Sri Shiva Hrudayam – श्री शिव हृदयम्
(धन्यवादः – सद्गुरु श्री शिवानन्दमूर्तिः) अस्य श्री शिवहृदयस्तोत्र महामन्त्रस्य वामदेव ऋषिः पङ्क्त्यैश्छन्धः श्रीसाम्बसदाशिव देवताः ओं बीजं नमः शक्तिः शिवायेति कीलकं मम चतुर्वर्ग फलाप्तये श्रीसाम्बसदाशिव...
(धन्यवादः – सद्गुरु श्री शिवानन्दमूर्तिः) अस्य श्री शिवहृदयस्तोत्र महामन्त्रस्य वामदेव ऋषिः पङ्क्त्यैश्छन्धः श्रीसाम्बसदाशिव देवताः ओं बीजं नमः शक्तिः शिवायेति कीलकं मम चतुर्वर्ग फलाप्तये श्रीसाम्बसदाशिव...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 3, 2020 · Last modified December 22, 2020
ध्यानम् । माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ । वन्दे परस्परात्मानौ परस्परनुतिप्रियौ ॥ स्तोत्रम् । गोविन्द माधव मुकुन्द हरे मुरारे शम्भो शिवेश शशिशेखर शूलपाणे । दामोदराऽच्युत जनार्दन वासुदेव...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 1, 2020 · Last modified December 22, 2020
मत्तरोग शिरोपरिस्थित नृत्यमानपदाम्बुजं भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम् । भुक्तिमुक्तिफलप्रदं भुविपद्मजाच्युतपूजितं दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १ ॥ वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः । मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां दक्षिणामुखमाश्रये मम...
आशावशादष्टदिगन्तराले देशान्तरभ्रान्तमशान्तबुद्धिम् । आकारमात्रादवनीसुरं मां अकृत्यकृत्यं शिव पाहि शम्भो ॥ १ ॥ मांसास्थिमज्जामलमूत्रपात्र- -गात्राभिमानोज्झितकृत्यजालम् । मद्भावनं मन्मथपीडिताङ्गं मायामयं मां शिव पाहि शम्भो ॥ २...
श्रीभैरव उवाच । देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् । म्रियन्ते साधका येन विना श्मशानभूमिषु ॥ रणेषु चातिघोरेषु महावायुजलेषु च । शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥ श्रीदेव्युवाच...
कैलासशिखरासीनं देवदेवं जगद्गुरुम् । शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १ श्रीपार्वत्युवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु । आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम् ॥ २ सर्वेषां चैव...
ओं भैरवाय नमः । ओं भूतनाथाय नमः । ओं भूतात्मने नमः । ओं भूतभावनाय नमः । ओं क्षेत्रदाय नमः । ओं क्षेत्रपालाय नमः ।...
108 - अष्टोत्तरशतनामावली / Shiva - शिव
PUBLISHED ON STOTRANIDHI.COM. · Added on July 15, 2020 · Last modified August 16, 2020
ओं विद्यारूपिणे नमः । ओं महायोगिने नमः । ओं शुद्धज्ञानिने नमः । ओं पिनाकधृते नमः । ओं रत्नालङ्कृतसर्वाङ्गिने नमः । ओं रत्नमौलये नमः ।...
(ऋ|वे|७|५९|१२) ओं त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मृ॑क्षीय॒ माऽमृता॑त् । (य|वे|तै|सं|१|८|६|२) ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मृ॑क्षीय॒ माऽमृता᳚त् । ———– पदच्छेदम्...
कुण्डोदर उवाच । शैलाधीशसुतासहाय सकलाम्नायान्तवेद्य प्रभो शूलोग्राग्रविदारितान्धक सुरारातीन्द्रवक्षस्थल । कालातीत कलाविलास कुशल त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ १ ॥ कोलाच्छच्छदरूपमाधव सुरज्यैष्ठ्यातिदूराङ्घ्रिक नीलार्धाङ्ग...
More