Trailokya Vijaya Narasimha Kavacham – श्री नृसिंह कवचम् (त्रैलोक्यविजयम्)


नारद उवाच ।
इन्द्रादिदेववृन्देश ईड्येश्वर जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रूहि मे प्रभो ।
यस्य प्रपठनाद्विद्वांस्त्रैलोक्यविजयी भवेत् ॥ १ ॥

ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोधन ।
कवचं नरसिंहस्य त्रैलोक्यविजयी भवेत् ॥ २ ॥

स्रष्टाऽहं जगतां वत्स पठनाद्धारणाद्यतः ।
लक्ष्मीर्जगत्त्रयं पाति संहर्ता च महेश्वरः ॥ ३ ॥

पठनाद्धारणाद्देवा बहवश्च दिगीश्वराः ।
ब्रह्ममन्त्रमयं वक्ष्ये भ्रान्त्यादिविनिवारकम् ॥ ४ ॥

यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी भवेत् ।
पठनाद्धारणाद्यस्य शास्ता च क्रोधभैरवः ॥ ५ ॥

त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दस्तु गायत्री नृसिंहो देवता विभुः ॥ ६ ॥

चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्तितः ।
क्ष्रौं बीजं मे शिरः पातु चन्द्रवर्णो महामनुः ॥ ७ ॥

ओं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ ८ ॥

द्वात्रिंशदक्षरो मन्त्रो मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवं क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ९ ॥

नरसिंहाय च ज्वालामालिने पातु कर्णकम् ।
दीप्तदंष्ट्राय च तथा अग्निनेत्राय नासिकाम् ॥ १० ॥

सर्वरक्षोघ्नाय तथा सर्वभूतहिताय च ।
सर्वज्वरविनाशाय दह दह पदद्वयम् ॥ ११ ॥

रक्ष रक्ष वर्ममन्त्रः स्वाहा पातु मुखं मम ।
तारादिरामचन्द्राय नमः पातु हृदं मम ॥ १२ ॥

क्लीं पायात् पार्श्वयुग्मं च तारो नमः पदं ततः ।
नारायणाय नाभिं च आं ह्रीं क्रों क्ष्रौं च हुं फट् ॥ १३ ॥

षडक्षरः कटिं पातु ओं नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १४ ॥

क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात् पदद्वयम् ॥ १५ ॥

क्ष्रौं नृसिंहाय क्ष्रौं ह्रीं च सर्वाङ्गं मे सदाऽवतु ।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥ १६ ॥

तव स्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ।
गुरुपूजां विधायाथ गृह्णीयात् कवचं ततः ॥ १७ ॥

सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ॥ १८ ॥

हवनादीन् दशांशेन कृत्वा सत्साधकोत्तमः ।
ततस्तु सिद्धकवचो रूपेण मदनोपमः ॥ १९ ॥

स्पर्धामुद्धूय भवने लक्ष्मीर्वाणी वसेन्मुखे ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् सकृत् ॥ २० ॥

अपि वर्षसहस्राणां पूजानां फलमाप्नुयात् ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ॥ २१ ॥

कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ।
योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ॥ २२ ॥

बिभृयात् कवचं पुण्यं सर्वसिद्धियुतो भवेत् ।
काकवन्ध्या च या नारी मृतवत्सा च या भवेत् ॥ २३ ॥

जन्मवन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ २४ ॥

त्रैलोक्यं क्षोभयत्येवं त्रैलोक्यविजयी भवेत् ।
भूतप्रेतपिशाचाश्च राक्षसा दानवाश्च ये ॥ २५ ॥

तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ।
यस्मिन् गृहे च कवचं ग्रामे वा यदि तिष्ठति ।
तद्देशं तु परित्यज्य प्रयान्ति ह्यातिदूरतः ॥ २६ ॥

इति श्रीब्रह्मसंहितायां सप्तदशोऽध्याये त्रैलोक्यविजयं नाम श्री नृसिंह कवचम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed