Sri Chamundeshwari Ashtottara Shatanama Stotram – श्री चामुण्डेश्वरी अष्टोत्तरशतनाम स्तोत्रम्


श्रीचामुण्डा माहामाया श्रीमत्सिंहासनेश्वरी ।
श्रीविद्यावेद्यमहिमा श्रीचक्रपुरवासिनी ॥ १ ॥

श्रीकण्ठदयिता गौरी गिरिजा भुवनेश्वरी ।
महाकाली महालक्ष्मीः महावाणी मनोन्मनी ॥ २ ॥

सहस्रशीर्षसम्युक्ता सहस्रकरमण्डिता ।
कौसुम्भवसनोपेता रत्नकञ्चुकधारिणी ॥ ३ ॥

गणेशस्कन्दजननी जपाकुसुमभासुरा ।
उमा कात्यायनी दुर्गा मन्त्रिणी दण्डिनी जया ॥ ४ ॥

कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
सचामररमावाणीसव्यदक्षिणसेविता ॥ ५ ॥

इन्द्राक्षी बगला बाला चक्रेशी विजयाम्बिका ।
पञ्चप्रेतासनारूढा हरिद्राकुङ्कुमप्रिया ॥ ६ ॥

महाबलाद्रिनिलया महिषासुरमर्दिनी ।
मधुकैटभसंहर्त्री मथुरापुरनायिका ॥ ७ ॥

कामेश्वरी योगनिद्रा भवानी चण्डिका सती ।
चक्रराजरथारूढा सृष्टिस्थित्यन्तकारिणी ॥ ८ ॥

अन्नपूर्णा ज्वलज्जिह्वा कालरात्रिस्वरूपिणी ।
निशुम्भशुम्भदमनी रक्तबीजनिषूदिनी ॥ ९ ॥

ब्राह्म्यादिमातृकारूपा शुभा षट्चक्रदेवता ।
मूलप्रकृतिरूपाऽऽर्या पार्वती परमेश्वरी ॥ १० ॥

बिन्दुपीठकृतावासा चन्द्रमण्डलमध्यगा ।
चिदग्निकुण्डसम्भूता विन्ध्याचलनिवासिनी ॥ ११ ॥

हयग्रीवागस्त्यपूज्या सूर्यचन्द्राग्निलोचना ।
जालन्धरसुपीठस्था शिवा दाक्षायणीश्वरी ॥ १२ ॥

नवावरणसम्पूज्या नवाक्षरमनुस्तुता ।
नवलावण्यरूपाढ्या ज्वलद्द्वात्रिंशतायुधा ॥ १३ ॥

कामेशबद्धमाङ्गल्या चन्द्ररेखाविभूषिता ।
चराचरजगद्रूपा नित्यक्लिन्नाऽपराजिता ॥ १४ ॥

ओड्याणपीठनिलया ललिता विष्णुसोदरी ।
दंष्ट्राकरालवदना वज्रेशी वह्निवासिनी ॥ १५ ॥

सर्वमङ्गलरूपाढ्या सच्चिदानन्दविग्रहा ।
अष्टादशसुपीठस्था भेरुण्डा भैरवी परा ॥ १६ ॥

रुण्डमालालसत्कण्ठा भण्डासुरविमर्दिनी ।
पुण्ड्रेक्षुकाण्डकोदण्डा पुष्पबाणलसत्करा ॥ १७ ॥

शिवदूती वेदमाता शाङ्करी सिंहवाहना ।
चतुःषष्ट्युपचाराढ्या योगिनीगणसेविता ॥ १८ ॥

वनदुर्गा भद्रकाली कदम्बवनवासिनी ।
चण्डमुण्डशिरश्छेत्री महाराज्ञी सुधामयी ॥ १९ ॥

श्रीचक्रवरताटङ्का श्रीशैलभ्रमराम्बिका ।
श्रीराजराजवरदा श्रीमत्त्रिपुरसुन्दरी ॥ २० ॥

[* अधिकश्लोकं –
शाकम्भरी शान्तिदात्री शतहन्त्री शिवप्रदा ।
राकेन्दुवदना रम्या रमणीयवराकृतिः ॥
*]

श्रीमच्चामुण्डिकादेव्या नाम्नामष्टोत्तरं शतम् ।
पठन् भक्त्याऽर्चयन् देवीं सर्वान् कामानवाप्नुयात् ॥ २१ ॥

इति श्री चामुण्डेश्वरी अष्टोत्तरशतनाम स्तोत्रम् ॥


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed