Sri Tulja Bhavani Stotram – श्री तुलजा भवानी स्तोत्रम्
नमोऽस्तु ते महादेवि शिवे कल्याणि शाम्भवि । प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ॥ १ ॥ जगतामादिभूता त्वं जगत्त्वं जगदाश्रया । एकाऽप्यनेकरूपासि जगदम्ब नमोऽस्तु ते...
नमोऽस्तु ते महादेवि शिवे कल्याणि शाम्भवि । प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ॥ १ ॥ जगतामादिभूता त्वं जगत्त्वं जगदाश्रया । एकाऽप्यनेकरूपासि जगदम्ब नमोऽस्तु ते...
कात्यायनि महामाये खड्गबाणधनुर्धरे । खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते ॥ १ ॥ वसुदेवसुते कालि वासुदेवसहोदरी । वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २ ॥...
श्री देव्युवाच । मम नाम सहस्रं च शिव पूर्वविनिर्मितम् । तत्पठ्यतां विधानेन तथा सर्वं भविष्यति ॥ इत्युक्त्वा पार्वती देवि श्रावयामास तच्चतान् । तदेव नामसाहस्रं...
वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे । हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ १ ॥ अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् । विश्वेश्वरी विपदपाकरणे पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ २...
जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणी । पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ १ ॥ त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् । त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् ॥ २ ॥ कलात्मिकां...
(धन्यवादः – श्री पी.आर्.रामचन्दर् महोदय) शनैश्चर उवाच । भगवन् देवदेवेश कृपया त्वं जगत्प्रभो । वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ । यस्य प्रभावाद्देवेश वंशो...
उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके । आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो मातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात् ॥ १ ॥ देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसञ्चयाभिरचितं चारुप्रभाभास्वरम् । एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं...
PUBLISHED ON STOTRANIDHI.COM. · Added on March 26, 2020 · Last modified June 16, 2020
(शृङ्गेरी जगद्गुरु विरचितम्) [** अधुना सर्वत्र जगति प्रसरतः जनानं प्राणापायकरस्य कॊरोना नामकस्य रोगविशेषस्य निवारणार्थं शृंगेरी जगद्गुरु विरचित श्री दुर्गा परमेश्वरी स्तोत्र पारायणं करिष्ये ।...
PUBLISHED ON STOTRANIDHI.COM. · Added on February 11, 2020 · Last modified June 16, 2020
ओं सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥ १ ॥ साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च ॥ २ ॥...
PUBLISHED ON STOTRANIDHI.COM. · Added on February 8, 2020 · Last modified September 13, 2020
नारद उवाच । इन्द्राक्षीस्तोत्रमाख्याहि नारायण गुणार्णव । पार्वत्यै शिवसम्प्रोक्तं परं कौतूहलं हि मे ॥ नारायण उवाच । इन्द्राक्षी स्तोत्र मन्त्रस्य माहात्म्यं केन वोच्यते ।...
More