Sri Valli Ashtottara Shatanamavali – śrī vallī aṣṭōttaraśatanāmāvalī


ōṁ mahāvallyai namaḥ |
ōṁ śyāmatanavē namaḥ |
ōṁ sarvābharaṇabhūṣitāyai namaḥ |
ōṁ pītāmbaryai namaḥ |
ōṁ śaśisutāyai namaḥ |
ōṁ divyāyai namaḥ |
ōṁ ambujadhāriṇyai namaḥ |
ōṁ puruṣākr̥tyai namaḥ |
ōṁ brahmyai namaḥ | 9

ōṁ nalinyai namaḥ |
ōṁ jvālanētrikāyai namaḥ |
ōṁ lambāyai namaḥ |
ōṁ pralambāyai namaḥ |
ōṁ tāṭaṅkiṇyai namaḥ |
ōṁ nāgēndratanayāyai namaḥ |
ōṁ śubharūpāyai namaḥ |
ōṁ śubhākarāyai namaḥ |
ōṁ savyāyai namaḥ | 18

ōṁ lambakarāyai namaḥ |
ōṁ pratyūṣāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ tuṅgastanyai namaḥ |
ōṁ sakañcukāyai namaḥ |
ōṁ aṇimāyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ kuñjāyai namaḥ |
ōṁ mārjadharāyai namaḥ | 27

ōṁ vaiṣṇavyai namaḥ |
ōṁ tribhaṅgyai namaḥ |
ōṁ pravāsavadanāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ skandabhāryāyai namaḥ |
ōṁ satprabhāyai namaḥ |
ōṁ aiśvaryāsanāyai namaḥ |
ōṁ nirmāyāyai namaḥ | 36

ōṁ ōjastējōmayyai namaḥ |
ōṁ anāmayāyai namaḥ |
ōṁ paramēṣṭhinyai namaḥ |
ōṁ gurubrāhmaṇyai namaḥ |
ōṁ candravarṇāyai namaḥ |
ōṁ kalādharāyai namaḥ |
ōṁ pūrṇacandrāyai namaḥ |
ōṁ surādhyakṣāyai namaḥ |
ōṁ jayāyai namaḥ | 45

ōṁ siddhādisēvitāyai namaḥ |
ōṁ dvinētrāyai namaḥ |
ōṁ dvibhujāyai namaḥ |
ōṁ āryāyai namaḥ |
ōṁ iṣṭasiddhipradāyakāyai namaḥ |
ōṁ sāmrājyāyai namaḥ |
ōṁ sudhākārāyai namaḥ |
ōṁ kāñcanāyai namaḥ |
ōṁ hēmabhūṣaṇāyai namaḥ | 54

ōṁ mahāvallyai namaḥ |
ōṁ pārātvai namaḥ |
ōṁ sadyōjātāyai namaḥ |
ōṁ paṅkajāyai namaḥ |
ōṁ sarvādhyakṣāyai namaḥ |
ōṁ surādhyakṣāyai namaḥ |
ōṁ lōkādhyakṣāyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ indrāṇyai namaḥ | 63

ōṁ varalakṣmyai namaḥ |
ōṁ brāhmividyāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ kaumāryai namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ janamōhinyai namaḥ |
ōṁ svajākr̥tyai namaḥ |
ōṁ susvapnāyai namaḥ | 72

ōṁ suṣuptīcchāyai namaḥ |
ōṁ sākṣiṇyai namaḥ |
ōṁ purāṇyai namaḥ |
ōṁ puṇyarūpiṇyai namaḥ |
ōṁ kaivalyāyai namaḥ |
ōṁ kalātmikāyai namaḥ |
ōṁ indrāṇyai namaḥ |
ōṁ indrarūpiṇyai namaḥ |
ōṁ indraśaktyai namaḥ | 81

ōṁ pārāyaṇyai namaḥ |
ōṁ kāvēryai namaḥ |
ōṁ tuṅgabhadrāyai namaḥ |
ōṁ kṣīrābditanayāyai namaḥ |
ōṁ kr̥ṣṇavēṇyai namaḥ |
ōṁ bhīmanadyai namaḥ |
ōṁ puṣkarāyai namaḥ |
ōṁ sarvatōmukhyai namaḥ |
ōṁ mūlādhipāyai namaḥ | 90

ōṁ parāśaktyai namaḥ |
ōṁ sarvamaṅgalakāraṇāyai namaḥ |
ōṁ bindusvarūpiṇyai namaḥ |
ōṁ sarvāṇyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ pāpanāśinyai namaḥ |
ōṁ īśānāyai namaḥ |
ōṁ lōkamātrē namaḥ |
ōṁ pōṣaṇyai namaḥ | 99

ōṁ padmavāsinyai namaḥ |
ōṁ guṇatrayadayārūpiṇyai namaḥ |
ōṁ nāyakyai namaḥ |
ōṁ nāgadhāriṇyai namaḥ |
ōṁ aśēṣahr̥dayāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ śaraṇāgatarakṣiṇyai namaḥ |
ōṁ śrīvallyai namaḥ | 107


See more śrī subrahmaṇya stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed