Sri Ayyappa Sharanu Gosha 1 – śrī ayyappa śaraṇughōṣa 1


ōṁ śrīsvāmiyē śaraṇaṁ ayyappa |
hariharasutanē |
āpadbāndhavanē |
anātharakṣakanē |
akhilāṇḍakōṭibrahmāṇḍanāyakanē |
annadānaprabhuvē |
ayyappanē |
āriyaṅgāvu ayyāvē |
accan kōvil arasē |
kulattu pulai bālakanē | 10

ērumēli śāstāvē |
vāvar svāmiyē |
kannimūla mahāgaṇapatiyē |
nāgarājāvē |
mālikāpurattu mañjamma dēvi lōkamātāvē |
karuppu svāmiyē |
sēvippavarku ānandamūrtiyē |
kāśīvāsiyē |
haridvār nivāsiyē |
śrīraṅgapaṭ-ṭaṇavāsiyē | 20

karuppattūr vāsiyē |
dvārapūḍi dharmaśāstāvē |
sadgurunāthanē |
villāli vīranē |
vīramaṇikaṇṭhanē |
dharmaśāstāvē |
śaraṇughōṣapriyanē |
kāntamalaivāsanē |
pōnnambalavāsanē |
pampāśiśuvē | 30

pandalarājakumāranē |
vāvaran tōlanē |
mōhinīsutanē |
kan-kaṇḍadaivamē |
kaliyugavaradanē |
sarvarōganivāraṇa dhanvantaramūrtiyē |
mahiṣimardananē |
pūrṇāpuṣkalanāthanē |
van-pulivāhananē |
bhaktavatsalanē | 40

bhūlōkanāthanē |
aindumalaivāsanē |
śabarigirīśanē |
irumuḍipriyanē |
abhiṣēkapriyanē |
vēdappōrulinē |
nityabrahmacāriyē |
sarvamaṅgaladāyakanē |
vīrādhivīranē |
ōṅkārappōrulē | 50

ānandarūpanē |
bhaktacittādhivāsanē |
āśritavatsalanē |
bhūtagaṇādhipatayē |
śaktirūpanē |
śāntamūrtiyē |
padunēṭ-ṭāṁ paḍikku adhipatiyē |
uttamapuruṣanē |
r̥ṣikularakṣakanē |
vēdapriyanē | 60

uttarānakṣatrajātakanē |
tapōdhananē |
yēṅgal kuladaivamē |
jaganmōhananē |
mōhanarūpanē |
mādhavasutanē |
yadukulavīranē |
māmalaivāsanē |
ṣaṇmukhasōdaranē |
vēdāntarūpanē | 70

śaṅkarasutanē |
śatr̥saṁhāriṇē |
sadguṇamūrtiyē |
parāśaktiyē |
parātparanē |
parañjyōtiyē |
hōmapriyanē |
gaṇapati sōdaranē |
mahāśāstāvē |
viṣṇusutanē | 80

sakalakalāvallabhanē |
lōkarakṣakanē |
amitaguṇākaranē |
alaṅkārapriyanē |
kannimāraikārpavanē |
bhuvanēśvaranē |
mātāpitāgurudaivamē |
svāmiyun puṅgāvanayē |
aluthānadiyē |
aluthāmēḍē | 90

kalliḍaṁ kuṇḍrē |
karimalai ēṭramē |
karimalai yērakkamē |
pēriyāna vaṭ-ṭamē |
cēriyāna vaṭ-ṭamē |
pampā nadiyē |
pampayul vilakkē |
nīlimalai ēṭramē |
appācimēḍē |
śabarī pīṭhamē | 100

śaraṅguttiyalē |
bhasmakkulamē |
padunēṭ-ṭāṁ paḍiyē |
nēyyābhiṣēkapriyanē |
karpūrajyōtiyē |
jyōtisvarūpanē |
makarajyōtiyē |
ōṁ śrīhariharasutan ānandacittan ayyan ayyappa | 108 |
svāmiyē śaraṇaṁ ayyappa ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed