Sri Gayathri Pancha Upachara Puja – श्री गायत्री पञ्चोपचार पूजा
पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री गायत्री देवता प्रीत्यर्थं पञ्चोपचार सहित श्री गायत्री महामन्त्र जपं करिष्ये ॥ गुरुर्ब्रह्म गुरुर्विष्णुः...
Gayatri - गायत्री / Puja Vidhi - पूजा विधि
PUBLISHED ON STOTRANIDHI.COM. · Added on January 17, 2021
पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री गायत्री देवता प्रीत्यर्थं पञ्चोपचार सहित श्री गायत्री महामन्त्र जपं करिष्ये ॥ गुरुर्ब्रह्म गुरुर्विष्णुः...
ओं अस्य श्रीगायत्रीकवचस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, गायत्री देवता, भूः बीजम्, भुवः शक्तिः, स्वः कीलकं, गायत्री प्रीत्यर्थं जपे विनियोगः । ध्यानम् – पञ्चवक्त्रां दशभुजां...
1008 - सहस्रनामावली / Gayatri - गायत्री
PUBLISHED ON STOTRANIDHI.COM. · Added on October 22, 2019 · Last modified January 9, 2020
नारद उवाच – भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥ सर्वपापहरं देव येन विद्या प्रवर्तते । केन वा ब्रह्मविज्ञानं किं नु वा...
PUBLISHED ON STOTRANIDHI.COM. · Added on March 30, 2019 · Last modified July 21, 2020
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ १ तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ २ तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि...
PUBLISHED ON STOTRANIDHI.COM. · Added on February 11, 2019 · Last modified July 19, 2020
ओं भूर्भुव॑स्सुवः॑ । तत्स॑वितु॒र्वरे”ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया”त् ॥
PUBLISHED ON STOTRANIDHI.COM. · Added on February 1, 2019 · Last modified April 5, 2019
तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला । विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ १ ॥ वरदाभयहस्ताब्जा रेवातीरनिवासिनी । प्रणित्यय विशेषज्ञा यन्त्राकृतविराजिता ॥ २ ॥ भद्रपादप्रिया चैव गोविन्दपदगामिनी । देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥...
108 - अष्टोत्तरशतनामावली / Gayatri - गायत्री
PUBLISHED ON STOTRANIDHI.COM. · Added on January 29, 2019 · Last modified June 26, 2020
ओं तरुणादित्यसङ्काशायै नमः । ओं सहस्रनयनोज्ज्वलायै नमः । ओं विचित्रमाल्याभरणायै नमः । ओं तुहिनाचलवासिन्यै नमः । ओं वरदाभयहस्ताब्जायै नमः । ओं रेवातीरनिवासिन्यै नमः ।...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 30, 2018 · Last modified April 6, 2019
उषःकालगम्यामुदात्त स्वरूपां अकारप्रविष्टामुदाराङ्गभूषाम् । अजेशादि वन्द्यामजार्चाङ्गभाजां अनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १ ॥ सदा हंसयानां स्फुरद्रत्नवस्त्रां वराभीति हस्तां खगाम्नायरूपाम् । स्फुरत्स्वाधिकामक्षमालां च कुम्भं दधनामहं भावये...
नारद उवाच । भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद् गायत्र्याः स्तोत्रमीरथ ॥ १ ॥ श्री नारायण उवाच । आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणी । सर्वत्र...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 24, 2018 · Last modified April 6, 2019
श्री गायत्री स्तोत्र नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी । अजरेऽमरे माता त्राहि मां भवसागरात् ॥ १ ॥ नमस्ते सूर्यसङ्काशे सूर्यसावित्रिकेऽमले । ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु...
More