Sri Gayatri Ashtakam 2 – śrī gāyatrī aṣṭakam – 2


sukalyāṇīṁ vāṇīṁ suramunivaraiḥ pūjitapadāṁ
śivāmādyāṁ vandyāṁ tribhuvanamayīṁ vēdajananīm |
parāṁ śaktiṁ sraṣṭuṁ vividhavidharūpāṁ guṇamayīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 1 ||

viśuddhāṁ sattvasthāmakhiladuravasthādiharaṇīṁ
nirākārāṁ sārāṁ suvimala tapōmūrtimatulām |
jagajjyēṣṭhāṁ śrēṣṭhāmasurasurapūjyāṁ śrutinutāṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 2 ||

tapōniṣṭhābhīṣṭāṁ svajanamanasantāpaśamanīṁ
dayāmūrtiṁ sphūrtiṁ yatitati prasādaikasulabhām |
varēṇyāṁ puṇyāṁ tāṁ nikhilabhavabandhāpaharaṇīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 3 ||

sadārādhyāṁ sādhyāṁ sumatimativistārakaraṇīṁ
viśōkāmālōkāṁ hr̥dayagatamōhāndhaharaṇīm |
parāṁ divyāṁ bhavyāmagamabhavasindhvēka taraṇīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 4 ||

ajāṁ dvaitāṁ traitāṁ vividhaguṇarūpāṁ suvimalāṁ
tamōhantrīṁ tantrīṁ śrutimadhuranādāṁ rasamayīm |
mahāmānyāṁ dhanyāṁ satatakaruṇāśīla vibhavāṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 5 ||

jagaddhātrīṁ pātrīṁ sakalabhavasaṁhārakaraṇīṁ
suvīrāṁ dhīrāṁ tāṁ suvimala tapōrāśisaraṇīm |
anēkāmēkāṁ vai trijagatsadadhiṣṭhānapadavīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 6 ||

prabuddhāṁ buddhāṁ tāṁ svajanatatijāḍyāpaharaṇīṁ
hiraṇyāṁ guṇyāṁ tāṁ sukavijana gītāṁ sunipuṇīm |
suvidyāṁ niravadyāmamalaguṇagāthāṁ bhagavatīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 7 ||

anantāṁ śāntāṁ yāṁ bhajati budhavr̥ndaḥ śrutimayīṁ
sugēyāṁ dhyēyāṁ yāṁ smarati hr̥di nityaṁ surapatiḥ |
sadā bhaktyā śaktyā praṇatamatibhiḥ prītivaśagāṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 8 ||

śuddhacittaḥ paṭhēdyastu gāyatryā aṣṭakaṁ śubham |
ahō bhāgyō bhavēllōkē tasmin mātā prasīdati || 9 ||

iti śrī gāyatrī aṣṭakam ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed