Sri Gayatri Lahari – śrī gāyatrī laharī


amandānandēnāmaravaragr̥hē vāsaniratāṁ
naraṁ gāyantaṁ yā bhuvi bhavabhayāttrāyata iha |
surēśaiḥ sampūjyāṁ munigaṇanutāṁ tāṁ sukhakarīṁ
namāmō gāyatrīṁ nikhilamanujāghaughaśamanīm || 1 ||

avāmā samyuktaṁ sakalamanujairjāpyamabhitī
hyapāyātpāyādbhūratha bhuvi bhuvaḥ svaḥ padamiti |
padaṁ tanmē pādāvavatu savituścaiva jaghanē
varēṇyaṁ śrōṇiṁ mē satatamavatānnābhimapi ca || 2 ||

padaṁ bhargō dēvasya mama hr̥dayaṁ dhīmahi tathā
galaṁ pāyānnityaṁ dhiya iha padaṁ caiva rasanām |
tathā nētrē yō:’vyādalakamavatānnaḥ padamiti
śirōdēśaṁ pāyānmama tu paritaścāntimapadam || 3 ||

ayē divyē dēvi tridaśanivahairvanditapadē
na śēkustvāṁ stōtuṁ bhagavati mahāntō:’pi munayaḥ |
kathaṅkāraṁ tarhistutitatiriyaṁ mē śubhatarā
tathā pūrṇā bhūyāt truṭipariyutā bhāvarahitā || 4 ||

bhajantaṁ nirvyājaṁ tava sukhadamantraṁ vijayinaṁ
janaṁ yāvajjīvaṁ japati janani tvaṁ sukhayasi |
na vā kāmaṁ kācit kaluṣakaṇikā:’pi spr̥śati taṁ
saṁsāraṁ saṁsāraṁ sarati sahasā tasya satatam || 5 ||

dadhānāṁ hyādhānaṁ sitakuvalayāsphālanarucāṁ
svayaṁ vibhrājantīṁ tribhuvanajanāhlādanakarīm |
alaṁ cālaṁ cālaṁ mama cakitacittaṁ sucapalaṁ
calaccandrāsyē tvadvadanarucamācāmaya ciram || 6 ||

lalāmē bhālē tē bahutara viśālē:’ti vimalē
kalā cañcaccāndrī ruciratilakāvēndukalayā |
nitāntaṁ gōmāyā niviḍa tamasō nāśa vyasanā
tamō mē gāḍhaṁ hi hr̥dayasadanasthaṁ glapayatu || 7 ||

ayē mātaḥ kiṁ tē caraṇa śaraṇaṁ saṁśrayavatāṁ
janānāmantasthō vr̥jina hutabhuk prajvalati yaḥ |
tadasyāśu samyak praśamanahitāyaiva vidhr̥taṁ
karē pātraṁ puṇyaṁ salilabharitaṁ kāṣṭharacitam || 8 ||

athāhōsvinmātaḥ saridadhipatēḥ sāramakhilaṁ
sudhārūpaṁ kūpaṁ laghutaramanūpaṁ kalayati |
svabhaktēbhyō nityaṁ vitarasi janōddhāriṇi śubhē
vihīnē dīnē:’smin mayyapi sakaruṇāṁ kuru kr̥pām || 9 ||

sadaiva tvatpāṇau vidhr̥tamaravindaṁ dyutikaraṁ
tvidaṁ darśaṁ darśaṁ raviśaśisamaṁ nētrayugalam |
vicintya svāṁ vr̥ttiṁ bhramaviṣamajālē:’sti patitaṁ
idaṁ manyē nō cēt kathamiti bhavēdardhavikacam || 10 ||

svayaṁ mātaḥ kiṁ vā tvamasi jalajānāmapi khani-
-ryatastē sarvāṅgaṁ kamalamayamēvāsti kimu nō |
tathā bhītyā tasmāccharaṇamupayātaḥ kamalarāṭ
prayuñjānō:’śrāntaṁ bhavati tadihaivāsanavidhau || 11 ||

divaukōbhirvandyē vikasita sarōjākṣi sukhadē
kr̥pādr̥ṣṭērvr̥ṣṭiḥ sunipatati yasyōpari tava |
tadīyāṁ vāñchāṁ hi drutamanu vidadhāsi saphalāṁ
atōmantōstantūn mama sapadi chitvā:’mba sukhaya || 12 ||

karē:’kṣāṇāṁ mālā pravilasati yā tē:’tivimalē
kimarthaṁ sā kān vā gaṇayasi janān bhakti niratān |
japantī kaṁ mantraṁ praśamayasi duḥkhaṁ janijuṣā
mayē kā vā vāñchā bhavati tava tvatra suvaradē || 13 ||

na manyē dhanyē:’haṁ tvavitathamidaṁ lōkagaditaṁ
mamātrōktirmatvā kamalapati phullaṁ tava karam |
vijr̥mbhā samyukta dyutimidamabhi kōkanadami-
-tyaraṁ jānānēyaṁ madhukaratati saṁvilasati || 14 ||

mahāmōhāmbhōdhau mama nipatitā jīvanatari-
-rnirālambā dōlā calati duravasthāmadhigatā |
jalāvarta vyālō grasitumabhitō vāñchati ca tāṁ
karālambaṁ datvā bhagavati drutaṁ tāraya śivē || 15 ||

dadhānāsitvaṁ yat svavapuṣi payōdhāra yugala-
-miti śrutvā lōkairmama manasi cintā samabhavat |
kathaṁ syāt sā tasmādalaka latikā mastaka bhuvi
śirōdyau hr̥dyēyaṁ jaladapaṭalī khēlati kila || 16 ||

tathā tatraivōpasthitamapi niśīthinyadhipatēḥ
prapaśyāmi śyāmē saha sahacaraistāraka gaṇaiḥ |
ahōrātra krīḍā paravaśamitāstē:’pi cakitā-
-ściraṁ cikrīḍantē tadapi mahadāścaryacaritam || 17 ||

yadāhustaṁ muktā paṭala jaṭitaṁ ratnamukuṭaṁ
na dhattē tēṣāṁ sā vacanaracanā sādhupadavīm |
niśaiṣā kēśāstu nahi vigata vēśā dhruvamiti
prasannā:’dhyāsannā vidhupariṣadēṣā vilasati || 18 ||

tribījē hē dēvi tripraṇavasahitē tryakṣarayutē
trimātrā rājantē bhuvanavibhavē hyōmitipadē |
trikālaṁ saṁsēvyē triguṇavati ca trisvaramayi
trilōkēśaiḥ pūjyē tribhuvanabhayāttrāhi satatam || 19 ||

na candrō naivēmē nabhasi vitatā tārakagaṇāḥ
tviṣāṁ rāśī ramyā tava caraṇayōrambunicayē |
patitvā kallōlaiḥ saha paricayādvistr̥timitā
prabhā saivā:’nantā gaganamukurē dīvyati sadā || 20 ||

tvamēva brahmāṇī tvamasi kamalā tvaṁ nagasutā
trisandhyaṁ sēvantē caraṇayugalaṁ yē tava janāḥ |
jagajjālē tēṣāṁ nipatita janānāmiha śubhē
samuddhārārthaṁ kiṁ matimati matistē na bhavati || 21 ||

anēkaiḥ pāpaughairlulita vapuṣaṁ śōka sahitaṁ
luṭhantaṁ dīnaṁ māṁ vimala padayō rēṇuṣu tava |
galadbāṣpaṁ śaśvad janani sahasāśvāsanavacō
bruvāṇōttiṣṭha tvaṁ amr̥takaṇikāṁ pāsyasi kadā || 22 ||

na vā mādr̥k pāpī na hi tava samā pāpaharaṇī
na durbuddhirmādr̥k na ca tava samā dhī vitariṇī |
na mādr̥g garviṣṭhō na hi tava samā garvaharaṇī
hr̥di smr̥tvā hyēvaṁ mayi kuru yathēcchā tava yathā || 23 ||

darīdharti svāntē:’kṣara vara caturviṁśatimitaṁ
tvadantarmantraṁ yattvayi nihita cētō hi manujaḥ |
samantādbhāsvantaṁ bhavati bhuvi sañjīvanavanaṁ
bhavāmbhōdhēḥ pāraṁ vrajati sa nitarāṁ sukhayutaḥ || 24 ||

bhagavati laharīyaṁ rudradēva praṇītā
tava caraṇasarōjē sthāpyatē bhaktibhāvaiḥ |
kumatitimirapaṅkasyāṅkamagnaṁ saśaṅkaṁ
ayi khalu kuru datvā vītaśaṅkaṁ svamaṅkam || 25 ||

iti śrī rudradēva viracita śrī gāyatrī laharī ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed