ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा सीमातीतात्मभूमा मम हयवदना...
नीळा तुंग स्तनगिरितटी सुप्तमुद्बोध्य कृष्णं पारार्थ्यं स्वं...
स्तोत्रनिधि → श्री लक्ष्मी स्तोत्राणि → श्री...
रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं...
रैभ्य उवाच । गदाधरं विबुधजनैरभिष्टुतं धृतक्षमं क्षुधित जनार्तिनाशनम् ।...
ओं श्रीवराहाय नमः । ओं महीनाथाय नमः । ओं पूर्णानन्दाय नमः । ओं जगत्पतये नमः...
ध्यानम् । श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं दंष्ट्राकरालवदनं धरया...
नमस्ते देवदेवेश नमस्ते भक्तवत्सल । नमस्ते करुणाराशे नमस्ते नन्दविक्रम ॥ १...
मृगशृङ्ग उवाच- नारायणाय नलिनायतलोचनाय नाथाय पत्रस्थनायकवाहनाय ।...
नारायणाय सुरमण्डनमण्डनाय नारायणाय सकलस्थितिकारणाय । नारायणाय...
विष्णुं विशालारुणपद्मनेत्रं विभान्तमीशाम्बुजयोनिपूजितम् । सनातनं...
नारद उवाच । पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः । भयप्रकम्पिताः...
श्रीशुक उवाच - तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः । मुमुचुः...
श्रीबादरायणिरुवाच - एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि । जजाप परमं...
श्रीशुक उवाच - आसीद्गिरिवरो राजन् त्रिकूट इति विश्रुतः । क्षीरोदेनावृतः...
भीष्म उवाच । इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि ।...
मार्कण्डेय उवाच । नरं नृसिंहं नरनाथमच्युतं प्रलम्बबाहुं कमलायतेक्षणम् ।...
दुर्योधन उवाच । गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता । सर्वरक्षाकरं...
वराह उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन । नमस्ते सर्व लोकेश नमस्ते...
ऋषिरुवाच । यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य...
देवा ऊचुः । नमो यज्ञवराहाय नमस्ते शतबाहवे । नमस्ते देवदेवाय नमस्ते...
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् । यतीन्द्रप्रवणं वन्दे...
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म व्यामोहतस्तदितराणि तृणाय मेने ।...
आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम् । अशेषजगदाधारं लक्ष्मीनारायणं...