Sri Gayatri Lahari – श्री गायत्री लहरी


अमन्दानन्देनामरवरगृहे वासनिरतां
नरं गायन्तं या भुवि भवभयात्त्रायत इह ।
सुरेशैः सम्पूज्यां मुनिगणनुतां तां सुखकरीं
नमामो गायत्रीं निखिलमनुजाघौघशमनीम् ॥ १ ॥

अवामा सम्युक्तं सकलमनुजैर्जाप्यमभिती
ह्यपायात्पायाद्भूरथ भुवि भुवः स्वः पदमिति ।
पदं तन्मे पादाववतु सवितुश्चैव जघने
वरेण्यं श्रोणिं मे सततमवतान्नाभिमपि च ॥ २ ॥

पदं भर्गो देवस्य मम हृदयं धीमहि तथा
गलं पायान्नित्यं धिय इह पदं चैव रसनाम् ।
तथा नेत्रे योऽव्यादलकमवतान्नः पदमिति
शिरोदेशं पायान्मम तु परितश्चान्तिमपदम् ॥ ३ ॥

अये दिव्ये देवि त्रिदशनिवहैर्वन्दितपदे
न शेकुस्त्वां स्तोतुं भगवति महान्तोऽपि मुनयः ।
कथङ्कारं तर्हिस्तुतिततिरियं मे शुभतरा
तथा पूर्णा भूयात् त्रुटिपरियुता भावरहिता ॥ ४ ॥

भजन्तं निर्व्याजं तव सुखदमन्त्रं विजयिनं
जनं यावज्जीवं जपति जननि त्वं सुखयसि ।
न वा कामं काचित् कलुषकणिकाऽपि स्पृशति तं
संसारं संसारं सरति सहसा तस्य सततम् ॥ ५ ॥

दधानां ह्याधानं सितकुवलयास्फालनरुचां
स्वयं विभ्राजन्तीं त्रिभुवनजनाह्लादनकरीम् ।
अलं चालं चालं मम चकितचित्तं सुचपलं
चलच्चन्द्रास्ये त्वद्वदनरुचमाचामय चिरम् ॥ ६ ॥

ललामे भाले ते बहुतर विशालेऽति विमले
कला चञ्चच्चान्द्री रुचिरतिलकावेन्दुकलया ।
नितान्तं गोमाया निविड तमसो नाश व्यसना
तमो मे गाढं हि हृदयसदनस्थं ग्लपयतु ॥ ७ ॥

अये मातः किं ते चरण शरणं संश्रयवतां
जनानामन्तस्थो वृजिन हुतभुक् प्रज्वलति यः ।
तदस्याशु सम्यक् प्रशमनहितायैव विधृतं
करे पात्रं पुण्यं सलिलभरितं काष्ठरचितम् ॥ ८ ॥

अथाहोस्विन्मातः सरिदधिपतेः सारमखिलं
सुधारूपं कूपं लघुतरमनूपं कलयति ।
स्वभक्तेभ्यो नित्यं वितरसि जनोद्धारिणि शुभे
विहीने दीनेऽस्मिन् मय्यपि सकरुणां कुरु कृपाम् ॥ ९ ॥

सदैव त्वत्पाणौ विधृतमरविन्दं द्युतिकरं
त्विदं दर्शं दर्शं रविशशिसमं नेत्रयुगलम् ।
विचिन्त्य स्वां वृत्तिं भ्रमविषमजालेऽस्ति पतितं
इदं मन्ये नो चेत् कथमिति भवेदर्धविकचम् ॥ १० ॥

स्वयं मातः किं वा त्वमसि जलजानामपि खनि-
-र्यतस्ते सर्वाङ्गं कमलमयमेवास्ति किमु नो ।
तथा भीत्या तस्माच्छरणमुपयातः कमलराट्
प्रयुञ्जानोऽश्रान्तं भवति तदिहैवासनविधौ ॥ ११ ॥

दिवौकोभिर्वन्द्ये विकसित सरोजाक्षि सुखदे
कृपादृष्टेर्वृष्टिः सुनिपतति यस्योपरि तव ।
तदीयां वाञ्छां हि द्रुतमनु विदधासि सफलां
अतोमन्तोस्तन्तून् मम सपदि छित्वाऽम्ब सुखय ॥ १२ ॥

करेऽक्षाणां माला प्रविलसति या तेऽतिविमले
किमर्थं सा कान् वा गणयसि जनान् भक्ति निरतान् ।
जपन्ती कं मन्त्रं प्रशमयसि दुःखं जनिजुषा
मये का वा वाञ्छा भवति तव त्वत्र सुवरदे ॥ १३ ॥

न मन्ये धन्येऽहं त्ववितथमिदं लोकगदितं
ममात्रोक्तिर्मत्वा कमलपति फुल्लं तव करम् ।
विजृम्भा सम्युक्त द्युतिमिदमभि कोकनदमि-
-त्यरं जानानेयं मधुकरतति संविलसति ॥ १४ ॥

महामोहाम्भोधौ मम निपतिता जीवनतरि-
-र्निरालम्बा दोला चलति दुरवस्थामधिगता ।
जलावर्त व्यालो ग्रसितुमभितो वाञ्छति च तां
करालम्बं दत्वा भगवति द्रुतं तारय शिवे ॥ १५ ॥

दधानासित्वं यत् स्ववपुषि पयोधार युगल-
-मिति श्रुत्वा लोकैर्मम मनसि चिन्ता समभवत् ।
कथं स्यात् सा तस्मादलक लतिका मस्तक भुवि
शिरोद्यौ हृद्येयं जलदपटली खेलति किल ॥ १६ ॥

तथा तत्रैवोपस्थितमपि निशीथिन्यधिपतेः
प्रपश्यामि श्यामे सह सहचरैस्तारक गणैः ।
अहोरात्र क्रीडा परवशमितास्तेऽपि चकिता-
-श्चिरं चिक्रीडन्ते तदपि महदाश्चर्यचरितम् ॥ १७ ॥

यदाहुस्तं मुक्ता पटल जटितं रत्नमुकुटं
न धत्ते तेषां सा वचनरचना साधुपदवीम् ।
निशैषा केशास्तु नहि विगत वेशा ध्रुवमिति
प्रसन्नाऽध्यासन्ना विधुपरिषदेषा विलसति ॥ १८ ॥

त्रिबीजे हे देवि त्रिप्रणवसहिते त्र्यक्षरयुते
त्रिमात्रा राजन्ते भुवनविभवे ह्योमितिपदे ।
त्रिकालं संसेव्ये त्रिगुणवति च त्रिस्वरमयि
त्रिलोकेशैः पूज्ये त्रिभुवनभयात्त्राहि सततम् ॥ १९ ॥

न चन्द्रो नैवेमे नभसि वितता तारकगणाः
त्विषां राशी रम्या तव चरणयोरम्बुनिचये ।
पतित्वा कल्लोलैः सह परिचयाद्विस्तृतिमिता
प्रभा सैवाऽनन्ता गगनमुकुरे दीव्यति सदा ॥ २० ॥

त्वमेव ब्रह्माणी त्वमसि कमला त्वं नगसुता
त्रिसन्ध्यं सेवन्ते चरणयुगलं ये तव जनाः ।
जगज्जाले तेषां निपतित जनानामिह शुभे
समुद्धारार्थं किं मतिमति मतिस्ते न भवति ॥ २१ ॥

अनेकैः पापौघैर्लुलित वपुषं शोक सहितं
लुठन्तं दीनं मां विमल पदयो रेणुषु तव ।
गलद्बाष्पं शश्वद् जननि सहसाश्वासनवचो
ब्रुवाणोत्तिष्ठ त्वं अमृतकणिकां पास्यसि कदा ॥ २२ ॥

न वा मादृक् पापी न हि तव समा पापहरणी
न दुर्बुद्धिर्मादृक् न च तव समा धी वितरिणी ।
न मादृग् गर्विष्ठो न हि तव समा गर्वहरणी
हृदि स्मृत्वा ह्येवं मयि कुरु यथेच्छा तव यथा ॥ २३ ॥

दरीधर्ति स्वान्तेऽक्षर वर चतुर्विंशतिमितं
त्वदन्तर्मन्त्रं यत्त्वयि निहित चेतो हि मनुजः ।
समन्ताद्भास्वन्तं भवति भुवि सञ्जीवनवनं
भवाम्भोधेः पारं व्रजति स नितरां सुखयुतः ॥ २४ ॥

भगवति लहरीयं रुद्रदेव प्रणीता
तव चरणसरोजे स्थाप्यते भक्तिभावैः ।
कुमतितिमिरपङ्कस्याङ्कमग्नं सशङ्कं
अयि खलु कुरु दत्वा वीतशङ्कं स्वमङ्कम् ॥ २५ ॥

इति श्री रुद्रदेव विरचित श्री गायत्री लहरी ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed