Sri Gayatri Sahasranama Stotram 2 – śrī gāyatrī sahasranāma stōtram 2


dhyānam –
muktāvidrumahēmanīladhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindunibaddharatnamakuṭāṁ tattvārthavarṇātmikām |
gāyatrīṁ varadā:’bhayāṅkuśakaśāḥ śubhraṁ kapālaṁ gadāṁ
śaṅkhaṁ cakramathāravindayugalaṁ hastairvahantīṁ bhajē ||

atha stōtraṁ –
tatkārarūpā tattvajñā tatpadārthasvarūpiṇī |
tapassvyādhyāyaniratā tapasvijanasannutā || 1 ||

tatkīrtiguṇasampannā tathyavākca tapōnidhiḥ |
tattvōpadēśasambandhā tapōlōkanivāsinī || 2 ||

taruṇādityasaṅkāśā taptakāñcanabhūṣaṇā |
tamō:’pahāriṇī tantrī tāriṇī tārarūpiṇī || 3 ||

talādibhuvanāntaḥsthā tarkaśāstravidhāyinī |
tantrasārā tantramātā tantramārgapradarśinī || 4 ||

tattvā tantravidhānajñā tantrasthā tantrasākṣiṇī |
tadēkadhyānaniratā tattvajñānaprabōdhinī || 5 ||

tannāmamantrasuprītā tapasvijanasēvitā |
sakārarūpā sāvitrī sarvarūpā sanātanī || 6 ||

saṁsāraduḥkhaśamanī sarvayāgaphalapradā |
sakalā satyasaṅkalpā satyāsatyapradāyinī || 7 ||

santōṣajananī sārā satyalōkanivāsinī |
samudratanayārādhyā sāmagānapriyā satī || 8 ||

samānā sāmadēvī ca samastasurasēvitā |
sarvasampattijananī sadguṇā sakalēṣṭadā || 9 ||

sanakādimunidhyēyā samānādhikavarjitā |
sādhyā siddhā sudhāvāsā siddhiḥ sādhyapradāyinī || 10 ||

sadyugārādhyanilayā samuttīrṇā sadāśivā |
sarvavēdāntanilayā sarvaśāstrārthagōcarā || 11 ||

sahasradalapadmasthā sarvajñā sarvatōmukhī |
samayā samayācārā sadasadgranthibhēdinī || 12 ||

saptakōṭimahāmantramātā sarvapradāyinī |
saguṇā sambhramā sākṣī sarvacaitanyarūpiṇī || 13 ||

satkīrtiḥ sāttvikī sādhvī saccidānandarūpiṇī |
saṅkalparūpiṇī sandhyā sālagrāmanivāsinī || 14 ||

sarvōpādhivinirmuktā satyajñānaprabōdhinī |
vikārarūpā vipraśrīrviprārādhanatatparā || 15 ||

vipraprīrviprakalyāṇī vipravākyasvarūpiṇī |
vipramandiramadhyasthā vipravādavinōdinī || 16 ||

viprōpādhivinirbhētrī viprahatyāvimōcanī |
vipratrātrī vipragōtrā vipragōtravivardhinī || 17 ||

viprabhōjanasantuṣṭā viṣṇurūpā vinōdinī |
viṣṇumāyā viṣṇuvandyā viṣṇugarbhā vicitriṇī || 18 ||

vaiṣṇavī viṣṇubhaginī viṣṇumāyāvilāsinī |
vikārarahitā viśvavijñānaghanarūpiṇī || 19 ||

vibudhā viṣṇusaṅkalpā viśvāmitraprasādinī |
viṣṇucaitanyanilayā viṣṇusvā viśvasākṣiṇī || 20 ||

vivēkinī viyadrūpā vijayā viśvamōhinī |
vidyādharī vidhānajñā vēdatattvārtharūpiṇī || 21 ||

virūpākṣī virāḍrūpā vikramā viśvamaṅgalā |
viśvambharāsamārādhyā viśvabhramaṇakāriṇī || 22 ||

vināyakī vinōdasthā vīragōṣṭhīvivardhinī |
vivāharahitā vindhyā vindhyācalanivāsinī || 23 ||

vidyāvidyākarī vidyā vidyāvidyāprabōdhinī |
vimalā vibhavā vēdyā viśvasthā vividhōjjvalā || 24 ||

vīramadhyā varārōhā vitantrā viśvanāyikā |
vīrahatyāpraśamanī vinamrajanapālinī || 25 ||

vīradhīrvividhākārā virōdhijananāśinī |
tukārarūpā turyaśrīstulasīvanavāsinī || 26 ||

turaṅgī turagārūḍhā tulādānaphalapradā |
tulāmāghasnānatuṣṭā tuṣṭipuṣṭipradāyinī || 27 ||

turaṅgamaprasantuṣṭā tulitā tulyamadhyagā |
tuṅgōttuṅgā tuṅgakucā tuhinācalasaṁsthitā || 28 ||

tumburādistutiprītā tuṣāraśikharīśvarī |
tuṣṭā ca tuṣṭijananī tuṣṭalōkanivāsinī || 29 ||

tulādhārā tulāmadhyā tulāsthā turyarūpiṇī |
turīyaguṇagambhīrā turyanādasvarūpiṇī || 30 ||

turyavidyālāsyatuṣṭā turyaśāstrārthavādinī |
turīyaśāstratattvajñā turyavādavinōdinī || 31 ||

turyanādāntanilayā turyānandasvarūpiṇī |
turīyabhaktijananī turyamārgapradarśinī || 32 ||

rvakārarūpā vāgīśī varēṇyā varasaṁvidhā |
varā variṣṭhā vaidēhī vēdaśāstrapradarśinī || 33 ||

vikalpaśamanī vāṇī vāñchitārthaphalapradā |
vayaḥsthā ca vayōmadhyā vayō:’vasthāvivarjitā || 34 ||

vandinī vādinī varyā vāṅmayī vīravanditā |
vānaprasthāśramasthā ca vanadurgā vanālayā || 35 ||

vanajākṣī vanacarī vanitā viśvamōhinī |
vasiṣṭhavāmadēvādivandyā vandyasvarūpiṇī || 36 ||

vaidyā vaidyacikitsā ca vaṣaṭkārī vasundharā |
vasumātā vasutrātā vasujanmavimōcanī || 37 ||

vasupradā vāsudēvī vāsudēvamanōharī |
vāsavārcitapādaśrīrvāsavārivināśinī || 38 ||

vāgīśī vāṅmanaḥsthāyī vaśinī vanavāsabhūḥ |
vāmadēvī varārōhā vādyaghōṣaṇatatparā || 39 ||

vācaspatisamārādhyā vēdamātā vinōdinī |
rēkārarūpā rēvā ca rēvātīranivāsinī || 40 ||

rājīvalōcanā rāmā rāgiṇī rativanditā |
ramaṇī rāmajaptā ca rājyapā rajatādrigā || 41 ||

rākiṇī rēvatī rakṣā rudrajanmā rajasvalā |
rēṇukā ramaṇī ramyā rativr̥ddhā ratā ratiḥ || 42 ||

rāvaṇānandasandhāyī rājaśrī rājaśēkharī |
raṇamadhyā rathārūḍhā ravikōṭisamaprabhā || 43 ||

ravimaṇḍalamadhyasthā rajanī ravilōcanā |
rathāṅgapāṇī rakṣōghnī rāgiṇī rāvaṇārcitā || 44 ||

rambhādikanyakārādhyā rājyadā rājyavardhinī |
rajatādrīśasakthisthā ramyā rājīvalōcanā || 45 ||

ramyavāṇī ramārādhyā rājyadhātrī ratōtsavā |
rēvatī ca ratōtsāhā rājahr̥drōgahāriṇī || 46 ||

raṅgapravr̥ddhamadhurā raṅgamaṇḍapamadhyagā |
rañjitā rājajananī ramyā rākēndumadhyagā || 47 ||

rāviṇī rāgiṇī rañjyā rājarājēśvarārcitā |
rājanvatī rājanītī rajatācalavāsinī || 48 ||

rāghavārcitapādaśrīḥ rāghavī rāghavapriyā |
ratnanūpuramadhyāḍhyā ratnadvīpanivāsinī || 49 ||

ratnaprākāramadhyasthā ratnamaṇḍapamadhyagā |
ratnābhiṣēkasantuṣṭā ratnāṅgī ratnadāyinī || 50 ||

ṇikārarūpiṇī nityā nityatr̥ptā nirañjanā |
nidrātyayaviśēṣajñā nīlajīmūtasannibhā || 51 ||

nīvāraśūkavattanvī nityakalyāṇarūpiṇī |
nityōtsavā nityapūjyā nityānandasvarūpiṇī || 52 ||

nirvikalpā nirguṇasthā niścintā nirupadravā |
nissaṁśayā nirīhā ca nirlōbhā nīlamūrdhajā || 53 ||

nikhilāgamamadhyasthā nikhilāgamasaṁsthitā |
nityōpādhivinirmuktā nityakarmaphalapradā || 54 ||

nīlagrīvā nirāhārā nirañjanavarapradā |
navanītapriyā nārī narakārṇavatāriṇī || 55 ||

nārāyaṇī nirīhā ca nirmalā nirguṇapriyā |
niścintā nigamācāranikhilāgamavēdinī || 56 ||

nimēṣānimiṣōtpannā nimēṣāṇḍavidhāyinī |
nivātadīpamadhyasthā nirvighnā nīcanāśinī || 57 ||

nīlavēṇī nīlakhaṇḍā nirviṣā niṣkaśōbhitā |
nīlāṁśukaparīdhānā nindāghnī ca nirīśvarī || 58 ||

niśvāsōcchvāsamadhyasthā nityayānavilāsinī |
yaṅkārarūpā yantrēśī yantrī yantrayaśasvinī || 59 ||

yantrārādhanasantuṣṭā yajamānasvarūpiṇī |
yōgipūjyā yakārasthā yūpastambhanivāsinī || 60 ||

yamaghnī yamakalpā ca yaśaḥkāmā yatīśvarī |
yamādiyōganiratā yatiduḥkhāpahāriṇī || 61 ||

yajñā yajvā yajurgēyā yajñēśvarapativratā |
yajñasūtrapradā yaṣṭrī yajñakarmaphalapradā || 62 ||

yavāṅkurapriyā yantrī yavadaghnī yavārcitā |
yajñakartī yajñabhōktrī yajñāṅgī yajñavāhinī || 63 ||

yajñasākṣī yajñamukhī yajuṣī yajñarakṣaṇī |
bhakārarūpā bhadrēśī bhadrakalyāṇadāyinī || 64 ||

bhaktapriyā bhaktasakhī bhaktābhīṣṭasvarūpiṇī |
bhaginī bhaktasulabhā bhaktidā bhaktavatsalā || 65 ||

bhaktacaitanyanilayā bhaktabandhavimōcanī |
bhaktasvarūpiṇī bhāgyā bhaktārōgyapradāyinī || 66 ||

bhaktamātā bhaktagamyā bhaktābhīṣṭapradāyinī |
bhāskarī bhairavī bhōgyā bhavānī bhayanāśinī || 67 ||

bhadrātmikā bhadradāyī bhadrakālī bhayaṅkarī |
bhaganiṣyandinī bhūmnī bhavabandhavimōcanī || 68 ||

bhīmā bhavasakhī bhaṅgī bhaṅgurā bhīmadarśinī |
bhallī bhallīdharā bhīrurbhēruṇḍā bhīmapāpahā || 69 ||

bhāvajñā bhōgadātrī ca bhavaghnī bhūtibhūṣaṇā |
bhūtidā bhūmidātrī ca bhūpatitvapradāyinī || 70 ||

bhrāmarī bhramarī bhārī bhavasāgaratāriṇī |
bhaṇḍāsuravadhōtsāhā bhāgyadā bhāvamōdinī || 71 ||

gōkārarūpā gōmātā gurupatnī gurupriyā |
gōrōcanapriyā gaurī gōvindaguṇavardhinī || 72 ||

gōpālacēṣṭāsantuṣṭā gōvardhanavivardhinī |
gōvindarūpiṇī gōptrī gōkulānāṁ vivardhinī || 73 ||

gītā gītapriyā gēyā gōdā gōrūpadhāriṇī |
gōpī gōhatyaśamanī guṇinī guṇivigrahā || 74 ||

gōvindajananī gōṣṭhā gōpradā gōkulōtsavā |
gōcarī gautamī gōptrī gōmukhī guṇavāsinī || 75 ||

gōpālī gōmayā gumphā gōṣṭhī gōpuravāsinī |
garuḍī gamanaśrēṣṭhā gāruḍī garuḍadhvajā || 76 ||

gambhīrā gaṇḍakī gumbhā garuḍadhvajavallabhā |
gaganasthā gayāvāsā guṇavr̥ttirguṇōdbhavā || 77 ||

dēkārarūpā dēvēśī dr̥grūpā dēvatārcitā |
dēvarājēśvarārdhāṅgī dīnadainyavimōcanī || 78 ||

dēśakālaparijñānā dēśōpadravanāśinī |
dēvamātā dēvamōhā dēvadānavamōhinī || 79 ||

dēvēndrārcitapādaśrīrdēvadēvaprasādinī |
dēśāntarī dēśarūpā dēvālayanivāsinī || 80 ||

dēśabhramaṇasantuṣṭā dēśasvāsthyapradāyinī |
dēvayānā dēvatā ca dēvasainyaprapālinī || 81 ||

vakārarūpā vāgdēvī vēdamānasagōcarā |
vaikuṇṭhadēśikā vēdyā vāyurūpā varapradā || 82 ||

vakratuṇḍārcitapadā vakratuṇḍaprasādinī |
vaicitryarūpā vasudhā vasusthānā vasupriyā || 83 ||

vaṣaṭkārasvarūpā ca varārōhā varāsanā |
vaidēhījananī vēdyā vaidēhīśōkanāśinī || 84 ||

vēdamātā vēdakanyā vēdarūpā vinōdinī |
vēdāntavādinī caiva vēdāntanilayapriyā || 85 ||

vēdaśravā vēdaghōṣā vēdagītā vinōdinī |
vēdaśāstrārthatattvajñā vēdamārgapradarśinī || 86 ||

vēdōktakarmaphaladā vēdasāgaravāḍavā |
vēdavandyā vēdaguhyā vēdāśvarathavāhinī || 87 ||

vēdacakrā vēdavandyā vēdāṅgī vēdavitkaviḥ |
syakārarūpā sāmantā sāmagānavicakṣaṇā || 88 ||

sāmrājñī sāmarūpā ca sadānandapradāyinī |
sarvadr̥ksanniviṣṭā ca sarvasamprēṣiṇī sahā || 89 ||

savyāpasavyadā savyasadhrīcī ca sahāyinī |
sakalā sāgarā sārā sārvabhaumasvarūpiṇī || 90 ||

santōṣajananī sēvyā sarvēśī sarvarañjanī |
sarasvatī samārādhyā sāmadā sindhusēvitā || 91 ||

sammōhinī sadāmōhā sarvamāṅgalyadāyinī |
samastabhuvanēśānī sarvakāmaphalapradā || 92 ||

sarvasiddhipradā sādhvī sarvajñānapradāyinī |
sarvadāridryaśamanī sarvaduḥkhavimōcanī || 93 ||

sarvarōgapraśamanī sarvapāpavimōcanī |
samadr̥ṣṭiḥ samaguṇā sarvagōptrī sahāyinī || 94 ||

sāmarthyavāhinī sāṅkhyā sāndrānandapayōdharā |
saṅkīrṇamandirasthānā sākētakulapālinī || 95 ||

saṁhāriṇī sudhārūpā sākētapuravāsinī |
sambōdhinī samastēśī satyajñānasvarūpiṇī || 96 ||

sampatkarī samānāṅgī sarvabhāvasusaṁsthitā |
sandhyāvandanasuprītā sanmārgakulapālinī || 97 ||

sañjīvinī sarvamēdhā sabhyā sādhusupūjitā |
samiddhā sāmidhēnī ca sāmānyā sāmavēdinī || 98 ||

samuttīrṇā sadācārā saṁhārā sarvapāvanī |
sarpiṇī sarpamātā ca samādānasukhapradā || 99 ||

sarvarōgapraśamanī sarvajñatvaphalapradā |
saṅkramā samadā sindhuḥ sargādikaraṇakṣamā || 100 ||

saṅkaṭā saṅkaṭaharā sakuṅkumavilēpanā |
sumukhī sumukhaprītā samānādhikavarjitā || 101 ||

saṁstutā stutisuprītā satyavādī sadāspadā |
dhīkārarūpā dhīmātā dhīrā dhīraprasādinī || 102 ||

dhīrōttamā dhīradhīrā dhīrasthā dhīraśēkharā |
dhr̥tirūpā dhanāḍhyā ca dhanapā dhanadāyinī || 103 ||

dhīrūpā dhīravandyā ca dhīprabhā dhīramānasā |
dhīgēyā dhīpadasthā ca dhīśānī dhīprasādinī || 104 ||

makārarūpā maitrēyī mahāmaṅgaladēvatā |
manōvaikalyaśamanī malayācalavāsinī || 105 ||

malayadhvajarājaśrīrmāyāmōhavibhēdinī |
mahādēvī mahārūpā mahābhairavapūjitā || 106 ||

manuprītā mantramūrtirmantravaśyā mahēśvarī |
mattamātaṅgagamanā madhurā mērumaṇḍapā || 107 ||

mahāguptā mahābhūtamahābhayavināśinī |
mahāśauryā mantriṇī ca mahāvairivināśinī || 108 ||

mahālakṣmīrmahāgaurī mahiṣāsuramardinī |
mahī ca maṇḍalasthā ca madhurāgamapūjitā || 109 ||

mēdhā mēdhākarī mēdhyā mādhavī madhumardinī |
mantrā mantramayī mānyā māyā mādhavamantriṇī || 110 ||

māyādūrā ca māyāvī māyājñā mānadāyinī |
māyāsaṅkalpajananī māyāmāyavinōdinī || 111 ||

māyāprapañcaśamanī māyāsaṁhārarūpiṇī |
māyāmantraprasādā ca māyājanavimōhinī || 112 ||

mahāpathā mahābhōgā mahavighnavināśinī |
mahānubhāvā mantrāḍhyā mahamaṅgaladēvatā || 113 ||

hikārarūpā hr̥dyā ca hitakāryapravardhinī |
hēyōpādhivinirmuktā hīnalōkavināśinī || 114 ||

hrīṅkārī hrīmmatī hr̥dyā hrīṁ-dēvī hrīṁ-svabhāvinī |
hrīṁ-mandirā hitakarī hr̥ṣṭā ca hrīṁ-kulōdbhavā || 115 ||

hitaprajñā hitaprītā hitakāruṇyavardhinī |
hitāśinī hitakrōdhā hitakarmaphalapradā || 116 ||

himā haimavatī haimnī hēmācalanivāsinī |
himāgajā hitakarī hitakarmasvabhāvinī || 117 ||

dhikārarūpā dhiṣaṇā dharmarūpā dhanēśvarī |
dhanurdharā dharādhārā dharmakarmaphalapradā || 118 ||

dharmācārā dharmasārā dharmamadhyanivāsinī |
dhanurvidyā dhanurvēdā dhanyā dhūrtavināśinī || 119 ||

dhanadhānyā dhēnurūpā dhanāḍhyā dhanadāyinī |
dhanēśī dharmaniratā dharmarājaprasādinī || 120 ||

dharmasvarūpā dharmēśī dharmādharmavicāriṇī |
dharmasūkṣmā dharmagēhā dharmiṣṭhā dharmagōcarā || 121 ||

yōkārarūpā yōgēśī yōgasthā yōgarūpiṇī |
yōgyā yōgīśavaradā yōgamārganivāsinī || 122 ||

yōgāsanasthā yōgēśī yōgamāyāvilāsinī |
yōginī yōgaraktā ca yōgāṅgī yōgavigrahā || 123 ||

yōgavāsā yōgabhāgyā yōgamārgapradarśinī |
yōkārarūpā yōdhāḍhyā yōddhrī yōdhasutatparā || 124 ||

yōginī yōginīsēvyā yōgajñānaprabōdhinī |
yōgēśvaraprāṇānāthā yōgīśvarahr̥disthitā || 125 ||

yōgā yōgakṣēmakartrī yōgakṣēmavidhāyinī |
yōgarājēśvarārādhyā yōgānandasvarūpiṇī || 126 ||

nakārarūpā nādēśī nāmapārāyaṇapriyā |
navasiddhisamārādhyā nārāyaṇamanōharī || 127 ||

nārāyaṇī navādhārā navabrahmārcitāṅghrikā |
nagēndratanayārādhyā nāmarūpavivarjitā || 128 ||

narasiṁhārcitapadā navabandhavimōcanī |
navagrahārcitapadā navamīpūjanapriyā || 129 ||

naimittikārthaphaladā nanditārivināśinī |
navapīṭhasthitā nādā navarṣigaṇasēvitā || 130 ||

navasūtravidhānajñā naimiṣāraṇyavāsinī |
navacandanadigdhāṅgī navakuṅkumadhāriṇī || 131 ||

navavastraparīdhānā navaratnavibhūṣaṇā |
navyabhasmavidagdhāṅgī navacandrakalādharā || 132 ||

prakārarūpā prāṇēśī prāṇasaṁrakṣaṇī parā |
prāṇasañjīvinī prācyā prāṇiprāṇaprabōdhinī || 133 ||

prajñā prājñā prabhāpuṣpā pratīcī prabudhapriyā |
prācīnā prāṇicittasthā prabhā prajñānarūpiṇī || 134 ||

prabhātakarmasantuṣṭā prāṇāyāmaparāyaṇā |
prāyajñā praṇavā prāṇā pravr̥ttiḥ prakr̥tiḥ parā || 135 ||

prabandhā prathamā caiva prajñā prārabdhanāśinī |
prabōdhaniratā prēkṣyā prabandhā prāṇasākṣiṇī || 136 ||

prayāgatīrthanilayā pratyakṣaparamēśvarī |
praṇavādyantanilayā praṇavādiḥ prajēśvarī || 137 ||

cōkārarūpā cōraghnī cōrabādhāvināśinī |
caitanyacētanasthā ca caturā ca camatkr̥tiḥ || 138 ||

cakravartikulādhārā cakriṇī cakradhāriṇī |
cittagēyā cidānandā cidrūpā cidvilāsinī || 139 ||

cintācittapraśamanī cintitārthaphalapradā |
cāmpēyī campakaprītā caṇḍī caṇḍāṭ-ṭahāsinī || 140 ||

caṇḍēśvarī caṇḍamātā caṇḍamuṇḍavināśinī |
cakōrākṣī ciraprītā cikurā cikurālakā || 141 ||

caitanyarūpiṇī caitrī cētanā cittasākṣiṇī |
citrā citravicitrāṅgī citraguptaprasādinī || 142 ||

calanā cakrasaṁsthā ca cāmpēyī calacitriṇī |
candramaṇḍalamadhyasthā candrakōṭisuśītalā || 143 ||

candrānujasamārādhyā candrā caṇḍamahōdarī |
carcitāriścandramātā candrakāntā calēśvarī || 144 ||

carācaranivāsī ca cakrapāṇisahōdarī |
dakārarūpā dattaśrīrdāridryacchēdakāriṇī || 145 ||

dattātrēyasya varadā dayālurdīnavatsalā |
dakṣārādhyā dakṣakanyā dakṣayajñavināśinī || 146 ||

dakṣā dākṣāyaṇī dīkṣā dr̥ṣṭā dakṣavarapradā |
dakṣiṇā dakṣiṇārādhyā dakṣiṇāmūrtirūpiṇī || 147 ||

dayāvatī damasvāntā danujārirdayānidhiḥ |
dantaśōbhanibhā dēvī damanā dāḍimastanī || 148 ||

daṇḍā ca damayitrī ca daṇḍinī damanapriyā |
daṇḍakāraṇyanilayā daṇḍakārivināśinī || 149 ||

daṁṣṭrākarālavadanā daṇḍaśōbhā darōdarī |
daridrāriṣṭaśamanī damyā damanapūjitā || 150 ||

dānavārcitapādaśrīrdraviṇā drāviṇī dayā |
dāmōdarī dānavārirdāmōdarasahōdarī || 151 ||

dātrī dānapriyā dāmnī dānaśrīrdvijavanditā |
dantigā daṇḍinī dūrvā dadhidugdhasvarūpiṇī || 152 ||

dāḍimībījasandōhadantapaṅktivirājitā |
darpaṇā darpaṇasvacchā drumamaṇḍalavāsinī || 153 ||

daśāvatārajananī daśadigdaivapūjitā |
damā daśadiśā dr̥śyā daśadāsī dayānidhiḥ || 154 ||

dēśakālaparijñānā dēśakālaviśōdhinī |
daśamyādikalārādhya daśagrīvavirōdhinī || 155 ||

daśāparādhaśamanī daśavr̥ttiphalapradā |
yātkārarūpiṇī yājñī yādavī yādavārcitā || 156 ||

yayātipūjanaprītā yājñikī yājakapriyā |
yajamānā yaduprītā yāmapūjāphalapradā || 157 ||

yaśasvinī yamārādhyā yamakanyā yatīśvarī |
yamādiyōgasantuṣṭā yōgīndrahr̥dayā yamā || 158 ||

yamōpādhivinirmuktā yaśasyavidhisannutā |
yavīyasī yuvaprītā yātrānandā yatīśvarī || 159 ||

yōgapriyā yōgagamyā yōgadhyēyā yathēcchagā |
yāgapriyā yājñasēnī yōgarūpā yathēṣṭadā || 160 ||

iti śrī gāyatrī divyasahasranāma stōtram ||


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed