Sri Dattatreya Chinmaya Ashtakam – śrī dattātrēya cinmayāṣṭakam


dattātrēyaṁ priyadaivataṁ sarvātmakaṁ viśvambharam |
karuṇārṇavaṁ vipadāharaṁ cinmayaṁ praṇamāmyaham || 1 ||

bālarūpaṁ hāsyavadanaṁ śaṅkhacakrayutaṁ prabhum |
dhēnusahitaṁ triśūlapāṇiṁ cinmayaṁ praṇamāmyaham || 2 ||

ṣaḍbhujaṁ stavanapriyaṁ triguṇātmakaṁ bhavatārakam |
śivakārakaṁ suravanditaṁ cinmayaṁ praṇamāmyaham || 3 ||

praṇavagāyanatōṣitaṁ praṇavapadmaiḥ pūjitam |
praṇavātmakaṁ paramēśvaraṁ cinmayaṁ praṇamāmyaham || 4 ||

kōṭibhāskarasadr̥śaṁ tējasvinaṁ tējōmayam |
sadguruṁ gurūṇāṁ guruṁ cinmayaṁ praṇamāmyaham || 5 ||

viśvanāṭakacālakaṁ jñānagamyaṁ nirguṇam |
bhaktakāraṇasambhūtaṁ cinmayaṁ praṇamāmyaham || 6 ||

bālayōgidhyānamagnaṁ trividhatāpanivārakam |
dīnanāthaṁ siddhidaṁ cinmayaṁ praṇamāmyaham || 7 ||

janakajananībandhusuhr̥dāḥ āptasarvāstvaṁ mama |
ēhi ēhi smartr̥gāmin cinmaya prakaṭī bhava || 8 ||

iti śrī dattātrēya cinmayāṣṭakam ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed