अस्य श्रीमहागणपति महामन्त्रस्य गणक ऋषिः निचृद्गायत्री छन्दः...
जयति निजसुधाम्भः सम्भवा वाग्भवश्रीः अथ सरस समुद्यत् कामतत्त्वानुभावा ।...
ओं सुवर्चलायै नमः । ओं आञ्जनेय सत्यै नमः । ओं लक्ष्म्यै नमः । ओं...
रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं रं रं रं रम्यतेजं...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
पूर्वाङ्गं पश्यतु ॥ श्री महागणपति पूजा (हरिद्रा गणपति पूजा) पश्यतु ॥ पुनः...
स्तोत्रनिधि → श्री दत्तात्रेय स्तोत्राणि → श्री दत्त षोडशी (षोडश क्षेत्र...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → श्री दुर्गा सप्तशती पारायण विधि...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → सप्तशती मालामन्त्रस्य उत्तरन्यासः...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → सप्तशती मालामन्त्रस्य पूर्वन्यासः...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → श्री चण्डी नवार्ण विधि अस्य...
( श्री राजराजेश्वरी मन्त्रमातृका स्तवः >>) या त्रैलोक्यकुटुम्बिका...
विश्वेश्वरी निखिलदेवमहर्षिपूज्या सिंहासना त्रिनयना भुजगोपवीता ।...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → तन्त्रोक्त देवी सूक्तम् नमो देव्यै...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → तन्त्रोक्त रात्रि सूक्तम्...
ओं दत्तात्रेयाय नमः । ओं महायोगिने नमः । ओं योगेशाय नमः । ओं अमरप्रभवे नमः ।...
स्तोत्रनिधि → श्री दत्तात्रेय स्तोत्राणि → श्री अनघादेवि...