शिवेति द्वौवर्णौ परपद नयद्धंस गरुतौ तटौ संसाराब्धेर्निजविषय बोधाङ्कुर...
ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदा ह्रीणाना शिवकीर्तने...
कामशासनमाश्रितार्तिनिवारणैकधुरन्धरं पाकशासनपूर्वलेखगणैः...
कदम्बकाननप्रियं चिदम्बया विहारिणं...
चित्तजान्तकं चित्स्वरूपिणं चन्द्रमृगधरं चर्मभीकरम् । चतुरभाषणं चिन्मयं...
लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्वाभीतिं दयालुः...
कृष्णार्जुनावूचतुः । नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये...
ओंकारजपरतानामोंकारार्थं मुदा विवृण्वानम् । ओजःप्रदं नतेभ्यस्तमहं...
श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं श्रीकण्ठशर्वादिपदाभिधेयम् ।...
दर्शनादभ्रसदसि जननात्कमलालये । काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले...
कुञ्जरचर्मकृताम्बरमम्बुरुहासनमाधवगेयगुणं शङ्करमन्तकमानहरं...
श्रीकृष्ण उवाच । मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजं...
तस्मै नमः परमकारणकारणाय दीप्तोज्ज्वलज्ज्वलितपिङ्गललोचनाय ।...
अस्य श्री शिवहृदयस्तोत्र महामन्त्रस्य वामदेव ऋषिः पङ्क्त्यैश्छन्धः...
ध्यानम् । माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ । वन्दे परस्परात्मानौ...
मत्तरोग शिरोपरिस्थित नृत्यमानपदाम्बुजं भक्तचिन्तितसिद्धिकालविचक्षणं...
आशावशादष्टदिगन्तराले देशान्तरभ्रान्तमशान्तबुद्धिम् ।...
श्रीभैरव उवाच । देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् । म्रियन्ते...
कैलासशिखरासीनं देवदेवं जगद्गुरुम् । शङ्करं परिपप्रच्छ पार्वती...
ओं भैरवाय नमः । ओं भूतनाथाय नमः । ओं भूतात्मने नमः । ओं भूतभावनाय नमः । ओं...
ओं विद्यारूपिणे नमः । ओं महायोगिने नमः । ओं शुद्धज्ञानिने नमः । ओं...
(ऋ|वे|७|५९|१२) ओं त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।...
कुण्डोदर उवाच । शैलाधीशसुतासहाय सकलाम्नायान्तवेद्य प्रभो...
शम्भो महादेव शम्भो महादेव शम्भो महादेव गङ्गाधर । मृत्युञ्जय पाहि...