Sri Subrahmanya Pooja Vidhanam – śrī subrahmaṇya ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau vallīdevasenāsameta śrīsubrahmaṇyeśvara prasādena sarvopaśānti pūrvaka dīrghāyurārogya dhana kalatra putra pautrābhi vṛddhyarthaṃ sthiralakṣmī kīrtilābha śatruparājayādi sakalābhīṣṭa siddhyarthaṃ śrī subrahmaṇyeśvara svāmi pūjāṃ kariṣye ||

dhyānam –
ṣaḍvaktraṃ śikhivāhanaṃ trinayanaṃ citrāmbarālaṅkṛtaṃ
śaktiṃ vajramasiṃ triśūlamabhayaṃ kheṭaṃ dhanuścakrakam |
pāśaṃ kukkuṭamaṅkuśaṃ ca varadaṃ hastairdadānaṃ sadā
dhyāyedīpsita siddhidaṃ śivasutaṃ vande surārādhitam ||
vallīdevasenā sameta śrīsubrahmaṇyaṃ dhyāyāmi |

āvāhanam –
subrahmaṇya mahābhāga krauñcākhyagiribhedana |
āvāhayāmi deva tvaṃ bhaktābhīṣṭaprado bhava ||
vallīdevasenā sameta śrīsubrahmaṇyaṃ āvāhayāmi |

āsanam –
agniputra mahābhāga kārtikeya surārcita |
ratnasiṃhāsanaṃ deva gṛhāṇa varadāvyaya ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ āsanaṃ samarpayāmi |

pādyam –
gaṇeśānuja deveśa vallīkāmadavigraha |
pādyaṃ gṛhāṇa gāṅgeya bhaktyā dattaṃ surārcita ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
brahmādi devabṛndānāṃ praṇavārthopadeśaka |
arghyaṃ gṛhāṇa deveśa tārakāntaka ṣaṇmukha ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ hastayorarghyaṃ samarpayāmi |

ācamanīyam –
elākuṅkumakastūrīkarpūrādisuvāsitaiḥ |
tīrthairācamyatāṃ deva gaṅgādharasutāvyaya ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ ācamanīyaṃ samarpayāmi |

pañcāmṛta snānam –
śarkarā madhu gokṣīra phalasāra ghṛtairyutam |
pañcāmṛtasnānamidaṃ bāhuleya gṛhāṇa bho ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ pañcāmṛtasnānaṃ samarpayāmi |

śuddhodaka snānam –
svāmin śaravaṇodbhūta śūrapadmāsurāntaka |
gaṅgādisalilaiḥ snāhi devasenāmanohara ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ śuddhodaka snānaṃ samarpayāmi |

vastram –
dukūlavastrayugalaṃ muktājālasamanvitam |
prītyā gṛhāṇa gāṅgeya bhaktāpadbhañjanakṣama ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ vastrayugmaṃ samarpayāmi |

upavītam –
rājataṃ brahmasūtraṃ ca kāñcanaṃ cottarīyakam |
yajñopavītaṃ deveśa gṛhāṇa suranāyaka ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ upavītaṃ samarpayāmi |

bhasma –
nityāgnihotrasambhūtaṃ virajāhomabhāvitam |
gṛhāṇa bhasma he svāmin bhaktānāṃ bhūtido bhava ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ bhasma samarpayāmi |

gandham –
kastūrīkuṅkumādyaiśca vāsitaṃ sahimodakam |
gandhaṃ vilepanārthāya gṛhāṇa krauñcadāraṇa ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ gandhān dhārayāmi |

akṣatān –
akṣatān dhavalān divyān śāleyān taṇḍulān śubhān |
kāñcanākṣatasamyuktān kumāra pratigṛhyatām ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ akṣatān samarpayāmi |

ābharaṇam –
bhūṣaṇāni vicitrāṇi hemaratnamayāni ca |
gṛhāṇa bhuvanādhāra bhuktimuktiphalaprada ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ ābharaṇāni samarpayāmi |

puṣpam –
punnaga vakulāśoka nīpa pāṭala jāti ca |
vāsantikā bilvajājī puṣpāṇi parigṛhyatām ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ puṣpāṇi samarpayāmi |

athāṅga pūjā –
suravanditapādāya namaḥ – pādau pūjayāmi |
mukurākārajānave namaḥ – jānunī pūjayāmi |
karirājakarorave namaḥ – ūrū pūjayāmi |
ratnakiṅkiṇikāyuktakaṭaye namaḥ – kaṭiṃ pūjayāmi |
guhāya namaḥ – guhyaṃ pūjayāmi |
herambasahodarāya namaḥ – udaraṃ pūjayāmi |
sunābhaye namaḥ – nābhiṃ pūjayāmi |
suhṛde namaḥ – hṛdayaṃ pūjayāmi |
viśālavakṣase namaḥ – vakṣaḥsthalaṃ pūjayāmi |
kṛttikāstanandhayāya namaḥ – stanau pūjayāmi |
śatrujayorjitabāhave namaḥ – bāhūn pūjayāmi |
śaktihastāya namaḥ – hastān pūjayāmi |
puṣkarasraje namaḥ – kaṇṭhaṃ pūjayāmi |
ṣaṇmukhāya namaḥ – mukhāni pūjayāmi |
sunāsāya namaḥ – nāsike pūjayāmi |
dviṣaṇṇetrāya namaḥ – netrāṇi pūjayāmi |
hiraṇyakuṇḍalāya namaḥ – karṇau pūjayāmi |
phālanetrasutāya namaḥ – phālaṃ pūjayāmi |
vedaśirovedyāya namaḥ – śiraḥ pūjayāmi |
senāpataye namaḥ – sarvāṇyaṅgāni pūjayāmi |

atha aṣṭottaraśatanāma pūjā –

śrī subrahmaṇya aṣṭottaraśatanāmāvalī paśyatu |

śrī vallī aṣṭottaraśatanāmāvalī paśyatu |

śrī devasenā aṣṭottaraśatanāmāvalī paśyatu |

dhūpam –
daśāṅgaṃ guggulūpetaṃ sugandhaṃ sumanoharam |
kapilāghṛtasamyuktaṃ dhūpaṃ gṛhṇīṣva ṣaṇmukha ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ dhūpamāghrāpayāmi |

dīpam –
sājyaṃ trivartisamyuktaṃ vahninā yojitaṃ mayā |
dīpaṃ gṛhāṇa skandeśa trailokyatimirāpaham ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ dīpaṃ darśayāmi |
dhūpadīpānantaraṃ śuddhācamanīyaṃ samarpayāmi |

naivedyam –
lehyaṃ coṣyaṃ ca bhojyaṃ ca pānīyaṃ ṣaḍrasānvitam |
bhakṣyaśākādisamyuktaṃ naivedyaṃ skanda gṛhyatām ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
pūgīphalasamāyuktaṃ nāgavallīdalairyutam |
karpūracūrṇasamyuktaṃ tāmbūlaṃ pratigṛhyatām ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
devasenāpate skanda saṃsāradhvāntabhāraka |
nīrājanamidaṃ deva gṛhyatāṃ surasattama ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ karpūranīrājanaṃ darśayāmi |

mantrapuṣpam –
oṃ tatpuruṣāya vidmahe mahāsenāya dhīmahi tanno skandaḥ pracodayāt |
puṣpāñjaliṃ pradāsyāmi bhaktābhīṣṭapradāyaka |
gṛhāṇavallīramaṇa suprītenāntarātmanā ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ puṣpāñjaliṃ samarpayāmi |

pradakṣiṇa namaskāram –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā deva śaraṇāgatavatsala ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa sureśvara ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ ātmapradakṣiṇa namaskāraṃ samarpayāmi |

namaskāram –
ṣaḍānanaṃ kuṅkumaraktavarṇaṃ
dviṣaḍbhujaṃ bālakamambikāsutam |
rudrasya sūnuṃ surasainyanāthaṃ
guhaṃ sadā’haṃ śaraṇaṃ prapadye ||
vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ prārthanā namaskārān samarpayāmi |

rājopacāra pūjā –
oṃ vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ |
chatramācchādayāmi |
cāmarairvījayāmi |
gītaṃ śrāvayāmi |
nṛtyaṃ darśayāmi |
vādyaṃ ghoṣayāmi |
āndolikān ārohayāmi |
aśvān ārohayāmi |
gajān ārohayāmi |
oṃ vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ |
samasta rājopacārān devopacārān samarpayāmi |

arghyam –
devasenāpate svāmin senānīrakhileṣṭada |
idamarghyaṃ pradāsyāmi suprīto bhava sarvadā ||
oṃ vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ |
idamarghyaṃ idamarghyaṃ idamarghyam || 1 ||

candrātreya mahābhāga soma somavibhūṣaṇa |
idamarghyaṃ pradāsyāmi suprīto bhava sarvadā ||
oṃ vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ |
idamarghyaṃ idamarghyaṃ idamarghyam || 2 ||

nīlakaṇṭha mahābhāga subrahmaṇyasuvāhana |
idamarghyaṃ pradāsyāmi suprīto bhava sarvadā ||
oṃ vallīdevasenā sameta śrīsubrahmaṇyāya namaḥ |
idamarghyaṃ idamarghyaṃ idamarghyam || 3 ||

kṣamāprārthanā –
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ sureśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||

anayā dhyānāvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ vallīdevasenā sameta śrīsubrahmaṇya svāmi suprīto suprasanno varado bhavatu ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed