काश्यपः - बालकाण्डम् । जातः श्रीरघुनायको दशरथान्मुन्याश्रयस्ताटकां...
अस्य श्रीरामचन्द्र स्तवराजस्तोत्रमन्त्रस्य सनत्कुमारऋषिः । श्रीरामो...
इन्द्र उवाच । भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् ।...
नमामि भक्तवत्सलं कृपालु शीलकोमलं भजामि ते पदाम्बुजं ह्यकामिनां...
अगस्तिरुवाच । आजानुबाहुमरविन्ददलायताक्ष- -माजन्मशुद्धरसहासमुखप्रसादम्...
अगस्त्य उवाच । सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामलं बिभ्रन्तं...
अगस्त्य उवाच । अतः परं भरतस्य कवचं ते वदाम्यहम् । सर्वपापहरं पुण्यं सदा...
अगस्त्य उवाच । अथ शत्रुघ्नकवचं सुतीक्ष्ण शृणु सादरम् । सर्वकामप्रदं रम्यं...
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं...
श्रीरामचन्द्रश्रीकृष्ण सूर्यचन्द्रकुलोद्भवौ । कौसल्यादेवकीपुत्रौ...
आलोक्य यस्यातिललामलीलां सद्भाग्यभाजौ पितरौ कृतार्थौ । तमर्भकं...
स्तोत्रनिधि → देवी स्तोत्राणि → श्री सीता कवचम् अगस्तिरुवाच । या...
मङ्गलश्लोकाः । मङ्गलं भगवान्विष्णुर्मङ्गलं मधुसूदनः । मङ्गलं...
श्रीरामं मुनिविश्रामं जनसद्धामं हृदयारामं सीतारञ्जन सत्यसनातन राजारामं...
राघवं करुणाकरं भवनाशनं दुरितापहं माधवं खगगामिनं जलरूपिणं परमेश्वरम् ।...
शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे विभो । अजजनेश्वरयादव पाहि मां...
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् । कारुण्यपात्रं...
श्री रामचन्द्र कृपालु भजु मन हरण भव भय दारुणं । नवकञ्ज लोचन कञ्ज मुख कर...
जटायुरुवाच । अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसम्यमादिहेतुम् ।...
ब्रह्मोवाच । वन्दे देवं विष्णुमशेषस्थितिहेतुं...
(सुन्दरकाण्ड सर्गः ४२, श्लो-३३) जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा...
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे वीरो...
कञ्जातपत्रायतलोचनाय कर्णावतंसोज्ज्वलकुण्डलाय । कारुण्यपात्राय...
अगस्त्य उवाच । एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् । अतः परं...