अस्य श्रीगायत्रीस्तवराजस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, सकलजननी...
ओं अस्य श्रीगायत्रीकवचस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, गायत्री देवता, भूः...
तत्कारं चम्पकं पीतं ब्रह्मविष्णुशिवात्मकम् । शान्तं पद्मासनारूढं...
भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् । विधातारं विश्वसृजं पद्मयोनिं...
नारद उवाच । स्वामिन् सर्वजगन्नाथ संशयोऽस्ति मम प्रभो । चतुःषष्टिकलाभिज्ञ...
नारद उवाच । भगवन् देवदेवेश भूतभव्यजगत्प्रभो । कवचं च श्रुतं दिव्यं...
दोहा - ह्रीं श्रीं क्लीं मेधा प्रभा जीवन ज्योति प्रचंड । शांति कांति जागृति...
पुनः सङ्कल्पम् - पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री...
याज्ञवल्क्य उवाच । स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।...
नारद उवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । श्रुतिस्मृतिपुराणानां...
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ १...
ओं भूर्भुव॑स्सुवः॑ । तत्स॑वितु॒र्वरे”ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।...
तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला । विचित्रमाल्याभरणा तुहिनाचलवासिनी...
ओं तरुणादित्यसङ्काशायै नमः । ओं सहस्रनयनोज्ज्वलायै नमः । ओं...
उषःकालगम्यामुदात्त स्वरूपां अकारप्रविष्टामुदाराङ्गभूषाम् । अजेशादि...
नारद उवाच । भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं...
नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी । अजरे अमरे माता त्राहि मां...
विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां...