pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī mahālakṣmī anugrahaprasāda...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau vallīdevasenāsameta...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī vārāhī mātṛkā devatā...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama manovāñchita...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyāṁ śubha tithau śrī śyāmalā dēvatā anugraha...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī bālā tripurasundarī...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī veṅkaṭeśvara svāminaḥ...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | saṅkalpaṁ - mama upātta .......... samētasya, mama sarvasaṅkaṭanivr̥ttidvārā sakalakāryasiddhyarthaṁ ___ māsē...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | saṅkalpaṁ - mama śrīmahāgaṇapati prasāda siddhyarthē sarvavighna nivāraṇārthaṁ caturāvr̥tti tarpaṇaṁ kariṣyē |...
pūrvāṅgaṃ paśyatu | śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) paśyatu | punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama...
pūrvāṅgaṁ paśyatu | śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) paśyatu | punaḥ saṅkalpaṁ - pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lalitā parameśvarī...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || mahālakṣmi pūjā paśyatu | punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatā prītyarthaṃ pañcopacāra sahita śrī gāyatrī mahāmantra japaṃ kariṣye...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī jagadambā prasādena...
pūrvāṅgaṃ paśyatu | śrī gaṇapati laghu pūjā paśyatu | śrī subrahmaṇya pūjā vidhānaṃ paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ...
oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam | jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍:...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyaṁ śubha tithau mama sakuṭumbasya saparivārasya...
hariḥ oṃ | śrī gaṇeśāya namaḥ | śrī gurubhyo namaḥ | śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ | prasannavadanaṃ dhyāyetsarva vighnopaśāntaye || ācamya |...
puruṣasūkta sahita śrīsūkta pūjā dhyānam - {dhyāna ślokāḥ} oṃ śrī ______ namaḥ dhyāyāmi | āvāhanam - oṃ sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ...
dhyānam - {dhyānaślokāḥ} oṃ śrī ______ namaḥ dhyāyāmi . āvāhanam - hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām . ca̱ndrāṃ hi̱raṇma̍yīṃ...