Sri Ayyappa Shodasa Upchara Puja Vidhanam – श्री अय्यप्पा षोडशोपचार पूजा
पूर्वाङ्गं पश्यतु । श्री गणपति लघु पूजा पश्यतु । श्री सुब्रह्मण्य पूजा विधानं पश्यतु ॥ पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ...
Ayyappa - अय्यप्पा / Puja Vidhi - पूजा विधि
PUBLISHED ON STOTRANIDHI.COM. · Added on January 15, 2021
पूर्वाङ्गं पश्यतु । श्री गणपति लघु पूजा पश्यतु । श्री सुब्रह्मण्य पूजा विधानं पश्यतु ॥ पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ...
ओं अस्य श्रीकिरातशस्तुर्महामन्त्रस्य रेमन्त ऋषिः देवी गायत्री छन्दः श्री किरात शास्ता देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्री किरात शस्तु प्रसाद सिद्ध्यर्थे जपे...
पाण्ड्यभूपतीन्द्रपूर्वपुण्यमोहनाकृते पण्डितार्चिताङ्घ्रिपुण्डरीक पावनाकृते । पूर्णचन्द्रतुण्डवेत्रदण्डवीर्यवारिधे पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ १ ॥ आदिशङ्कराच्युतप्रियात्मसम्भव प्रभो आदिभूतनाथ साधुभक्तचिन्तितप्रद । भूतिभूष वेदघोषपारितोष शाश्वत पूर्णपुष्कलासमेत भूतनाथ पाहि माम्...
PUBLISHED ON STOTRANIDHI.COM. · Added on September 26, 2020 · Last modified October 16, 2020
जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः । तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥ १ ॥ श्रीशङ्कराचार्यैः शिवावतारैः धर्मप्रचाराय समस्तकाले । सुस्थापितं शृङ्गमहीध्रवर्ये पीठं यतीन्द्राः परिभूषयन्ति ॥...
PUBLISHED ON STOTRANIDHI.COM. · Added on September 26, 2020 · Last modified October 16, 2020
यजन सुपूजित योगिवरार्चित यादुविनाशक योगतनो यतिवर कल्पित यन्त्रकृतासन यक्षवरार्पित पुष्पतनो । यमनियमासन योगिहृदासन पापनिवारण कालतनो जय जय हे शबरीगिरि मन्दिर सुन्दर पालय मामनिशम् ॥...
PUBLISHED ON STOTRANIDHI.COM. · Added on September 26, 2020 · Last modified October 16, 2020
श्रितानन्द चिन्तामणि श्रीनिवासं सदा सच्चिदानन्द पूर्णप्रकाशम् । उदारं सुदारं सुराधारमीशं परं ज्योतिरूपं भजे भूतनाथम् ॥ १ विभुं वेदवेदान्तवेद्यं वरिष्ठं विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् । विभास्वत्प्रभावप्रभं...
PUBLISHED ON STOTRANIDHI.COM. · Added on September 26, 2020 · Last modified October 16, 2020
ओङ्काररूप शबरीवरपीठदीप शृङ्गार रङ्ग रमणीय कलाकलाप अङ्गार वर्ण मणिकण्ठ महत्प्रताप श्री भूतनाथ मम देहि करावलम्बम् ॥ १ नक्षत्रचारुनखरप्रद निष्कलङ्क नक्षत्रनाथमुख निर्मल चित्तरङ्ग कुक्षिस्थलस्थित चराचर...
PUBLISHED ON STOTRANIDHI.COM. · Added on May 25, 2020 · Last modified June 27, 2020
अरुणोदयसङ्काशं नीलकुण्डलधारणं । नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥ १ ॥ चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [*चिन्मुद्रां दक्षिणकरे*] विलसत्कुण्डलधरं वन्देऽहं विष्णुनन्दनम् ॥ २ ॥...
PUBLISHED ON STOTRANIDHI.COM. · Added on February 8, 2020 · Last modified June 27, 2020
श्रीदेव्युवाच- भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १ महाव्याधि महाव्याल घोरराजैः समावृते । दुःस्वप्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ २ स्वधर्मविरतेमार्गे...
PUBLISHED ON STOTRANIDHI.COM. · Added on February 9, 2019 · Last modified June 27, 2020
ओं श्री स्वामिये शरणं अय्यप्पा ॥ हरिहर सुतने कन्निमूल गणपति भगवाने शक्ति वडिवेलन् सोदरने मालिकैप्पुरत्तु मञ्जम्म देवि लोकमातावे वावरन् स्वामिये करुप्पन्न स्वामिये पेरिय कडुत्त...
More