Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदां
शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम् ।
परां शक्तिं स्रष्टुं विविधविधरूपां गुणमयीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ १ ॥
विशुद्धां सत्त्वस्थामखिलदुरवस्थादिहरणीं
निराकारां सारां सुविमल तपोमूर्तिमतुलाम् ।
जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ २ ॥
तपोनिष्ठाभीष्टां स्वजनमनसन्तापशमनीं
दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् ।
वरेण्यां पुण्यां तां निखिलभवबन्धापहरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ३ ॥
सदाराध्यां साध्यां सुमतिमतिविस्तारकरणीं
विशोकामालोकां हृदयगतमोहान्धहरणीम् ।
परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ४ ॥
अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां
तमोहन्त्रीं तन्त्रीं श्रुतिमधुरनादां रसमयीम् ।
महामान्यां धन्यां सततकरुणाशील विभवां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ५ ॥
जगद्धात्रीं पात्रीं सकलभवसंहारकरणीं
सुवीरां धीरां तां सुविमल तपोराशिसरणीम् ।
अनेकामेकां वै त्रिजगत्सदधिष्ठानपदवीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ६ ॥
प्रबुद्धां बुद्धां तां स्वजनततिजाड्यापहरणीं
हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीम् ।
सुविद्यां निरवद्याममलगुणगाथां भगवतीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ७ ॥
अनन्तां शान्तां यां भजति बुधवृन्दः श्रुतिमयीं
सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः ।
सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ८ ॥
शुद्धचित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम् ।
अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति ॥ ९ ॥
इति श्री गायत्री अष्टकम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.