kalayatu kalyāṇatatiṁ kamalāsakhapadmayōnimukhavandyaḥ | karimukhaṣaṇmukhayuktaḥ kāmēśastripurasundarīnāthaḥ || 1 || ēkaivāhaṁ jagatī- -tyāyōdhanamadhya abravīdyādau |...
sanatkumāra uvāca | atha tē kavacaṁ dēvyā vakṣyē navaratātmakam | yēna dēvāsuranarajayī syātsādhakaḥ sadā || 1 || sarvataḥ sarvadātmānaṁ lalitā pātu sarvagā | kāmēśī...
śrīmatkamalāpura kanakadharādhara vara nirupama parama pāvana manōhara prāntē, sarasijabhavōpama viśvambharāmaravarganirgalatsasambhrama puṅkhānupuṅkha nirantara paṭhyamāna nikhila...
kalyāṇāyuta pūrṇacandravadanāṁ prāṇēśvarānandinīṁ pūrṇāṁ pūrṇatarāṁ parēśamahiṣīṁ pūrṇāmr̥tāsvādinīm | sampūrṇāṁ paramōttamāmr̥takalāṁ...
brahmādyā ūcuḥ | namō namastē jagadēkanāthē namō namaḥ śrītripurābhidhānē | namō namō bhaṇḍamahāsuraghnē namō:'stu kāmēśvari vāmakēśi || 1 || cintāmaṇē...
maṅgalacaraṇē maṅgalavadanē maṅgaladāyini kāmākṣi | guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 1 || himagiritanayē mama hr̥dinilayē sajjanasadayē kāmākṣi |...
brahmōvāca | jaya dēvi jaganmātarjaya tripurasundari | jaya śrīnāthasahajē jaya śrīsarvamaṅgalē || 1 || jaya śrīkaruṇārāśē jaya śr̥ṅgāranāyikē | jayajayēdhikasiddhēśi...
kāñcīnūpuraratnakaṅkaṇa lasatkēyūrahārōjjvalāṁ kāśmīrāruṇakañcukāñcitakucāṁ kastūrikācarcitām | kalhārāñcitakalpakōjjvalamukhīṁ kāruṇyakallōlinīṁ...
asya śrī dēvīvaibhavāścaryāṣṭōttaraśatadivyanāma stōtramahāmantrasya ānandabhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrī ānandabhairavī śrīmahātripurasundarī dēvatā,...
śvētapadmāsanārūḍhāṁ śuddhasphaṭikasannibhām | vandē vāgdēvatāṁ dhyātvā dēvīṁ tripurasundarīm || 1 || śailādhirājatanayāṁ śaṅkarapriyavallabhām |...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lalitā parameśvarīmuddiśya śrī lalitāparameśvarī prītyarthaṃ yavacchakti...
ōṁ tripurasundaryai namaḥ | ōṁ hr̥dayadēvyai namaḥ | ōṁ śirōdēvyai namaḥ | ōṁ śikhādēvyai namaḥ | ōṁ kavacadēvyai namaḥ | ōṁ nētradēvyai namaḥ | ōṁ...
prādurbabhūva paramaṁ tējaḥ puñjamanūpamam | kōṭisūryapratīkāśaṁ candrakōṭisuśītalam || 1 || tanmadhyamē samudabhūccakrākāramanuttamam | tanmadhyamē...
viśvarūpiṇi sarvātmē viśvabhūtaikanāyaki | lalitā paramēśāni saṁvidvahnēḥ samudbhava || 1 || ānandarūpiṇi parē jagadānandadāyini | lalitā paramēśāni saṁvidvahnēḥ...
atha śrīmaddēvībhāgavatē dvādaśaskandhē dvādaśō:'dhyāyaḥ || vyāsa uvāca | tadēva dēvīsadanaṁ madhyabhāgē virājatē | sahasrastambhasamyuktāścatvārastēṣu...
atha śrīmaddēvībhāgavatē dvādaśaskandhē ēkādaśō:'dhyāyaḥ || vyāsa uvāca | puṣparāgamayādagrē kuṅkumāruṇavigrahaḥ | padmarāgamayaḥ sālō madhyē bhūścaiva...
asya śrīlalitā kavaca stavaratna mantrasya, ānandabhairava r̥ṣiḥ, amr̥tavirāṭ chandaḥ, śrī mahātripurasundarī lalitāparāmbā dēvatā aiṁ bījaṁ hrīṁ śaktiḥ śrīṁ...
agastya uvāca | hayagrīva mahāprājña mama jñānapradāyaka | lalitā kavacaṁ brūhi karuṇāmayi cēttava || 1 || hayagrīva uvāca | nidānaṁ śrēyasāmētallalitāvarmasañjñitam |...
atha śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:'dhyāyaḥ || vyāsa uvāca | brahmalōkādūrdhvabhāgē sarvalōkō:'sti yaḥ śrutaḥ | maṇidvīpaḥ sa ēvāsti yatra dēvī...
dēvā ūcuḥ | jaya dēvi jaganmātarjaya dēvi parātparē | jaya kalyāṇanilayē jaya kāmakalātmikē || 1 || jayakāri ca vāmākṣi jaya kāmākṣi sundari | jayākhilasurārādhyē jaya...
śivā bhavānī kalyāṇī gaurī kālī śivapriyā | kātyāyanī mahādēvī durgā:':'ryā caṇḍikā bhavā || 1 || candracūḍā candramukhī candramaṇḍalavāsinī | candrahāsakarā...
lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā śrī bhuvanēśvari avatāraṁ jagamaṁtaṭikī ādhāraṁ || 1 || hēraṁbuniki mātavugā hariharādulu sēviṁpa...
(Also see maṇidvīpavarṇanam (dēvībhāgavatam)) mahāśakti maṇidvīpa nivāsinī mullōkālaku mūlaprakāśinī | maṇidvīpamulō mantrarūpiṇī mana manasulalō kōluvaiyundi || 1 ||...
ōṁ aiṁ hrīṁ śrīm || ōṁ śrīmātrē namaḥ | ōṁ śrīmahārājñai namaḥ | ōṁ śrīmatsiṁhāsanēśvaryai namaḥ | ōṁ cidagnikuṇḍasambhūtāyai namaḥ | ōṁ...