Sri Rama Pattabhishekam Sarga – श्रीराम पट्टाभिषेक सर्गः (युद्धकाण्डम्)
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ पूजिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २...
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ पूजिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २...
PUBLISHED ON STOTRANIDHI.COM. · Added on July 28, 2020 · Last modified July 30, 2020
श्रीरामचन्द्रश्रीकृष्ण सूर्यचन्द्रकुलोद्भवौ । कौसल्यादेवकीपुत्रौ रामकृष्णौ गतिर्मम ॥ १ ॥ दिव्यरूपौ दशरथवसुदेवात्मसम्भवौ । जानकीरुक्मिणीकान्तौ रामकृष्णौ गतिर्मम ॥ २ ॥ आयोध्याद्वारकाधीशौ श्रीमद्राघवयादवौ । श्रीकाकुत्स्थेन्द्रराजेन्द्रौ रामकृष्णौ गतिर्मम...
आलोक्य यस्यातिललामलीलां सद्भाग्यभाजौ पितरौ कृतार्थौ । तमर्भकं दर्पकदर्पचौरं श्रीजानकीजीवनमानतोऽस्मि ॥ १ ॥ श्रुत्वैव यो भूपतिमात्तवाचं वनं गतस्तेन न नोदितोऽपि । तं लीलयाह्लादविषादशून्यं श्रीजानकीजीवनमानतोऽस्मि ॥...
। ध्यानम् । सीतां कमलपत्राक्षीं विद्युत्पुञ्जसमप्रभाम् । द्विभुजां सुकुमाराङ्गीं पीतकौसेयवासिनीम् ॥ १ ॥ सिंहासने रामचन्द्र वामभागस्थितां वराम् नानालङ्कार सम्युक्तां कुण्डलद्वय धारिणीम् ॥ २ ॥...
मङ्गलश्लोकाः । मङ्गलं भगवान्विष्णुर्मङ्गलं मधुसूदनः । मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः ॥ १ मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥ २ वेदवेदान्तवेद्याय मेघश्यामलमूर्तये ।...
श्रीरामं मुनिविश्रामं जनसद्धामं हृदयारामं सीतारञ्जन सत्यसनातन राजारामं घनश्यामम् । नारीसंस्तुत कालिन्दीनत निद्राप्रार्थित भूपालं रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ १ ॥ नानाराक्षसहन्तारं...
श्रीराघवं करुणाकरं भवनाशनं दुरितापहं माधवं खगगामिनं जलरूपिणं परमेश्वरम् । पालकं जनतारकं भवहारकं रिपुमारकं त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ १ ॥ भूधवं वनमालिनं घनरूपिणं...
शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे विभो । अजजनेश्वरयादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १ ॥ कमललोचन राम दयानिधे हर...
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥ १ ॥ संसारसारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् । सदाविकारं सुखसिन्धुसारं श्रीरामचन्द्रं सततं नमामि...
श्री रामचन्द्र कृपालु भजु मन हरण भव भय दारुणं । नवकञ्ज लोचन कञ्ज मुख कर कञ्ज पद कञ्जारुणम् ॥ १ कन्दर्प अगणित अमित...
More