Durga Saptashati Moorthi Rahasyam – मूर्ति रहस्यम्
ऋषिरुवाच । ओं नन्दा भगवती नाम या भविष्यति नन्दजा । स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् ॥ १ ॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा । देवी कनकवर्णाभा...
ऋषिरुवाच । ओं नन्दा भगवती नाम या भविष्यति नन्दजा । स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् ॥ १ ॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा । देवी कनकवर्णाभा...
ऋषिरुवाच । ओं त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता । सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥ १ ॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा ।...
अस्य श्री सप्तशतीरहस्यत्रयस्य नारायण ऋषिः अनुष्टुप्छन्दः महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं जपे विनियोगः । राजोवाच । भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः । एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥...
Durga Saptasati - दुर्गा सप्तशती
PUBLISHED ON STOTRANIDHI.COM. · Added on December 3, 2018 · Last modified June 26, 2020
ओं अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १ ॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यथेच्छसि तथा...
Durga Saptasati - दुर्गा सप्तशती
PUBLISHED ON STOTRANIDHI.COM. · Added on December 3, 2018 · Last modified October 19, 2020
ओं ऋषिरुवाच ॥ १ ॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवं प्रभावा सा देवी ययेदं धार्यते जगत् ॥ २ ॥ विद्या तथैव क्रियते भगवद्विष्णुमायया...
Durga Saptasati - दुर्गा सप्तशती
PUBLISHED ON STOTRANIDHI.COM. · Added on December 3, 2018 · Last modified October 19, 2020
ओं देव्युवाच ॥ १ ॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥ २ ॥ मधुकैटभनाशं च महिषासुरघातनम् ।...
Durga Saptasati - दुर्गा सप्तशती
PUBLISHED ON STOTRANIDHI.COM. · Added on December 3, 2018 · Last modified October 19, 2020
ओं ऋषिरुवाच ॥ १ ॥ देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् । कात्यायनीं तुष्टुवुरिष्टलाभा- -द्विकाशिवक्त्राब्जविकाशिताशाः ॥ २ ॥ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य...
Durga Saptasati - दुर्गा सप्तशती
PUBLISHED ON STOTRANIDHI.COM. · Added on December 3, 2018 · Last modified October 19, 2020
ओं ऋषिरुवाच ॥ १ ॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् । हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ २ ॥ बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह...
Durga Saptasati - दुर्गा सप्तशती
PUBLISHED ON STOTRANIDHI.COM. · Added on December 3, 2018 · Last modified October 19, 2020
ओं राजोवाच ॥ १ ॥ विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ २ ॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः...
Durga Saptasati - दुर्गा सप्तशती
PUBLISHED ON STOTRANIDHI.COM. · Added on December 3, 2018 · Last modified October 18, 2020
ओं ऋषिरुवाच ॥ १ ॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ २ ॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्...
More