Sri Sastha Panchakshara Stotram – śrī śāstā pañcākṣara stōtram


ōṅkāramūrtimārtighnaṁ dēvaṁ hariharātmajam |
śabarīpīṭhanilayaṁ śāstāraṁ praṇatō:’smyaham || 1 ||

nakṣatranāthavadanaṁ nāthaṁ tribhuvanāvanam |
namitāśēṣabhuvanaṁ śāstāraṁ praṇatō:’smyaham || 2 ||

manmathāyutasaundaryaṁ mahābhūtaniṣēvitam |
mr̥gayārasikaṁ śūraṁ śāstāraṁ praṇatō:’smyaham || 3 ||

śivapradāyinaṁ bhaktadaivataṁ pāṇḍyabālakam |
śārdūladugdhahartāraṁ śāstāraṁ praṇatō:’smyaham || 4 ||

vāraṇēndrasamārūḍhaṁ viśvatrāṇaparāyaṇam |
vētrōdbhāsikarāmbhōjaṁ śāstāraṁ praṇatō:’smyaham || 5 ||

yakṣiṇyabhimataṁ pūrṇāpuṣkalāparisēvitam |
kṣipraprasādakaṁ nityaṁ śāstāraṁ praṇatō:’smyaham || 6 ||

iti śrī śāstā pañcākṣara stōtram |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed