Sri Lakshmi Narasimha Ashtakam – श्री लक्ष्मीनृसिंहाष्टकम्


यं ध्यायसे स क्व तवास्ति देव
इत्युक्त ऊचे पितरं सशस्त्रम् ।
प्रह्लाद आस्तेखिलगो हरिः स
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ १ ॥

तदा पदाताडयदादिदैत्यः
स्तम्भं ततोऽह्नाय घुरूरुशब्दम् ।
चकार यो लोकभयङ्करं स
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ २ ॥

स्तम्भं विनिर्भिद्य विनिर्गतो यो
भयङ्कराकार उदस्तमेघः ।
जटानिपातैः स च तुङ्गकर्णो
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ३ ॥

पञ्चाननास्यो मनुजाकृतिर्यो
भयङ्करस्तीक्ष्णनखायुधोऽरिम् ।
धृत्वा निजोर्वोर्विददार सोऽसौ
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ४ ॥

वरप्रदोक्तेरविरोधतोऽरिं
जघान भृत्योक्तमृतं हि कुर्वन् ।
स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ५ ॥

विचित्रदेहोऽपि विचित्रकर्मा
विचित्रशक्तिः स च केसरीह ।
पापं च तापं विनिवार्य दुःखं
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ६ ॥

प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः ।
निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पातु माम् ॥ ७ ॥

दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम् ।
इष्टदो हरति स्वस्य वासुदेवः स पातु माम् ॥ ८ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री लक्ष्मीनृसिंहाष्टकम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed