Vishnudatta Kruta Dattatreya Stotram – śrī dattātrēya stōtram (viṣṇudatta kr̥tam)


dattātrēyaṁ hariṁ kr̥ṣṇaṁ unmādaṁ praṇatō:’smyaham |
ānandadāyakaṁ dēvaṁ munibālaṁ digambaram || 1 ||

piśācarūpiṇaṁ viṣṇuṁ vandē:’haṁ jñānasāgaram |
yōginaṁ bhōginaṁ nagnaṁ anasūyātmajaṁ kavim || 2 ||

bhōgamōkṣapradaṁ vandē sarvadēvasvarūpiṇam |
urukramaṁ viśālākṣaṁ paramānandavigraham || 3 ||

varadaṁ dēvadēvēśaṁ kārtavīryavarapradam |
nānārūpadharaṁ hr̥dyaṁ bhaktacintāmaṇiṁ gurum || 4 ||

viśvavandyapadāmbhōjaṁ yōgihr̥tpadmavāsinam |
praṇatārtiharaṁ gūḍhaṁ kutsitācāracēṣṭitam || 5 ||

mitācāraṁ mitāhāraṁ bhakṣyābhakṣyavivarjitam |
pramāṇaṁ prāṇanilayaṁ sarvādhāraṁ natō:’smyaham || 6 ||

siddhasādhakasaṁsēvyaṁ kapilaṁ kr̥ṣṇapiṅgalam |
vipravaryaṁ vēdavidaṁ vēdavēdyaṁ viyatsamam || 7 ||

parāśakti padāśliṣṭaṁ rājarājyapradaṁ śivam |
śubhadaṁ sundaragrīvaṁ suśīlaṁ śāntavigraham || 8 ||

yōginaṁ rāmayāspr̥ṣṭaṁ rāmārāmaṁ ramāpriyam |
praṇatō:’smi mahādēvaṁ śaraṇaṁ bhaktavatsalam || 9 ||

vīraṁ varēṇyaṁ vr̥ṣabhaṁ vr̥ṣācāraṁ vr̥ṣapriyam |
aliptamanaghaṁ mēdhyaṁ anādimaguṇaṁ param || 10 ||

anēkamēkamīśānaṁ anantamaṇikētanam |
adhyakṣamasurārātiṁ śamaṁ śāntaṁ sanātanam || 11 ||

guhyaṁ gabhīraṁ gahanaṁ guṇajñaṁ gahvarapriyam |
śrīdaṁ śrīśaṁ śrīnivāsaṁ śrīvatsāṅkaṁ parāyaṇam || 12 ||

japantaṁ japatāṁ vandyaṁ jayantaṁ vijayapradam |
jīvanaṁ jagatassētuṁ janānāṁ jātavēdasam || 13 ||

yajñamijyaṁ yajñabhujaṁ yajñēśaṁ yājakāṁ yajuḥ |
yaṣṭāraṁ phaladaṁ vandē sāṣṭāṅgaṁ parayā mudā || 14 ||

iti viṣṇudatta kr̥ta śrī dattātrēya stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed