धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः...
अस्य श्रीसुदर्शनमालामहामन्त्रस्य अहिर्बुध्न्य ऋषिः अनुष्टुप् छन्दः...
बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् । येनाव्याहतसङ्कल्पं वस्तु...
कैलासशिखरे रम्ये मुक्तामाणिक्यमण्डपे । रत्नसिंहासनासीनं प्रमथैः...
सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः । सहस्रबाहुर्दीप्ताङ्गः...
ओं नमः परमार्थार्थ स्थूलसूक्ष्मक्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश...
सहस्रार महाशूर रणधीर गिरा स्तुतिम् । षट्कोणरिपुहृद्बाण सन्त्राण करवाणि...
अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायण ऋषिः श्रीसुदर्शनो देवता गायत्री...
बलिरुवाच । अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः । नमामि...
अम्बरीष उवाच । त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः ।...
सुदर्शन महाज्वाल प्रसीद जगतः पते । तेजोराशे प्रसीद त्वं...
हरिरुवाच । नमः सुदर्शनायैव सहस्रादित्यवर्चसे । ज्वालामालाप्रदीप्ताय...
ब्रह्मोवाच । चक्राम्भोजे समासीनं चक्राद्यायुधधारिणम् । चक्ररूपं...
ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा सीमातीतात्मभूमा मम हयवदना...
नीळा तुंग स्तनगिरितटी सुप्तमुद्बोध्य कृष्णं पारार्थ्यं स्वं...
स्तोत्रनिधि → श्री लक्ष्मी स्तोत्राणि → श्री...
रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं...
रैभ्य उवाच । गदाधरं विबुधजनैरभिष्टुतं धृतक्षमं क्षुधित जनार्तिनाशनम् ।...
ओं श्रीवराहाय नमः । ओं महीनाथाय नमः । ओं पूर्णानन्दाय नमः । ओं जगत्पतये नमः...
ध्यानम् । श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं दंष्ट्राकरालवदनं धरया...
नमस्ते देवदेवेश नमस्ते भक्तवत्सल । नमस्ते करुणाराशे नमस्ते नन्दविक्रम ॥ १...
मृगशृङ्ग उवाच- नारायणाय नलिनायतलोचनाय नाथाय पत्रस्थनायकवाहनाय ।...
नारायणाय सुरमण्डनमण्डनाय नारायणाय सकलस्थितिकारणाय । नारायणाय...
विष्णुं विशालारुणपद्मनेत्रं विभान्तमीशाम्बुजयोनिपूजितम् । सनातनं...