अस्य श्रीललिता कवच स्तवरत्न मन्त्रस्य, आनन्दभैरव ऋषिः, अमृतविराट् छन्दः,...
अगस्त्य उवाच । हयग्रीव महाप्राज्ञ मम ज्ञानप्रदायक । ललिता कवचं ब्रूहि...
स्तोत्रनिधि → श्री दत्तात्रेय स्तोत्राणि → श्री दत्तात्रेय कवचम्...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → श्री आदित्य कवचम् अस्य श्री...
अस्य श्रीचन्द्रकवचस्तोत्र महामन्त्रस्य गौतम ऋषिः । अनुष्टुप् छन्दः ।...
अस्य श्री अङ्गारक कवचस्तोत्रमहामन्त्रस्य विरूपाक्ष ऋषिः । अनुष्टुप्...
अस्य श्रीबुधकवचस्तोत्रमहामन्त्रस्य कात्यायन ऋषिः । अनुष्टुप् छन्दः ।...
अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः । अनुष्टुप् छन्दः ।...
ओं अस्य श्रीशुक्रकवचस्तोत्रमहामन्त्रस्य भरद्वाज ऋषिः । अनुष्टुप्छन्दः ।...
अस्य श्रीराहुकवचस्तोत्र महामन्त्रस्य चन्द्रऋषिः । अनुष्टुप्छन्दः ।...
ओं अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य पुरन्दर ऋषिः । अनुष्टुप्छन्दः ।...
स्तोत्रनिधि → श्री लक्ष्मी स्तोत्राणि → श्री लक्ष्मी कवचम् लक्ष्मी मे...
गौर्युवाच । एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म...
स्तोत्रनिधि → श्री कृष्ण स्तोत्राणि → श्री विठ्ठल कवचम् ओं अस्य श्री...
अस्य श्रीविष्णुकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,...
स्तोत्रनिधि → श्री कृष्ण स्तोत्राणि → त्रैलोक्यमङ्गलकवचम् श्री नारद...
स्तोत्रनिधि → श्री दुर्गा स्तोत्राणि → श्री दीप दुर्गा कवचम् श्री भैरव...
स्तोत्रनिधि → श्री दुर्गा स्तोत्राणि → श्री दुर्गा देवि कवचम् ईश्वर उवाच...
प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद । सौदर्शनं तु कवचं पवित्रं...
ओं अस्य श्री सुदर्शन कवच महामंत्रस्य, नारायण ऋषिः, श्री सुदर्शनो देवता,...
अस्य श्रीहयग्रीवकवचमहामन्त्रस्य हयग्रीव ऋषिः, अनुष्टुप्छन्दः,...
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वरक्षाकरं पुण्यं...
अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः, अनुष्टुप्छन्दः...