Sri Lalitha Ashtottara Shatanamavali 2 – श्री ललिताष्टोत्तरशतनामावली २


ओं शिवायै नमः ।
ओं भवान्यै नमः ।
ओं कल्याण्यै नमः ।
ओं गौर्यै नमः ।
ओं काल्यै नमः ।
ओं शिवप्रियायै नमः ।
ओं कात्यायन्यै नमः ।
ओं महादेव्यै नमः ।
ओं दुर्गायै नमः । ९

ओं आर्यायै नमः ।
ओं चण्डिकायै नमः ।
ओं भवायै नमः ।
ओं चन्द्रचूडायै नमः ।
ओं चन्द्रमुख्यै नमः ।
ओं चन्द्रमण्डलवासिन्यै नमः ।
ओं चन्द्रहासकरायै नमः ।
ओं चन्द्रहासिन्यै नमः ।
ओं चन्द्रकोटिभायै नमः । १८

ओं चिद्रूपायै नमः ।
ओं चित्कलायै नमः ।
ओं नित्यायै नमः ।
ओं निर्मलायै नमः ।
ओं निष्कलायै नमः ।
ओं कलायै नमः ।
ओं भव्यायै नमः ।
ओं भवप्रियायै नमः ।
ओं भव्यरूपिण्यै नमः । २७

ओं कलभाषिण्यै नमः ।
ओं कविप्रियायै नमः ।
ओं कामकलायै नमः ।
ओं कामदायै नमः ।
ओं कामरूपिण्यै नमः ।
ओं कारुण्यसागरायै नमः ।
ओं काल्यै नमः ।
ओं संसारार्णवतारकायै नमः ।
ओं दूर्वाभायै नमः । ३६

ओं दुष्टभयदायै नमः ।
ओं दुर्जयायै नमः ।
ओं दुरितापहायै नमः ।
ओं ललितायै नमः ।
ओं राज्यदायै नमः ।
ओं सिद्धायै नमः ।
ओं सिद्धेश्यै नमः ।
ओं सिद्धिदायिन्यै नमः ।
ओं शर्मदायै नमः । ४५

ओं शान्त्यै नमः ।
ओं अव्यक्तायै नमः ।
ओं शङ्खकुण्डलमण्डितायै नमः ।
ओं शारदायै नमः ।
ओं शाङ्कर्यै नमः ।
ओं साध्व्यै नमः ।
ओं श्यामलायै नमः ।
ओं कोमलाकृत्यै नमः ।
ओं पुष्पिण्यै नमः । ५४

ओं पुष्पबाणाम्बायै नमः ।
ओं कमलायै नमः ।
ओं कमलासनायै नमः ।
ओं पञ्चबाणस्तुतायै नमः ।
ओं पञ्चवर्णरूपायै नमः ।
ओं सरस्वत्यै नमः ।
ओं पञ्चम्यै नमः ।
ओं परमायै नमः ।
ओं लक्ष्म्यै नमः । ६३

ओं पावन्यै नमः ।
ओं पापहारिण्यै नमः ।
ओं सर्वज्ञायै नमः ।
ओं वृषभारूढायै नमः ।
ओं सर्वलोकवशङ्कर्यै नमः ।
ओं सर्वस्वतन्त्रायै नमः ।
ओं सर्वेश्यै नमः ।
ओं सर्वमङ्गलकारिण्यै नमः ।
ओं निरवद्यायै नमः । ७२

ओं नीरदाभायै नमः ।
ओं निर्मलायै नमः ।
ओं निश्चयात्मिकायै नमः ।
ओं निर्मदायै नमः ।
ओं नियताचारायै नमः ।
ओं निष्कामायै नमः ।
ओं निगमालयायै नमः ।
ओं अनादिबोधायै नमः ।
ओं ब्रह्माण्यै नमः । ८१

ओं कौमार्यै नमः ।
ओं गुरुरूपिण्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं समयाचारायै नमः ।
ओं कौलिन्यै नमः ।
ओं कुलदेवतायै नमः ।
ओं सामगानप्रियायै नमः ।
ओं सर्ववेदरूपायै नमः ।
ओं सरस्वत्यै नमः । ९०

ओं अन्तर्यागप्रियायै नमः ।
ओं आनन्दायै नमः ।
ओं बहिर्यागपरार्चितायै नमः ।
ओं वीणागानरसानन्दायै नमः ।
ओं अर्धोन्मीलितलोचनायै नमः ।
ओं दिव्यचन्दनदिग्धाङ्ग्यै नमः ।
ओं सर्वसाम्राज्यरूपिण्यै नमः ।
ओं तरङ्गीकृतस्वापाङ्गवीक्षारक्षितसज्जनायै नमः ।
ओं सुधापानसमुद्वेलहेलामोहितधूर्जटये नमः । ९९

ओं मतङ्गमुनिसम्पूज्यायै नमः ।
ओं मतङ्गकुलभूषणायै नमः ।
ओं मकुटाङ्गदमञ्जीरमेखलादामभूषितायै नमः ।
ओं ऊर्मिकाकिङ्किणीरत्नकङ्कणादिपरिष्कृतायै नमः ।
ओं मल्लिकामालतीकुन्दमन्दाराञ्चितमस्तकायै नमः ।
ओं ताम्बूलकवलोदञ्चत्कपोलतलशोभिन्यै नमः ।
ओं त्रिमूर्तिरूपायै नमः ।
ओं त्रैलोक्यसुमोहनतनुप्रभायै नमः ।
ओं श्रीमच्चक्राधिनगरीसाम्राज्यश्रीस्वरूपिण्यै नमः । १०८

इति श्री ललिताष्टोत्तरशतनामावली ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed