Sri Sudarshana Chakra Stava (Bali Krutam) – श्री सुदर्शन चक्र स्तवः (बलि कृतम्)


बलिरुवाच ।
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः ।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥ १ ॥

सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव ।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥ २ ॥

दुष्टराहुगलच्छेदशोणितारुणतारकम् ।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥ ३ ॥

यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः ।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥ ४ ॥

धारायां द्वादशादित्याः समस्ताश्च हुताशनाः ।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥ ५ ॥

समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः ।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥ ६ ॥

यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम् ।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम् ॥ ७ ॥

भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम् ।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम् ॥ ८ ॥

नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम् ।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम् ॥ ९ ॥

स्वभावतेजसा युक्तं यदर्काग्निमयं महत् ।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥ १० ॥

दुर्वृत्तदैत्यमथनं जगतः परिपालकम् ।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥ ११ ॥

करोतु मे सदा शर्म धर्मतां च प्रयातु मे ।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥ १२ ॥

स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम् ।
प्रसीद सम्युगेऽरिणां सुदर्शनसुदर्शनम् ॥ १३ ॥

विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ।
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् ।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥ १४ ॥

इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्याये बलि कृत चक्र स्तवः ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed