पूर्वाङ्गं पश्यतु । श्री गणपति लघु पूजा पश्यतु । श्री सुब्रह्मण्य पूजा...
ओं अस्य श्रीकिरातशस्तुर्महामन्त्रस्य रेमन्त ऋषिः देवी गायत्री छन्दः...
पाण्ड्यभूपतीन्द्रपूर्वपुण्यमोहनाकृते पण्डितार्चिताङ्घ्रिपुण्डरीक...
जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः । तस्यापि शास्ता यो...
यजन सुपूजित योगिवरार्चित यादुविनाशक योगतनो यतिवर कल्पित यन्त्रकृतासन...
श्रितानन्द चिन्तामणि श्रीनिवासं सदा सच्चिदानन्द पूर्णप्रकाशम् । उदारं...
ओङ्काररूप शबरीवरपीठदीप शृङ्गार रङ्ग रमणीय कलाकलाप अङ्गार वर्ण मणिकण्ठ...
अरुणोदयसङ्काशं नीलकुण्डलधारणं । नीलाम्बरधरं देवं वन्देऽहं...
श्रीदेव्युवाच- भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे...
ओं श्री स्वामिये शरणं अय्यप्पा ॥ हरिहर सुतने कन्निमूल गणपति भगवाने शक्ति...
हरिवरासनं विश्वमोहनम् हरिदधीश्वरं आराध्यपादुकम् । अरिविमर्दनं...
महाशास्ता महादेवो महादेवसुतोऽव्ययः । लोककर्ता लोकभर्ता लोकहर्ता...
ओं महाशास्त्रे नमः । ओं महादेवाय नमः । ओं महादेवसुताय नमः । ओं अव्ययाय नमः ।...
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् । पार्वती हृदयानन्दं शास्तारं...