वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् । यत्कीर्तिः कीर्तनेनैव...
वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं...
प्रत्यक्षदैवं प्रतिबन्धनाशनं सत्यस्वरूपं सकलार्तिनाशनम् । सौख्यप्रदं...
स्वामि सायिनाथाय शिरिडी क्षेत्रवासाय मामकाभीष्टदाय महित मङ्गलम् ॥...
श्रीसायिनाथ षिरिडीश भवाब्धिचन्द्रा गोदावरीतीर्थपुनीतनिवासयोग्या ।...
प्रथमं सायिनाथाय द्वितीयं द्वारकमायिने । तृतीयं तीर्थराजाय चतुर्थं...
ध्यानम् - ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं...
ओं अखण्डसच्चिदानन्दाय नमः । ओं अखिलजीववत्सलाय नमः । ओं...
- १. उठा उठा - उठा उठा सकल जन वाचे स्मरावा गजानन गौरीहराचा नन्दन गजवदन गणपती ॥...
- १. क्षीरम् - आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्णि॑यम् । भवा॒...
वस्त्रम् - ओं ज्ये॒ष्ठाय॒ नम॑: । वस्त्रं समर्पयामि । उपवीतम् - ओं...
(तै.ब्रा.२-६-५-१) मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वै᳚र्दे॒वैः ।...
(तै.आ.४-४२-८९) ओं शं नो॒ वात॑: पवतां मात॒रिश्वा॒ शं न॑स्तपतु॒ सूर्य॑: । अहा॑नि॒...
(तै.आ.१-०-०) ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं...
श्रीरुद्राय नमः शुद्धोदकेन स्नपयामि । (तै.सं.५-६-१) हिर॑ण्यवर्णा॒: शुच॑यः...
वा॒म॒देवा॒य न॑मः - स्नानम् । ॥ पञ्चामृतस्नानम् ॥ अथ (पञ्चामृत स्नानं)...
(* अथैनं गन्धाक्षत पत्र पुष्प धूप दीप नैवेद्य ताम्बूलैरभ्यर्च्य आत्मानं...
अथात्मानग्ं (शिवात्मानग्ं) श्रीरुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिकसङ्काशं...
अथ अष्टसाष्टाङ्गं प्रणम्य ॥ (तै.सं.४-१-८-३४) हि॒र॒ण्य॒ग॒र्भः...
अथ पञ्चाङ्गं सकृज्जपेत् ॥ स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै...
(तै.सं.१-३-१४) त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑तं...
(तै.सं.१-८-६-१) प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑प॒त्येक॒मति॑रिक्तं॒...
(य.वे.तै.सं.४-६-४) आ॒शुः शिशा॑नो वृष॒भो न॑ यु॒ध्मो घ॑नाघ॒नः...
(तै.आ.३-१३-४०) अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒:...