Sri Lalitha Ashtottara Shatanamavali 2 – śrī lalitāṣṭōttaraśatanāmāvalī – 2


ōṁ śivāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ kālyai namaḥ |
ōṁ śivapriyāyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ durgāyai namaḥ | 9

ōṁ āryāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ bhavāyai namaḥ |
ōṁ candracūḍāyai namaḥ |
ōṁ candramukhyai namaḥ |
ōṁ candramaṇḍalavāsinyai namaḥ |
ōṁ candrahāsakarāyai namaḥ |
ōṁ candrahāsinyai namaḥ |
ōṁ candrakōṭibhāyai namaḥ | 18

ōṁ cidrūpāyai namaḥ |
ōṁ citkalāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nirmalāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ bhavyāyai namaḥ |
ōṁ bhavapriyāyai namaḥ |
ōṁ bhavyarūpiṇyai namaḥ | 27

ōṁ kalabhāṣiṇyai namaḥ |
ōṁ kavipriyāyai namaḥ |
ōṁ kāmakalāyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ kāruṇyasāgarāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ saṁsārārṇavatārakāyai namaḥ |
ōṁ dūrvābhāyai namaḥ | 36

ōṁ duṣṭabhayadāyai namaḥ |
ōṁ durjayāyai namaḥ |
ōṁ duritāpahāyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ rājyadāyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ siddhēśyai namaḥ |
ōṁ siddhidāyinyai namaḥ |
ōṁ śarmadāyai namaḥ | 45

ōṁ śāntyai namaḥ |
ōṁ avyaktāyai namaḥ |
ōṁ śaṅkhakuṇḍalamaṇḍitāyai namaḥ |
ōṁ śāradāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ śyāmalāyai namaḥ |
ōṁ kōmalākr̥tyai namaḥ |
ōṁ puṣpiṇyai namaḥ | 54

ōṁ puṣpabāṇāmbāyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kamalāsanāyai namaḥ |
ōṁ pañcabāṇastutāyai namaḥ |
ōṁ pañcavarṇarūpāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ pañcamyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ lakṣmyai namaḥ | 63

ōṁ pāvanyai namaḥ |
ōṁ pāpahāriṇyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ vr̥ṣabhārūḍhāyai namaḥ |
ōṁ sarvalōkavaśaṅkaryai namaḥ |
ōṁ sarvasvatantrāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvamaṅgalakāriṇyai namaḥ |
ōṁ niravadyāyai namaḥ | 72

ōṁ nīradābhāyai namaḥ |
ōṁ nirmalāyai namaḥ |
ōṁ niścayātmikāyai namaḥ |
ōṁ nirmadāyai namaḥ |
ōṁ niyatācārāyai namaḥ |
ōṁ niṣkāmāyai namaḥ |
ōṁ nigamālayāyai namaḥ |
ōṁ anādibōdhāyai namaḥ |
ōṁ brahmāṇyai namaḥ | 81

ōṁ kaumāryai namaḥ |
ōṁ gururūpiṇyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ samayācārāyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kuladēvatāyai namaḥ |
ōṁ sāmagānapriyāyai namaḥ |
ōṁ sarvavēdarūpāyai namaḥ |
ōṁ sarasvatyai namaḥ | 90

ōṁ antaryāgapriyāyai namaḥ |
ōṁ ānandāyai namaḥ |
ōṁ bahiryāgaparārcitāyai namaḥ |
ōṁ vīṇāgānarasānandāyai namaḥ |
ōṁ ardhōnmīlitalōcanāyai namaḥ |
ōṁ divyacandanadigdhāṅgyai namaḥ |
ōṁ sarvasāmrājyarūpiṇyai namaḥ |
ōṁ taraṅgīkr̥tasvāpāṅgavīkṣārakṣitasajjanāyai namaḥ |
ōṁ sudhāpānasamudvēlahēlāmōhitadhūrjaṭayē namaḥ | 99

ōṁ mataṅgamunisampūjyāyai namaḥ |
ōṁ mataṅgakulabhūṣaṇāyai namaḥ |
ōṁ makuṭāṅgadamañjīramēkhalādāmabhūṣitāyai namaḥ |
ōṁ ūrmikākiṅkiṇīratnakaṅkaṇādipariṣkr̥tāyai namaḥ |
ōṁ mallikāmālatīkundamandārāñcitamastakāyai namaḥ |
ōṁ tāmbūlakavalōdañcatkapōlatalaśōbhinyai namaḥ |
ōṁ trimūrtirūpāyai namaḥ |
ōṁ trailōkyasumōhanatanuprabhāyai namaḥ |
ōṁ śrīmaccakrādhinagarīsāmrājyaśrīsvarūpiṇyai namaḥ | 108

iti śrī lalitāṣṭōttaraśatanāmāvalī |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed