॥ त्रिशिरोवधः ॥ खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।...
॥ दूषणादिवधः ॥ दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः । सन्दिदेश...
॥ खरसैन्यावमर्दः ॥ अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।...
॥ रामखरबलसंनिकर्षः ॥ आश्रमं प्रतियाते तु खरे खरपराक्रमे ।...
॥ उत्पातदर्शनम् ॥ तस्मिन् याते जनस्थानादशिवं शोणितोदकम् ।...
॥ खरसंनाहः ॥ एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा । उवाच रक्षसां मध्ये खरः...
॥ खरसन्धुक्षणम् ॥ स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच...
॥ चतुर्दशरक्षोवधः ॥ ततः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ...
॥ खरक्रोधः ॥ तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं...
॥ शूर्पणखाविरूपणम् ॥ तातः शूर्पणखां रामः कामपाशावपाशिताम् । स्वच्छया...
ओं गङ्गायै नमः । ओं विष्णुपादसम्भूतायै नमः । ओं हरवल्लभायै नमः । ओं...
स्तोत्रनिधि → श्री राम स्तोत्राणि → अष्टाक्षर श्रीराम मन्त्र स्तोत्रम् स...
धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः...
अस्य श्रीसुदर्शनमालामहामन्त्रस्य अहिर्बुध्न्य ऋषिः अनुष्टुप् छन्दः...
बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् । येनाव्याहतसङ्कल्पं वस्तु...
कैलासशिखरे रम्ये मुक्तामाणिक्यमण्डपे । रत्नसिंहासनासीनं प्रमथैः...
सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः । सहस्रबाहुर्दीप्ताङ्गः...
ओं नमः परमार्थार्थ स्थूलसूक्ष्मक्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश...
सहस्रार महाशूर रणधीर गिरा स्तुतिम् । षट्कोणरिपुहृद्बाण सन्त्राण करवाणि...
अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायण ऋषिः श्रीसुदर्शनो देवता गायत्री...
बलिरुवाच । अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः । नमामि...
अम्बरीष उवाच । त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः ।...
सुदर्शन महाज्वाल प्रसीद जगतः पते । तेजोराशे प्रसीद त्वं...
हरिरुवाच । नमः सुदर्शनायैव सहस्रादित्यवर्चसे । ज्वालामालाप्रदीप्ताय...