॥ त्रिशिरोवधः ॥ खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।...
॥ दूषणादिवधः ॥ दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः । सन्दिदेश...
॥ खरसैन्यावमर्दः ॥ अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।...
॥ रामखरबलसंनिकर्षः ॥ आश्रमं प्रतियाते तु खरे खरपराक्रमे ।...
॥ उत्पातदर्शनम् ॥ तस्मिन् याते जनस्थानादशिवं शोणितोदकम् ।...
॥ खरसंनाहः ॥ एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा । उवाच रक्षसां मध्ये खरः...
॥ खरसन्धुक्षणम् ॥ स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच...
॥ चतुर्दशरक्षोवधः ॥ ततः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ...
॥ खरक्रोधः ॥ तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं...
॥ शूर्पणखाविरूपणम् ॥ तातः शूर्पणखां रामः कामपाशावपाशिताम् । स्वच्छया...
॥ शूर्पणखाभावाविष्करणम् ॥ कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।...
॥ हेमन्तवर्णनम् ॥ वसतस्तस्य तु सुखं राघवस्य महात्मनः । शरद्व्यपाये हेमन्त...
॥ पञ्चवटीपर्णशाला ॥ ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् । उवाच...
॥ रामशयनादिप्रश्नः ॥ गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् । ध्यानम् जगाम...
॥ गुहवाक्यम् ॥ आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः । भरतायाप्रमेयाय...
॥ गुहसमागमः ॥ एवमुक्तस्तु भरतर्निषादाधिपतिं गुहम् । प्रत्युवाच...
॥ गुहागमनम् ॥ ततर्निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।...
॥ भरतवनप्रस्थानम् ॥ ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् । प्रययौ...
॥ सेनाप्रस्थापनम् ॥ तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् । ददर्श...
॥ सभास्तानम् ॥ ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः ।...
॥ मार्गसंस्कारः ॥ अथ भूमि प्रदेशज्ञाः सूत्रकर्मविशारदाः ।...
॥ सचिवप्रार्थनाप्रतिषेधः ॥ ततः प्रभातसमये दिवसे च चतुर्दशे । समेत्य...
॥ कुब्जाविक्षेपः ॥ अथ यात्रां समीहन्तं शत्रुघ्नः लक्ष्मणानुजः । भरतं...
॥ भरतशत्रुघ्नविलापः ॥ ततर्दशाहेऽतिगते कृतशौचो नृपात्मजः । द्वादशेऽहनि...