥ |
sarvatrā:’jñānanāśāya jñānadīpāya cātmanē |
saccidānandabōdhāya śrīdattāya namō namaḥ ||

9| viśvambharāvadhūta –
ōṁ viśvambharāvadhūtāya namaḥ |
viśvambharāya dēvāya bhaktapriyakarāya ca |
bhaktapriyāya dēvāya nāmapriyāya tē namaḥ ||

10| māyāmuktāvadhūta –
ōṁ māyāmuktāvadhūtāya namaḥ |
māyāmuktāya śuddhāya māyāguṇaharāya tē |
śuddhabuddhātmarūpāya namō:’stu paramātmanē ||

11| māyāyuktāvadhūta –
ōṁ māyāyuktāvadhūtāya namaḥ |
svamāyāguṇaguptāya muktāya paramātmanē |
sarvatrā:’jñānanāśāya dēvadēvāya tē namaḥ ||

12| ādiguru –
ōṁ ādiguravē namaḥ |
cidātmajñānarūpāya guravē brahmarūpiṇē |
dattātrēyāya dēvāya namō:’stu paramātmanē ||

13| śivarūpa –
ōṁ śivarūpāya namaḥ |
saṁsāraduḥkhanāśāya hitāya paramātmanē | [śivāya]
dattātrēyāya dēvāya namō:’stu paramātmanē ||

14| dēvadēva –
ōṁ dēvadēvāya namaḥ |
sarvāparādhanāśāya sarvapāpaharāya ca |
dattātrēyāya dēvāya namō:’stu paramātmanē || [dēvadēvāya]

15| digambara –
ōṁ digambarāya namaḥ |
duḥkhadurgatināśāya dattāya paramātmanē |
digambarāya śāntāya namō:’stu buddhisākṣiṇē ||

16| kr̥ṣṇaśyāma kamalanayana –
ōṁ kr̥ṣṇaśyāmakamalanayanāya namaḥ |
akhaṇḍādvaitarūpāya nirguṇāya guṇātmanē |
kr̥ṣṇāya padmanētrāya namō:’stu paramātmanē ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed