तपोयज्ञदानादिभिश्शुद्धबुद्धि- र्विरक्तोग्रजातिः परे तुच्छ बुद्ध्य़ा ।...
पादुके यतिराजस्य कथयन्ति यदाख्यया । तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥...
श्री नारद उवाच । अनायासेन लोकोऽयं सर्वान्कामानवाप्नुयात् ।...
वैयाघ्रपाद गोत्राय साङ्कृत्य प्रवराय च । गङ्गापुत्राय भीष्माय आजन्म...
(दशम्यां सायाह्ने शमीपूजां कृत्वा-तदनन्तरं ध्यायेत्) शमी शमय ते पापं शमी...
कराग्रे वसते लक्ष्मीः कर मध्ये सरस्वती । कर मूले स्थिता गौरी प्रभाते कर...
अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयसाम्परम् मम त्वहमिति...
वेदान्तवाक्येषु सदा रमन्तः भिक्षान्नमात्रेण च तुष्टिमन्तः ।...
सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम् । काशीक्षेत्रम्प्रति सह गौर्या...
निर्विकारां निराकारं निरञ्जनमनामयम् । आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न...
न मेऽस्ति देहेन्द्रियबुद्धियोगो न पुण्यलेशोऽपि न पापलेशः ।...
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः...
सूत उवाच - शृणुध्वं मुनयः सर्वे गङ्गास्तवमनुत्तमम् । शोकमोहहरं...
क्षोणी कोण शतांश पालन कला दुर्वार गर्वानल- क्षुभ्यत्क्षुद्र नरेन्द्र चाटु...
कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं यस्मादित्थं विविधरचना...
श्री गङ्गा स्तोत्र देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।...
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम्...
कृपापारावारां तपनतनयां तापशमनीं मुरारिप्रेयस्यां भवभयदवां भक्तिवरदाम्...
मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी ।...
निरुपमनित्यनिरंशकेऽप्यखण्डे । मयि चिति सर्वविकल्पनादिशून्ये । घटयति...
त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ वादन्तौ कुरुतः...
मनोबुद्ध्यहङ्कारचित्तानि नाहं न श्रोत्रं न जिह्वा न च घ्राणनेत्रे न च...
न भूमिर्न तोयं न तेजो न वायुः न खं नेन्द्रियं वा न तेषां समूहः...
शिष्य उवाच - अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।...