Sri Ayyappa Sharanu Gosha 1 – श्री अय्यप्प शरणुघोष १


ओं श्रीस्वामिये शरणं अय्यप्प ।
हरिहरसुतने ।
आपद्बान्धवने ।
अनाथरक्षकने ।
अखिलाण्डकोटिब्रह्माण्डनायकने ।
अन्नदानप्रभुवे ।
अय्यप्पने ।
आरियङ्गावु अय्यावे ।
अच्चन् कोविल् अरसे ।
कुलत्तु पुलै बालकने । १०

एरुमेलि शास्तावे ।
वावर् स्वामिये ।
कन्निमूल महागणपतिये ।
नागराजावे ।
मालिकापुरत्तु मञ्जम्म देवि लोकमातावे ।
करुप्पु स्वामिये ।
सेविप्पवर्कु आनन्दमूर्तिये ।
काशीवासिये ।
हरिद्वार् निवासिये ।
श्रीरङ्गपट्‍टणवासिये । २०

करुप्पत्तूर् वासिये ।
द्वारपूडि धर्मशास्तावे ।
सद्गुरुनाथने ।
विल्लालि वीरने ।
वीरमणिकण्ठने ।
धर्मशास्तावे ।
शरणुघोषप्रियने ।
कान्तमलैवासने ।
पोन्नम्बलवासने ।
पम्पाशिशुवे । ३०

पन्दलराजकुमारने ।
वावरन् तोलने ।
मोहिनीसुतने ।
कन्‍कण्डदैवमे ।
कलियुगवरदने ।
सर्वरोगनिवारण धन्वन्तरमूर्तिये ।
महिषिमर्दनने ।
पूर्णापुष्कलनाथने ।
वन्‍पुलिवाहनने ।
भक्तवत्सलने । ४०

भूलोकनाथने ।
ऐन्दुमलैवासने ।
शबरिगिरीशने ।
इरुमुडिप्रियने ।
अभिषेकप्रियने ।
वेदप्पोरुलिने ।
नित्यब्रह्मचारिये ।
सर्वमङ्गलदायकने ।
वीराधिवीरने ।
ओङ्कारप्पोरुले । ५०

आनन्दरूपने ।
भक्तचित्ताधिवासने ।
आश्रितवत्सलने ।
भूतगणाधिपतये ।
शक्तिरूपने ।
शान्तमूर्तिये ।
पदुनेट्‍टां पडिक्कु अधिपतिये ।
उत्तमपुरुषने ।
ऋषिकुलरक्षकने ।
वेदप्रियने । ६०

उत्तरानक्षत्रजातकने ।
तपोधनने ।
येङ्गल् कुलदैवमे ।
जगन्मोहनने ।
मोहनरूपने ।
माधवसुतने ।
यदुकुलवीरने ।
मामलैवासने ।
षण्मुखसोदरने ।
वेदान्तरूपने । ७०

शङ्करसुतने ।
शतृसंहारिणे ।
सद्गुणमूर्तिये ।
पराशक्तिये ।
परात्परने ।
परञ्ज्योतिये ।
होमप्रियने ।
गणपति सोदरने ।
महाशास्तावे ।
विष्णुसुतने । ८०

सकलकलावल्लभने ।
लोकरक्षकने ।
अमितगुणाकरने ।
अलङ्कारप्रियने ।
कन्निमारैकार्पवने ।
भुवनेश्वरने ।
मातापितागुरुदैवमे ।
स्वामियुन् पुङ्गावनये ।
अलुथानदिये ।
अलुथामेडे । ९०

कल्लिडं कुण्ड्रे ।
करिमलै एट्रमे ।
करिमलै येरक्कमे ।
पेरियान वट्‍टमे ।
चेरियान वट्‍टमे ।
पम्पा नदिये ।
पम्पयुल् विलक्के ।
नीलिमलै एट्रमे ।
अप्पाचिमेडे ।
शबरी पीठमे । १००

शरङ्गुत्तियले ।
भस्मक्कुलमे ।
पदुनेट्‍टां पडिये ।
नेय्याभिषेकप्रियने ।
कर्पूरज्योतिये ।
ज्योतिस्वरूपने ।
मकरज्योतिये ।
ओं श्रीहरिहरसुतन् आनन्दचित्तन् अय्यन् अय्यप्प । १०८ ।
स्वामिये शरणं अय्यप्प ॥


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed