॥ शूर्पणखाभावाविष्करणम् ॥ कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।...
॥ हेमन्तवर्णनम् ॥ वसतस्तस्य तु सुखं राघवस्य महात्मनः । शरद्व्यपाये हेमन्त...
॥ पञ्चवटीपर्णशाला ॥ ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् । उवाच...
॥ रामशयनादिप्रश्नः ॥ गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् । ध्यानम् जगाम...
॥ गुहवाक्यम् ॥ आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः । भरतायाप्रमेयाय...
॥ गुहसमागमः ॥ एवमुक्तस्तु भरतर्निषादाधिपतिं गुहम् । प्रत्युवाच...
॥ गुहागमनम् ॥ ततर्निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।...
॥ भरतवनप्रस्थानम् ॥ ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् । प्रययौ...
॥ सेनाप्रस्थापनम् ॥ तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् । ददर्श...
॥ सभास्तानम् ॥ ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः ।...
॥ मार्गसंस्कारः ॥ अथ भूमि प्रदेशज्ञाः सूत्रकर्मविशारदाः ।...
॥ सचिवप्रार्थनाप्रतिषेधः ॥ ततः प्रभातसमये दिवसे च चतुर्दशे । समेत्य...
॥ कुब्जाविक्षेपः ॥ अथ यात्रां समीहन्तं शत्रुघ्नः लक्ष्मणानुजः । भरतं...
॥ भरतशत्रुघ्नविलापः ॥ ततर्दशाहेऽतिगते कृतशौचो नृपात्मजः । द्वादशेऽहनि...
॥ दशरथौर्ध्वदैहिकम् ॥ तमेवं शोकसन्तप्तं भरतं केकयी सुतम् । उवाच वदतां...
॥ भरतशपथः ॥ दीर्घकालात्समुत्थाय सञ्ज्ञां लब्ध्वा च वीर्यवान् ।...
॥ कैकेय्याक्रोशः ॥ तां तथा गर्हयित्वा तु मातरं भरतस्तदा । रोषेण...
॥ कैकेयीविगर्हणम् ॥ श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ । भरतो...
॥ भरतसन्तापः ॥ अपश्यंस्तु ततस्तत्र पितरं पितुरालये । जगाम भरतो द्रष्टुं...
॥ पौरयाचनम् ॥ अनुरक्ता महात्मानं रामं सत्यपराक्रमम् । अनुजग्मुः...
॥ सुमित्राश्वासनम् ॥ विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् । इदं...
॥ दण्डकारण्यप्रवेशः ॥ अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।...
॥ दिव्यालङ्कारग्रहणम् ॥ सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया ।...
॥ सीतापातिव्रत्यप्रशंसा ॥ राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न...