ऋषिरुवाच । ओं नन्दा भगवती नाम या भविष्यति नन्दजा । स्तुता सा पूजिता भक्त्या...
ऋषिरुवाच । ओं त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता । सा शर्वा...
अस्य श्री सप्तशतीरहस्यत्रयस्य नारायण ऋषिः अनुष्टुप्छन्दः...
ओं अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति न तां...
ओं ऋषिरुवाच ॥ १ ॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवं प्रभावा सा...
ओं देव्युवाच ॥ १ ॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं...
ओं ऋषिरुवाच ॥ १ ॥ देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा...
ओं ऋषिरुवाच ॥ १ ॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।...
ओं राजोवाच ॥ १ ॥ विचित्रमिदमाख्यातं भगवन् भवता मम ।...
ओं ऋषिरुवाच ॥ १ ॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च...
ओं ऋषिरुवाच ॥ १ ॥ आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।...
ओं ऋषिरुवाच ॥ १ ॥ इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः । समाचष्ट...
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । अनुष्टुप् छन्दः । श्रीमहासरस्वती...
ओं ऋषिरुवाच ॥ १ ॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि...
ओं ऋषिरुवाच ॥ १ ॥ निहन्यमानं तत्सैन्यमवलोक्य महासुरः । सेनानीश्चिक्षुरः...
अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः । उष्णिक् छन्दः ।...
अस्य श्री प्रथमचरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः ।...
अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः चामुण्डा देवता...
ओं अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः, श्री महासरस्वती...
ओं अस्य श्री अर्गलास्तोत्रमहामन्त्रस्य विष्णुरृषिः, अनुष्टुप् छन्दः,...
ओं बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ।...