Sri Kanakadurga Ananda Lahari – श्री कनकदुर्गानन्दलहरी


वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरम् ।
रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥

अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे
शिरोभिर्वेदानां चिरविनुतकल्याणचरिते ।
स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने
जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १ ॥

नगाधीशेट्कन्ये नलिनदलसङ्काशनयने
सुगीतैर्गन्धर्वैः सुरयुवतिभिश्चानुचरिते ।
अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते
जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २ ॥

निजश्रेयस्कामैर्निटलघटिताञ्चत्करपुटे
स्तुवद्भिः सानन्दं श्रुतिमधुरवाचां विरचनैः ।
असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते
दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ३ ॥

भवत्पादन्यासोचितकनकपीठीपरिसरे
पतन्तः साष्टाङ्गं मुदितहृदया ब्रह्मऋषयः ।
न वाञ्छन्ति स्वर्गं न च कमलसम्भूतभवनं
न वा मुक्तेर्मार्गं ननु कनकदुर्गे भगवति ॥ ४ ॥

शचीस्वाहादेवीप्रमुखहरिदीशानरमणी
मणीहस्तन्यस्तैर्मणिखचितपात्रैरनुदिनम् ।
ससङ्गीतं नीराजितचरणपङ्केरुहयुगे
कृपापूरं मह्यं दिश कनकदुर्गे भगवति ॥ ५ ॥

प्रवर्षत्यश्रान्तं बहुगुणमभीष्टार्थनिचयं
स्वरूपध्यातॄणां चिकुर निकुरुम्बं तव शिवे ।
अपामेकं वर्षं वितरति कदाचिज्जलधरो
द्वयोः साम्यं किं स्यान्ननु कनकदुर्गे भगवति ॥ ६ ॥

कृशाङ्गं स्वारातिं तुहिनकरमावृत्य तरसा
स्थितं मन्ये धन्ये तिमिरनिकरं ते कचभरम् ।
सहायं कृत्वायं हरमनसि मोहान्धतमसं
वितेने कामः श्रीमति कनकदुर्गे भगवति ॥ ७ ॥

तमो नाम्ना सम्यग्गलितपुनरुद्वान्तरुचिर-
-प्रभाशेषं भानोरिव तरुणिमानं धृतवतः ।
त्वदीये सीमन्ते कृतपदमिदं कुङ्कुमरजो-
-वसेदश्रान्तं मे हृदि कनकदुर्गे भगवति ॥ ८ ॥

त्रिलोकी वैचित्रीजनकघनसौन्दर्यसदनं
विराजत्कस्तूरीतिलकमपि फाले विजयते ।
यदालोकव्रीडाकुपित इव जूटे पशुपते-
-र्विलीनो बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ९ ॥

पराभूतश्चेशालिकनयनकीलाविलसना-
-द्विसृज्य प्राचीनं भुवनविनुतं कार्मुकवरम् ।
हरं जेतुं त्वद्भ्रूच्छलमपरबाणासनयुगं
स्मरो धत्ते सर्वेश्वरि कनकदुर्गे भगवति ॥ १० ॥

त्वदीयभ्रूवल्लीच्छलमदनकोदण्डयुगली
समीपे विभ्राजत्तव सुविपुलं नेत्रयुगलम् ।
विजेतुं स्वारातिं विकचनवनीलोत्पलशर-
-द्वयं तेनानीतं खलु कनकदुर्गे भगवति ॥ ११ ॥

दरिद्रं श्रीमन्तं जरठमबलानां प्रियतमं
जडं सङ्ख्यावन्तं समरचलितं शौर्यकलितम् ।
मनुष्यं कुर्वन्तोऽमरपरिवृढं नित्यसदयाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १२ ॥

पुरारातेर्बाणाः कुसुमशरतूणीरगलिता
नतानां सन्त्राणे निरवधिसुधावीचिनिचयाः ।
वियद्गङ्गाभङ्गा बहुदुरितजालावृतिमतां
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १३ ॥

दरिद्राणां कल्पद्रुमसुममरन्दोदकझरा
अविद्याध्वान्तानामरुणकिरणानां विहृतयः ।
पुरा पुण्यश्रेणीसुललितलताचैत्रसमयाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १४ ॥

गजन्तो वाहन्तः कनकमणिनिर्माणविलसा
रथन्तश्छत्रन्तो बलयुत भटन्तः प्रतिदिनम् ।
स्वभक्तानां गेहाङ्गणभुवि चरन्तो निरुपमाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १५ ॥

पुरारातेरङ्गं पुलकनिकुरुम्बैः परिवृतं
मुनिव्रातैर्ध्यातं मुकुलयुतकल्पद्रुमनिभम् ।
श्रयन्तश्चानन्दं विचलदलिपोता इव चिरं
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १६ ॥

हरिब्रह्मेन्द्राद्यैः श्रुतिविदितगीर्वाणनिचयै-
-र्वसिष्ठव्यासाद्यैरपि च परमब्रह्मऋषिभिः ।
समस्तैराशास्याः सकलशुभदा यद्विहृतयः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १७ ॥

विरिञ्चिर्यद्योगाद्विरचयति लोकान् प्रतिदिनं
विधत्ते लक्ष्मीशो विविधजगतां रक्षणविधिम् ।
ललाटाक्षो दक्षोऽभवदखिलसंहारकरणे
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १८ ॥

उरोभागे शम्भोर्विकचनवनीलोत्पलदल-
-स्रजं सङ्गृह्णन्तो मृगमदरसं फालफलके ।
शिरोऽग्रे गङ्गायां रविदुहितृसन्देहजनकाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १९ ॥

मदीयश्रीलीलाहरणपटुपाटच्चरमिति
क्वता हन्तागन्तुं श्रुतिविमलनीलोत्पलमिव ।
तदभ्यर्णं याताः सहजनिजवैशाल्यकलिताः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ २० ॥

कलङ्की मासान्ते वहति कृशतां नित्यजड इ-
-त्यमुं चन्द्रं हित्वा तव वदनचन्द्राश्रितमिदम् ।
स्थितं जीवं जीवद्वितयमिति मन्ये नयनयो-
-र्युगं कामारातेः सति कनकदुर्गे भगवति ॥ २१ ॥

प्रसादो मय्यास्ते मयि च सहजं सौरभमिदं
तुला मे मैतस्येत्यविरतविवादाभिरतयोः ।
निवृत्ता नेदानीमपि च रिपुता ग्लौनलिनयो-
-स्त्वदास्यं दृष्ट्वा श्रीमति कनकदुर्गे भगवति ॥ २२ ॥

मनोजातादर्शप्रतिमनिजलीलौ तव शिवे
कपोलौ भूयास्तां मम सकलकल्याणजनकौ ।
श्रितश्रीताटङ्कद्वितयरुचयो यत्र मिलिताः
सुधारुक्सूर्याभा इव कनकदुर्गे भगवति ॥ २३ ॥

त्रयीस्तुत्ये नित्ये तव वदनपङ्केरुहभव-
-त्सुगन्धायातश्रीप्रचलदलिनीवारणधिया ।
लसन्नासाकारे वहसि सहसा चम्पकतुलां
न तत्सौन्दर्यार्थं ननु कनकदुर्गे भगवति ॥ २४ ॥

वहन्मे कारुण्यं वरकमलरागाह्वयमणिः
सुधापूरं सारं सुरुचिरमृदुत्वं यदि वहेत् ।
तदा लब्धुं योग्यो भवति भवदीयाधरतुलां
जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ २५ ॥

लसन्नासाभूषाग्रगपृथुलमुक्तामणियुतं
नितान्तारुण्यन्तत्तव दशनवासो विजयते ।
सुधासिन्धोर्मध्ये निपतित सुधाबिन्दुसहित-
-प्रवालश्रीचोरं ननु कनकदुर्गे भगवति ॥ २६ ॥

अयोग्या इत्यार्ये तव दशनसाम्याय कविभि-
-र्विमुक्ता मुक्ता इत्यधिकविदिता मौक्तिकगणाः ।
दशामल्पाङ्गत्वा तदनुमुखताम्बूलसहिता
गतास्तत्साहित्यं खलु कनकदुर्गे भगवति ॥ २७ ॥

जितोऽहं पार्वत्या मृदुलतरवाणीविलसनैः
कथं दृप्यस्यम्बाधरसमतया बिम्ब कथय ।
इति क्रोधाच्चञ्च्वादलितवदने रक्तिमयुतः
शुकोऽयं विज्ञानी खलु कनकदुर्गे भगवति ॥ २८ ॥

फलं बिम्बस्येदं भवति भवदीयाधरतुला
कृतालं तन्माद्यं वहति मतिरस्येति विदिता ।
न चेत्तस्मिन् भुक्ते सुमति कवितानामपि सृणां
कथं स्यात्तन्माद्यं भुवि कनकदुर्गे भगवति ॥ २९ ॥

अतुल्यं ते कण्ठं हरतरुणि दृष्ट्वा सुकवयः
प्रभाषन्ते शङ्खं परिहसनपात्रं भवति तत् ।
स्वरूपध्यातॄणां सुभवति निधिः शङ्ख इतिचे-
-दसन्देहं स्थाने खलु कनकदुर्गे भगवति ॥ ३० ॥

अकण्ठं ते कण्ठस्थितकनकसूत्रं विजयते
हरो यत्सामर्थ्यादमृतमिव पीत्वापि गरलम् ।
समाख्यां विख्यातां समलभत मृत्युञ्जय इति
त्रयीवेद्यक्रीडावति कनकदुर्गे भगवति ॥ ३१ ॥

चिरं ध्यात्वा ध्यात्वा सकलविबुधाभीष्टनिचयं
ततस्त्वल्लावण्यामृतजलधिसम्प्राप्तजनने ।
भुजाकारेणैके भुवनविनुते कल्पकलते
श्रियै मे भूयास्तां ननु कनकदुर्गे भगवति ॥ ३२ ॥

विराजत्केयूरद्वयमणिविभाभानुकिरणै-
-र्नितान्तव्याकोचीकृतमदनजिन्नेत्रकमलौ ।
विभोः कण्ठाश्लेषाद्विपुलपुलकाङ्कूरजनकौ
भुजौ मे त्रातारौ ननु कनकदुर्गे भगवति ॥ ३३ ॥

सुपर्वारामान्तःस्फुरितसहकारद्रुमलता-
-समग्रश्रीजाग्रत्किसलयसगर्वोद्यमहरौ ।
करौ ते भूयास्तां मम शुभकरौ कान्तिनिकरा
करौ निश्शङ्कं शाङ्करि कनकदुर्गे भगवति ॥ ३४ ॥

प्रशस्तौ त्रैलोक्ये बहुलदनुजत्रासविचल-
-न्मरुन्मस्तन्यस्तौ जननि तव हस्तौ हृदि भजे ।
स्मरो यत्सङ्काशा इति किसलयानेव धृतवान्
त्रिलोकीजेताऽऽसीत्खलु कनकदुर्गे भगवति ॥ ३५ ॥

पुरारातेः पाणिग्रहणसमये मौक्तिकचयान्
विधातुं तच्छीर्षे जनकवचनादुन्नमितयोः ।
ययोरूपं दृष्ट्वाऽभवदुदितलज्जा सुरनदी
कदार्तित्रातारौ मम कनकदुर्गे भगवति ॥ ३६ ॥

स्फुरन्तो निश्शङ्कं पुरहरनिरातङ्कविजय-
-क्रियायात्रोद्युक्तस्मरबिरुदपाठा इव भृशम् ।
झणत्कारारावाः कनकवलयानां तव शिवे
वितन्वन्तु श्रेयो मम कनकदुर्गे भगवति ॥ ३७ ॥

कुचौ ते रूपश्रीविजितलकुचौ मे शुभकरौ
भवेतां व्याकीर्णौ प्रकटतरमुक्तामणिरुचौ ।
विरिञ्चाद्या देवा यदुदितसुधापातुरनिशं
सुनम्राः सेनान्यो ननु कनकदुर्गे भगवति ॥ ३८ ॥

अतुल्यं ते मध्यं वदति हरिमध्येन सदृशं
जगत्तन्नो युक्तं जननि खलु तद्रूपकलने ।
कृताशः पञ्चास्यो भवति तव वाहः प्रतिदिनं
जगत्सर्गक्रीडावति कनकदुर्गे भगवति ॥ ३९ ॥

असौ पुन्नागस्य प्रसवमृदुशाखाचलगतं
तपःकृत्वा लेभे जननि तव नाभेः सदृशताम् ।
प्रमत्तः पुन्नागप्रसव इतरस्तावक गते-
-स्तुलामाप्तुं वाञ्छत्यपि कनकदुर्गे भगवति ॥ ४० ॥

त्रिलोकीवासाञ्चद्युवतिजनतादुर्गमभव-
-न्नितम्बश्रीचौर्यं कृतवदिति सञ्चिन्त्य पुलिनम् ।
सरो बाह्यञ्चक्रे जननि भवदीयस्मरणतो
झरेवाधीरेशा जननि कनकदुर्गे भगवति ॥ ४१ ॥

जितोऽहं पार्वत्या मृदुतरगतीनां विलसनैः
तदूर्वोः सौन्दर्यं सहजमधिगन्तुं जडतया ।
कृतारम्भा रम्भा इति विदलिताऽऽसां वनमयं
करी सामर्षः श्रीकरि कनकदुर्गे भगवति ॥ ४२ ॥

प्रविष्टा ते नाभीबिलमसितरोमावलिरियं
कटीचञ्चत्काञ्चीगुणविहितसौत्रामणमणेः ।
रुचां रेखेवास्ते रुचिरतरमूर्ध्वायनगता
श्रितश्रेणीसम्पत्करि कनकदुर्गे भगवति ॥ ४३ ॥

अनिर्वाच्यं जङ्घारुचिररुचिसौन्दर्यविभवं
कथं प्राप्तुं योग्यस्तव कलमगर्भो गिरिसुते ।
तदीयं सौभाग्यं कणिशजननैकावधि सुधी-
-जनैश्चिन्ताकार्या ननु कनकदुर्गे भगवति ॥ ४४ ॥

सदा मे भूयात्ते प्रपदममिताभीष्टसुखदं
सुरस्त्रीवाहाग्रच्युतमृगमदानां समुदयम् ।
अशेषं निर्धौतः प्रणयकलहे यत्र पुरजि-
-ज्जटागङ्गानीरैर्ननु कनकदुर्गे भगवति ॥ ४५ ॥

मनोज्ञाकारं ते मधुरनिनदं नूपुरयुगं
ग्रहीतुं विख्यातान् गतिविलसनानामतिरयान् ।
स्थितं मन्ये हंसद्वयमिति न चेद्धंसकपदं
कथं धत्ते नाम्ना ननु कनकदुर्गे भगवति ॥ ४६ ॥

त्वदीयं पादाब्जद्वयमचलकन्ये विजयते
सुरस्त्रीकस्तूरीतिलकनिकरात्यन्तसुरभि ।
भ्रमन्तो यत्रार्याप्रकरहृदयेन्दिन्दिरगणाः
सदा माद्यन्ति श्रीमति कनकदुर्गे भगवति ॥ ४७ ॥

अपर्णे ते पादावतनुतनुलावण्यसरसी
समुद्भूते पद्मे इति सुकविभिर्निश्चितमिदम् ।
न चेद्गीर्वाणस्त्रीसमुदयललाटभ्रमरकाः
कथं तत्रासक्ता ननु कनकदुर्गे भगवति ॥ ४८ ॥

रमावाणीन्द्राणीमुखयुवतिसीमन्तपदवी-
-नवीनार्कच्छायासदृशरुचि यत्कुङ्कुमरजः ।
स्वकाङ्गाकारेण स्थितमिति भवत्पादकमल-
-द्वये मन्ये शम्भोः सति कनकदुर्गे भगवति ॥ ४९ ॥

दवाग्निं नीहारं गरलममृतं वार्धिमवनी-
-स्थलं मृत्युं मित्रं रिपुमपि च सेवाकरजनम् ।
विशङ्कं कुर्वन्तो जननि तव पादाम्बुरुहयोः
प्रणामाः संस्तुत्या मम कनकदुर्गे भगवति ॥ ५० ॥

जलप्राया विद्या हृदि सकलकामाः करगताः
महालक्ष्मीर्दासी मनुजपतिवर्याः सहचराः ।
भवत्यश्रान्तं ते पदकमलयोर्भक्तिसहितां
नतिङ्कुर्वाणानां ननु कनकदुर्गे भगवति ॥ ५१ ॥

तव श्रीमत्पादद्वितयगतमञ्जीरविलस-
-न्मणिच्छायाच्छन्नाकृतिभवति यत्फालफलकम् ।
स तत्रैवाशेषावनिवहनदीक्षा समुचितं
वहेत्पट्टं हैमं ननु कनकदुर्गे भगवति ॥ ५२ ॥

तनोतु क्षेमं त्वच्चरणनखचन्द्रावलिरियं
भवत्प्राणेशस्य प्रणयकलहारम्भसमये ।
यदीयज्योत्स्नाभिर्भवति नितरां पूरिततनुः
शिरोऽग्रे बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ५३ ॥

समस्ताशाधीश प्रवरवनिताहस्तकमलैः
सुमैः कल्पद्रूणां निरतकृतपूजौ निरुपमौ ।
नतानामिष्टार्थप्रकरघटनापाटवयुतौ
नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५४ ॥

पुरा बाल्ये शीताचलपरिसरक्षोणिचरणे
ययोः स्पर्शं लब्ध्वा मुदितमनसः कीटनिचयान् ।
विलोक्य श्लाघन्ते विबुधसमुदायाः प्रतिदिनं
नमामस्तौ पादौ ननु कनकदुर्गे भगवति ॥ ५५ ॥

नराणामज्ञानां प्रशमयितुमन्तःस्थतिमिरा-
-ण्यलक्ष्मीसन्तापं गमितमनुजान् शीतलयितुम् ।
समर्थान्निर्दोषांश्चरणनखचन्द्रानभिनवान्
नमामः सद्भक्त्या तव कनकदुर्गे भगवति ॥ ५६ ॥

मुकुन्द ब्रह्मेन्द्र प्रमुख बहुबर्हिर्मुखशिखा-
-विभूषाविभ्राजन्मघवमणि सन्दर्भरुचिभिः ।
विशङ्कं साकं त्वच्चरणनखचन्द्रेषुघटितं
कवीन्द्रैः स्तोतव्यं तव कनकदुर्गे भगवति ॥ ५७ ॥

नखानां धावल्यं निजमरुणिमानञ्च सहजं
नमद्गीर्वाणस्त्रीतिलकमृगनाभिश्रियमपि ।
वहन्तौ सत्त्वादित्रिगुणरुचिसारानिव सदा
नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५८ ॥

मणिश्रेणीभास्वत्कनकमयमञ्जीरयुगली-
-झणत्कारारावच्छलमधुरवाचां विलसनैः ।
अभीष्टार्थान् दातुं विनतजनताह्वानचतुरा-
-विप ख्यातौ पादौ तव कनकदुर्गे भगवति ॥ ५९ ॥

नमद्गीर्वाणस्त्रीतिलकमृगनाभीद्रवयुतं
नखच्छायायुक्तं जननि तव पादाम्बु जयति ।
समञ्चत्कालिन्दीझरसलिलसम्मिश्रितविय-
-न्नदीवारीव श्रीकरि कनकदुर्गे भगवति ॥ ६० ॥

सुरश्रेणीपाणिद्वितयगतमाणिक्यकलशै-
-र्धृतं हेमाम्भोजप्रकरमकरन्देन मिलितम् ।
सतां बृन्दैर्वन्द्यं चरणयुगसङ्क्षालनजलं
पुनात्वस्मान्नित्यं तव कनकदुर्गे भगवति ॥ ६१ ॥

विरावन्मञ्जीरद्वयनिहितहीरोपलरुचि-
-प्रसादे निर्भेदं प्रथितपरमब्रह्मऋषिभिः ।
शिरोभागैर्धार्यं पदकमलनिर्णेजनजलं
वसन्मे शीर्षाग्रे तव कनकदुर्गे भगवति ॥ ६२ ॥

समीपे माणिक्यस्थगितपदपीठस्य नमतां
शिरः सु त्वत्पादस्नपनसलिलं यन्निवतति ।
तदेवोच्चस्थानस्थितिकृदभिषेकाम्बु भवति
प्रभावोऽयं वर्ण्यस्तव कनकदुर्गे भगवति ॥ ६३ ॥

नृणान्दीनानां त्वच्चरणकमलैकाश्रयवतां
महालक्ष्मीप्राप्तिर्भवति न हि चित्रास्पदमिदम् ।
समाश्रित्याम्भोजं जडमपि च रेखाकृतिधरं
श्रियो नित्यं धामाजनि कनकदुर्गे भगवति ॥ ६४ ॥

खगोत्तंसा हंसास्तव गतिविलासेन विजिताः
सलज्जास्तत्तुल्यं गमनमधिगन्तुं सकुतुकाः ।
भजन्ते स्रष्टारं रथवहन एवैकनिरता
मनोजातारातेः सति कनकदुर्गे भगवति ॥ ६५ ॥

जगन्मातर्भव्याङ्गुलिविवरमार्गेषु गलितं
चतुर्धा ते पादाम्बुजसलिलमेतद्विजयते ।
प्रदातुं धर्मार्थप्रमुखपुरुषार्थद्वययुगं
चतुर्मूर्त्या विद्धाविव कनकदुर्गे भगवति ॥ ६६ ॥

अजोऽयं श्रीशोऽयं सुरपरिवृढोऽयं रविरयं
शशाङ्कोऽयं कोऽयं सकलजलधीनां पतिरयम् ।
इति त्वां सन्द्रष्टुं समुपगतदेवाः परिचरै-
-र्जनैर्विज्ञाप्यन्ते खलु कनकदुर्गे भगवति ॥ ६७ ॥

महापीठासीनां मघवमुखबर्हिर्मुखसखी-
-निकायैः संसेव्यां करतलचलच्चामरयुतैः ।
प्रदोषे पश्यन्तीं पशुपतिमहाताण्डवकलां
भजे त्वां श्रीकान्तासखि कनकदुर्गे भगवति ॥ ६८ ॥ [माहेश्वरि]

परञ्ज्योतिस्तद्ज्ञाः सुरतरुलतां दुर्गतजना
महाज्वालामग्नेर्भुवनभयदा राक्षसगणाः ।
ललाटाक्षः साक्षादतनुजयलक्ष्मीमविरतं
हृदि ध्यायन्ति त्वां कनकदुर्गे भगवति ॥ ६९ ॥

समुद्यद्बालार्कायुतशतसमानद्युतिमतीं
शरद्राकाचन्द्रप्रतिमदरहासाञ्चितमुखीम् ।
सखीं कामारातेश्चकितहरिणीशाबनयनां
सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७० ॥

तपःकृत्वा लेभे त्रिपुरमथनस्त्वां प्रियसखीं
तपस्यन्ती प्राप्ता त्वमपि गिरिशं प्राणदयितम् ।
तदेवं दाम्पत्यं जयति युवयोर्भीतधवयोः
कविस्तुत्यं नित्यं ननु कनकदुर्गे भगवति ॥ ७१ ॥

विभोर्जानासि त्वं विपुलमहिमानं पशुपतेः
स एव ज्ञाता ते चरितजलराशेरनवधेः ।
न हि ज्ञातुं दक्षो भवति भवतोस्तत्वमितर-
-स्त्रीलोकीसन्धानेष्वपि कनकदुर्गे भगवति ॥ ७२ ॥

न विष्णुर्नब्रह्मा न च सुरपतिर्नापि सविता
न चन्द्रो नोवायुर्विलसति हि कल्पान्तसमये ।
तदा नाट्यं कुर्वंस्तव रमण एको विजयते
त्वया साकं लोकेश्वरि कनकदुर्गे भगवति ॥ ७३ ॥

धनुश्चक्रे मेरुं गुणमुरगराजं शितशरं
रमाधीशं चापि त्रिपुरमथनेन त्रिनयनः ।
तदेतत्सामर्थ्यं सहजनिजशक्तेस्तव शिवे
जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ ७४ ॥

त्रिकोणान्तर्बिन्दूपरिविलसनात्यन्तरसिकां
त्रिभिर्वेदैः स्तुत्यां त्रिगुणमयमूर्तित्रययुताम् ।
त्रिलोकैराराध्यां त्रिनयनमनः प्रेमजननीं
त्रिकालं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७५ ॥

मनो ध्यातुं नालं जननि तव मूर्तिं निरुपमां
वचो वक्तुं शक्यं न भवति हि ते चित्रचरितम् ।
तनुस्त्वत्सेवायां भवति विवशा दीनसमये
कथं वाहं रक्ष्यस्तव कनकदुर्गे भगवति ॥ ७६ ॥

वियोगं ते नूनं क्षणमसहमानः पशुपति-
-र्ददौ ते देहार्धं तरुणसुमबाणायुतसमम् ।
अनेन ज्ञातव्यस्तव जननि सौन्दर्यमहिमा
त्रिलोकी स्तोतव्यः खलु कनकदुर्गे भगवति ॥ ७७ ॥

कृता यागा येन श्रुतिषु विदिताः पूर्वजनने
धनं दत्तं येन द्विजकुलवरेभ्यो बहुविधम् ।
तपस्तप्तं येनास्खलितमतिना तस्य घटिते
भवद्भक्तिः शम्भोः सति कनकदुर्गे भगवति ॥ ७८ ॥

भवन्मूर्तिध्यानप्रवणममलञ्चापि हृदयं
भवन्नामश्रेणीपठननिपुणां चापि रसनाम् ।
भवत्सेवादार्ढ्यप्रथितमपि कायं वितर मे
भवानन्दश्रेयस्करि कनकदुर्गे भगवति ॥ ७९ ॥

प्रभाषन्ते वेदाश्चकितचकितं तावकगुणान्
न पारस्य द्रष्टा तव महिमवार्धेर्विधिरपि ।
भवत्तत्त्वं ज्ञातुं प्रकृतिचपलानामपि नृणां
कथं वा शक्तिः स्यान्ननु कनकदुर्गे भगवति ॥ ८० ॥

नृपा एकच्छत्रं सकलधरणीपालनपराः
सुधामाधुर्यश्रीललितकविताकल्पनचणाः ।
निरातङ्कं शास्त्राध्ययनमनसां नित्यकविता
त्वदीया ज्ञेया श्रीमति कनकदुर्गे भगवति ॥ ८१ ॥

कदम्बानां नागाधिकचतुरसञ्चारिभसरी
कदम्बानां मध्ये खचरतरुणीकोटिकलिते ।
स्थितां वीणाहस्तां त्रिपुरमथनानन्दजननीं
सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ८२ ॥

गिरां देवी भूत्वा विहरसि चतुर्वक्त्रवदने
महालक्ष्मीरूपा मधुमथनवक्षःस्थलगता ।
शिवाकारेण त्वं शिवतनुनिवासं कृतवती
कथं ज्ञेया माया तव कनकदुर्गे भगवति ॥ ८३ ॥

महाराज्यप्राप्तावतिशयितकौतूहलवतां
सुधामाधुर्योद्यत्सरसकविता कौतुकयुजाम् ।
कृताशानां शश्वत्सुखजनकगीर्वाणभजने
त्वमेवैका सेव्या ननु कनकदुर्गे भगवति ॥ ८४ ॥

फणी मुक्ताहारो भवति भसितं चन्दनरजो
गिरीन्द्रः प्रासादो गरलममृतं चर्म सुपटः ।
शिवे शम्भोर्यद्यद्विकृतचरितं तत्तदखिलं
शुभं जातं योगात्तव कनकदुर्गे भगवति ॥ ८५ ॥

दरिद्रे वा क्षुद्रे गिरिवरसुते यत्र मनुजे
सुधापूराधारस्तव शुभकटाक्षो निपतति ।
बहिर्द्वारप्रान्तद्विरदमदगन्धः स भवति
प्रिये कामारातेर्ननु कनकदुर्गे भगवति ॥ ८६ ॥

प्रभाषन्ते वेदाः प्रकटयति पौराणिकवचः
प्रशस्तं कुर्वन्ति प्रथितबहुशास्त्राण्यविरतम् ।
स्तुवन्तः प्रत्यग्रं सुकविनिचयाः काव्यरचनै-
-रनन्तां ते कीर्तिं ननु कनकदुर्गे भगवति ॥ ८७ ॥

असूयेर्ष्यादम्भाद्यवगुणपरित्यागचतुराः
सदाचारासक्ताः सदयहृदयाः सत्यवचनाः ।
जितस्वान्ताः शान्ता विमलचरिता दाननिरताः
कृपापात्रीभूतास्तव कनकदुर्गे भगवति ॥ ८८ ॥

यदीयाम्भस्नानाद्दुरितचरितानां समुदया
महापुण्यायन्ते महिमवति तस्याः शुभकरे ।
तटे कृष्णानद्या विहितमहितानन्दवसते
कृपा कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ८९ ॥

यथा पुष्पश्रेणीविलसितकदम्बद्रुमवने
तनोर्भागे नागेश्वरवलयिनः श्रीमति यथा ।
तथा भक्तौघानां हृदि कृतविहारे गिरिसुते
दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ९० ॥

समारुह्याभङ्गं मृगपतितुरङ्गं जनयुतं
गलाग्रे धूम्राक्षप्रमुखबलबर्हिर्मुखरिपून् ।
निहत्य प्रत्यक्षं जगदवनलीलां कृतवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९१ ॥

पराभूय त्र्यक्षं सवनकरणे यत्रसहितं
दुरात्मानं दक्षं पितरमपि सन्त्यज्य तरसा ।
गृहे नीहाराद्रेर्निजजनसमङ्गीकृतवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९२ ॥

तपः कृत्वा यस्मिन् सुरपतिसुतोऽनन्यसुलभं
भवादस्त्रं लेभे प्रबलरिपुसंहारकरणम् ।
किरातेऽस्मिन् प्रीत्या सहविहरणे कौतुकवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९३ ॥

शरच्चन्द्रालोकप्रतिमरुचिमन्दस्मितयुते
सुरश्रीसङ्गीतश्रवणकुतुकालङ्कृतमते ।
कृपापात्रीभूतप्रणमदमराभ्यर्चितपदे
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९४ ॥

कपालस्रग्धारी कठिनगजचर्माम्बरधरः
स्मरद्वेषी शम्भुर्बहुभुवनभिक्षाटनपरः ।
अविज्ञातोत्पत्तिर्जननि तव पाणिग्रहणतो
जगत्सेव्यो जातः खलु कनकदुर्गे भगवति ॥ ९५ ॥

पदाभ्यां प्रत्यूषस्फुटविकचशोणाब्जविलसत्
प्रभाभ्यां भक्तानामभयवरदाभ्यां तव शिवे ।
चरद्भ्यां नीहाराचलपदशिलाभङ्गसरणौ
नमः कुर्मः कामेश्वरि कनकदुर्गे भगवति ॥ ९६ ॥

मदीये हृत्पद्मे निवसतु पदाम्भोजयुगलं
जगद्वन्द्यं रेखाध्वजकुलिशवज्राङ्कितमिदम् ।
स्फुरत्कान्तिज्योत्स्ना विततमणिमञ्जीरमहितं
दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९७ ॥

सदाऽहं सेवे त्वत्पदकमलपीठीपरिसरे
स्तुवन् भक्तिश्रद्धापरिचयपवित्रीकृतधिया ।
भवन्तीं कल्याणीं प्रचुरतरकल्याणचरितां
दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९८ ॥

हरः शूली चैकः पितृवननिवासी पशुपति-
-र्दिशावासो हालाहलकबलनव्यग्रधृतिमान् ।
गिरीशोऽभूदेवंविधगुणचरित्रोऽपि हि भवत्
सुसाङ्गत्यात् श्लाघ्यो ननु कनकदुर्गे भगवति ॥ ९९ ॥

समस्ताशाधीश प्रमुख सुरवर्यैः प्रणमिता-
-महर्नाथज्वालापतिहरणपाली त्रिनयनाम् ।
सदा ध्यायेऽहं त्वां सकलविबुधाभीष्टकलने
रतां तां कल्याणीं हृदि कनकदुर्गे भगवति ॥ १०० ॥

सुसन्तोषं यो वा जपति नियमादूहितशत-
-ज्वलद्वृत्तैः श्राव्यां निशि कनकदुर्गास्तुतिमिमाम् ।
महालक्ष्मीपात्रं भवति सदनं तस्य वदनं
गिरां देवीपात्रं कुलमपि विधेः कल्पशतकम् ॥ १०१ ॥

स्तुतिं दुर्गादेव्याः सततमघसंहारकरणे
सुशक्तां वा लोके पठति सुधिया बुद्धिकुशलः ।
श्रियं देवी तस्मै वितरति सुतानां च जगतां
पतित्वं वाग्मित्वं बहु कनकदुर्गे भगवति ॥ १०२ ॥

शतश्लोकीबद्धं ननु कनकदुर्गाङ्कितपदं
गुरूपन्यस्तं तद्भुवि कनकदुर्गास्तवमिदम् ।
निबद्धं माणिक्यैः कनकशतमानं भवति ते
यथा हृद्यं देवि स्फुटपदविभक्तं विजयताम् ॥ १०३ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीविद्याशङ्कराचार्य विरचितं श्रीमत्कनकदुर्गानन्दलहरी स्तोत्रम् ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed