Sri Shastru Sha Varna Sahasranama Stotram – śrī śāstr̥ śavarṇa sahasranāma stōtram


asya śrīśāstr̥ śavarṇa sahasranāma stōtramahāmantrasya naidhruva r̥ṣiḥ anuṣṭupchandaḥ śāstā dēvatā, ōṁ bhūtādhipāya vidmahē iti bījaṁ, ōṁ mahādēvāya dhīmahi iti śaktiḥ, ōṁ tannaḥ śāstā pracōdayāt iti kīlakaṁ, sādhakābhīṣṭasādhanē pūjanē viniyōgaḥ ||

nyāsaḥ –
ōṁ hrāṁ bhūtādhipāya vidmahē aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ mahādēvāya dhīmahi tarjanībhyāṁ namaḥ |
ōṁ hrūṁ tannaḥ śāstā pracōdayāt madhyamābhyāṁ namaḥ |
ōṁ hraiṁ tannaḥ śāstā pracōdayāt anāmikābhyāṁ namaḥ |
ōṁ hrauṁ mahādēvāya dhīmahi kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ bhūtādhipāya vidmahē karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādinyāsaḥ ||

dhyānam –
śrīśōmēśātmaputraṁ śritajanavaradaṁ ślāghanīyāpadānaṁ
klēśōdbhrāntipraṇāśaṁ kliśitaripucayaṁ klēdasaṅkāśamātram |
kōśōccāśvādhirūḍhaṁ parigatamr̥gayākhēlanānandacittaṁ
pāśōccaṇḍāstrapāṇiṁ varadamabhayadaṁ staumi śāstāramīśam ||

stōtraṁ –
ōm || śannō dātā śambhr̥tāṅkaḥ śantanuḥ śantanustutaḥ |
śaṁvācyaḥ śaṅkr̥tiprītaḥ śandaḥ śāntanavastutaḥ || 1 ||

śaṅkaraḥ śaṅkarī śambhuḥ śambhūrvai śambhuvallabhaḥ |
śaṁsaḥ śaṁsthāpatiḥ śaṁsyaḥ śaṁsitaḥ śaṅkarapriyaḥ || 2 ||

śamyuḥ śaṅkhaḥ śambhavō:’pi śaṁsāpātraṁ śakēḍitaḥ |
śakaṭaghnārcitaḥ śaktaḥ śakāriparipūjitaḥ || 3 ||

śakunajñaḥ śakunadaḥ śakunīśvarapālakaḥ |
śakunārūḍhavinutaḥ śakaṭāsuphalapradaḥ || 4 || [priyaḥ]

śakuntēśātmajastutyaḥ śakalākṣakayugrathaḥ |
śakr̥tkaristōmapālaḥ śakvarīcchandaīḍitaḥ || 5 ||

śaktimān śaktibhr̥dbhaktaḥ śaktibhr̥cchaktihētikaḥ |
śaktaḥ śakrastutaḥ śakyaḥ śakragōpatanucchaviḥ || 6 ||

śakrajāyābhīṣṭadātā śakrasārathirakṣakaḥ |
śakrāṇīvinutaḥ śaklaḥ śakrōtsavasamātr̥kaḥ || 7 ||

śakvaradhvajasamprāptabalaiśvaryavirājitaḥ |
śakrōtthānakriyārambhabalipūjāpramōditaḥ || 8 ||

śaṅkuḥ śaṅkāvirahitaḥ śaṅkarīcittarañjakaḥ |
śaṅkarāvāsadhaurēyaḥ śaṅkarālayabhōgadaḥ || 9 ||

śaṅkarālaṅkr̥tadaraḥ śaṅkhī śaṅkhanidhīśvaraḥ |
śaṅkhadhmaḥ śaṅkhabhr̥cchaṅkhanakhaḥ śaṅkhajabhūṣaṇaḥ || 10 ||

śaṅkhāsyaḥ śaṅkhinīlōlaḥ śaṅkhikaḥ śaṅkhabhr̥tpriyaḥ |
śacīvirahavidhvastaḥ śacīpativinōdadaḥ || 11 ||

śaṭīgandhaḥ śaṭājūṭaḥ śaṭhamūlakr̥tādaraḥ |
śaṭhapuṣpadharaḥ śastā śaṭhātmakanibarhaṇaḥ || 12 ||

śaṇasūtradharaḥ śāṇī śāṇḍilyādimunistutaḥ |
śatakīrtiḥ śatadhr̥tiḥ śatakundasumapriyaḥ || 13 ||

śatakumbhādrinilayaḥ śatakratujayapradaḥ |
śatadrutaṭasañcārī śatakaṇṭhasamadyutiḥ || 14 ||

śatavīryaḥ śatabalaḥ śatāṅgī śatavāhanaḥ |
śatrughnaḥ śatrughnanutaḥ śatrujicchatruvañcakaḥ || 15 ||

śalālukandharadharaḥ śanipīḍāharaḥ śikhī |
śanipradōṣasañjātasvabhaktabharaṇōtsukaḥ || 16 ||

śanyarcitaḥ śanitrāṇaḥ śanyanugrahakārakaḥ |
śabarākhēṭanarataḥ śapathaḥ śapathakṣaṇaḥ || 17 ||

śabdaniṣṭhaḥ śabdavēdī śamī śamadhanastutaḥ |
śamīgarbhapriyaḥ śambaḥ śambarārisahōdaraḥ || 18 ||

śayaṇḍavimukhaḥ śaṇḍī śaraṇāgatarakṣakaḥ |
śarajanmaprāṇasakhaḥ śarajanmasahōdaraḥ || 19 ||

śarajanmānusaraṇaḥ śarajanmacamūpatiḥ |
śarajanmāmātyavaryaḥ śarajanmapriyaṅkaraḥ || 20 ||

śarajanmagaṇādhīśaḥ śarajanmāśrayādharaḥ |
śarajanmāgrasañcārī śarāsanadharaḥ śarī || 21 ||

śarārughnaḥ śarkurēṣṭaḥ śarmadaḥ śarmavigrahaḥ |
śaryātijayadaḥ śastrī śaśabhr̥dbhūṣanandanaḥ || 22 ||

śaśvadbalānukūlō:’pi śaṣkulībhakṣaṇādaraḥ |
śastaḥ śastavaraḥ śastakēśakaḥ śastavigrahaḥ || 23 ||

śastrāḍhyaḥ śastrabhr̥ddēvaḥ śastrakrīḍākutūhalaḥ |
śasyāyudhaḥ śārṅgapāṇiḥ śārṅgistrīpriyanandanaḥ || 24 ||

śākapriyaḥ śākadēvaḥ śākaṭāyanasaṁstutaḥ |
śāktadharmarataḥ śāktaḥ śāktikaḥ śāktarañjakaḥ || 25 ||

śākinīḍākinīmukhyayōginīparisēvitaḥ |
tathā śāḍvalanāthaśca śāṭhyakarmaratāhitaḥ || 26 ||

śāṇḍilyagōtravaradaḥ śāntātmā śātapatrakaḥ |
śātakumbhasumaprītaḥ śātakumbhajaṭādharaḥ || 27 ||

śātōdaraprabhaḥ śābhaḥ śāḍvalakrīḍanādaraḥ |
śānapādārasañcārī śātravānvayamardanaḥ || 28 ||

śāntaḥ śāntanidhiḥ śāntiḥ śāntātmā śāntisādhakaḥ |
śāntikr̥cchāntikuśalaḥ śāntadhīḥ śāntavigrahaḥ || 29 ||

śāntikāmaḥ śāntipatiḥ śāntīḍyaḥ śāntivācakaḥ |
śāntastutaḥ śāntanutaḥ śāntēḍyaḥ śāntapūjitaḥ || 30 ||

śāpāstraḥ śāpakuśalaḥ śāpāyudhasupūjitaḥ |
śāpaghnaḥ śāpadīnēḍyaḥ śāpadviṭ śāpanigrahaḥ || 31 ||

śāpārjitaḥ śākaṭikavāhaprītaśca śāminī |
śābdikaḥ śābdikanutaḥ śābdabōdhapradāyakaḥ || 32 ||

śāmbarāgamavēdī ca śāmbaraḥ śāmbarōtsavaḥ |
śāminīdigvihārō:’tha śāmitragaṇapālakaḥ || 33 ||

śāmbhavaḥ śāmbhavārādhyaḥ śāmilālēpanādaraḥ |
śāmbhavēṣṭaḥ śāmbhavāḍhyaḥ śāmbhavī śambhupūjakaḥ || 34 ||

śārabhrūḥ śāradaḥ śārī śāradānivahadyutiḥ |
śāradēḍyaḥ śāradīṣṭaḥ śāristhaḥ śārukāntakaḥ || 35 ||

śārkukhādī śārkurēṣṭaḥ śārīramalamōcakaḥ |
śārṅgī śārṅgisutaḥ śārṅgiprītaḥ śārṅgipriyādaraḥ || 36 ||

śārdūlākṣaḥ śārvarābhaḥ śārvarīpriyaśēkharaḥ |
śālaṅkīḍyaḥ śālavābhaḥ śālakāmārcakādaraḥ || 37 ||

śāśvataḥ śāśvataiśvaryaḥ śāsitā śāsanādaraḥ |
śāstrajñaḥ śāstratattvajñaḥ śāstradarśī ca śāstravit || 38 ||

śāstracakṣuḥ śāstrakarṣī śāstrakr̥cchāstracāraṇaḥ |
śāstrī śāstrapratiṣṭhātā śāstrārthaḥ śāstrapōṣakaḥ || 39 ||

śāstrahētuḥ śāstrasētuḥ śāstrakētuśca śāstrabhūḥ |
śāstrāśrayaḥ śāstragēyaḥ śāstrakāraśca śāstradr̥k || 40 ||

śāstrāṅgaḥ śāstrapūjyaśca śāstragrathanalālasaḥ |
śāstraprasādhakaḥ śāstrajñēyaḥ śāstrārthapaṇḍitaḥ || 41 ||

śāstrapāraṅgataḥ śāstraguṇavicchāstraśōdhakaḥ |
śāstrakr̥dvaradātā ca śāstrasandarbhabōdhakaḥ || 42 ||

śāstrakr̥tpūjitaḥ śāstrakaraḥ śāstraparāyaṇaḥ |
śāstrānuraktaḥ śāstrātmā śāstrasandēhabhañjakaḥ || 43 ||

śāstranētā śāstrapūtaḥ śāstrayōniśca śāstrahr̥t |
śāstralōlaḥ śāstrapālaḥ śāstrakr̥tparirakṣakaḥ || 44 ||

śāstradharmaḥ śāstrakarmā śāstraśīlaśca śāstranut |
śāstradr̥ṣṭiḥ śāstrapuṣṭiḥ śāstratuṣṭiśca śāstracit || 45 ||

śāstraśuddhiḥ śāstrabuddhiḥ śāstradhīḥ śāstravardhanaḥ |
śāstraprajñaḥ śāstravijñaḥ śāstrārthī śāstramaṇḍalaḥ || 46 ||

śāstraspr̥k śāstranipuṇaḥ śāstrasr̥k śāstramaṅgalaḥ |
śāstradhīraḥ śāstraśūraḥ śāstravīraśca śāstrasat || 47 ||

śāstrādhipaḥ śāstradēvaḥ śāstrakrīḍō:’tha śāstrarāṭ |
śāstrāḍhyaḥ śāstrasārajñaḥ śāstraṁ śāstrapradarśakaḥ || 48 ||

śāstraprauḍhaḥ śāstrarūḍhaḥ śāstragūḍhaśca śāstrapaḥ |
śāstradhyānaḥ śāstraguṇaḥ śāstrēśānaśca śāstrabhūḥ || 49 ||

śāstrajyēṣṭhaḥ śāstraniṣṭhaḥ śāstraśrēṣṭhaśca śāstraruk |
śāstratrātā śāstrabhartā śāstrakartā ca śāstramut || 50 ||

śāstradhanyaḥ śāstrapuṇyaḥ śāstragaṇyaśca śāstradhīḥ |
śāstrasphūrtiḥ śāstramūrtiḥ śāstrakīrtiśca śāstrabhr̥t || 51 ||

śāstrapriyaḥ śāstrajāyaḥ śāstrōpāyaśca śāstragīḥ |
śāstrādhāraḥ śāstracaraḥ śāstrasāraśca śāstradhuk || 52 ||

śāstraprāṇaḥ śāstragaṇaḥ śāstratrāṇaśca śāstrabhāk |
śāstranāthaḥ śāstrarathaḥ śāstrasēnaśca śāstradaḥ || 53 ||

śāstrasvāmī śāstrabhūmā śāstrakāmī ca śāstrabhuk |
śāstraprakhyaḥ śāstramukhyaḥ śāstravikhyō:’tha śāstravān || 54 ||

śāstravarṇaḥ śāstrapūrṇaḥ śāstrakarṇō:’tha śāstrapuṭ |
śāstrabhōgaḥ śāstrayōgaḥ śāstrabhāgaśca śāstrayuk || 55 ||

śāstrōjjvalaḥ śāstrabālaḥ śāstranāmā ca śāstrabhuk |
śāstraśrīḥ śāstrasantuṣṭaḥ śāstrōktaḥ śāstradaivatam || 56 ||

śāstramauliḥ śāstrakēliḥ śāstrapāliśca śāstramuk |
śāstrarājyaḥ śāstrabhōjyaḥ śāstrējyaḥ śāstrayājakaḥ || 57 ||

śāstrasaukhyaḥ śāstravibhuḥ śāstraprēṣṭhaśca śāstrajuṭ |
śāstravīryaḥ śāstrakāryaḥ śāstrārhaḥ śāstratatparaḥ || 58 ||

śāstragrāhī śāstravahaḥ śāstrākṣaḥ śāstrakārakaḥ |
śāstraśrīdaḥ śāstradēhaḥ śāstraśēṣaśca śāstratviṭ || 59 ||

śāstrahlādī śāstrakalaḥ śāstraraśmiśca śāstradhīḥ |
śāstrasindhuḥ śāstrabandhuḥ śāstrayatnaśca śāstrabhit || 60 ||

śāstrapradarśī śāstrēṣṭaḥ śāstrabhūṣaśca śāstragaḥ |
śāstrasaṅghaḥ śāstrasakhastathā śāstraviśāradaḥ || 61 ||

śāstraprītaḥ śāstrahitaḥ śāstrapūtō:’tha śāstrakr̥t |
śāstramālī śāstrayāyī śāstrīyaḥ śāstrapāradr̥k || 62 ||

śāstrasthāyī śāstracārī śāstragīḥ śāstracintanaḥ |
śāstradhyānaḥ śāstragānaḥ śāstrālī śāstramānadaḥ || 63 ||

śikyapālaḥ śikyarakṣaḥ śikhaṇḍī śikharādaraḥ |
śikharaṁ śikharīndrasthaḥ śikharīvyūhapālakaḥ || 64 ||

śikharāvāsanaprītaḥ śikhāvalavaśādr̥taḥ |
śikhāvān śikhimitraśca śikhīḍyaḥ śikhilōcanaḥ || 65 ||

śikhāyōgarataḥ śigruprītaḥ śigrujakhādanaḥ |
śigrujēkṣurasānandaḥ śikhiprītikr̥tādaraḥ || 66 ||

śitaḥ śitiḥ śitikaṇṭhādaraśca śitivakṣaruk |
śiñjañjikāhēmakāntivastraḥ śiñjitamaṇḍitaḥ || 67 ||

śithilārigaṇaḥ śiñjī śipiviṣṭapriyaḥ śiphī |
śibipriyaḥ śibinutaḥ śibīḍyaśca śibistutaḥ || 68 ||

śibikaṣṭaharaḥ śibyāśritaśca śibikāpriyaḥ |
śibirī śibiratrāṇaḥ śibirālayavallabhaḥ || 69 ||

śibivallabhasatprēmā śirāphalajalādaraḥ |
śirajālaṅkr̥taśirāḥ śirastrāṇavibhūṣitaḥ || 70 ||

śirōratnapratīkāśaḥ śirōvēṣṭanaśōbhitaḥ |
śilādasaṁstutaḥ śilpī śivadaśca śivaṅkaraḥ || 71 ||

śivaḥ śivātmā śivabhūḥ śivakr̥cchivaśēkharaḥ |
śivajñaḥ śivakarmajñaḥ śivadharmavicārakaḥ || 72 ||

śivajanmā śivāvāsaḥ śivayōgī śivāspadaḥ |
śivasmr̥tiḥ śivadhr̥tiḥ śivārthaḥ śivamānasaḥ || 73 ||

śivāḍhyaḥ śivavaryajñaḥ śivārthaḥ śivakīrtanaḥ |
śivēśvaraḥ śivārādhyaḥ śivādhyakṣaḥ śivapriyaḥ || 74 ||

śivanāthaḥ śivasvāmī śivēśaḥ śivanāyakaḥ |
śivamūrtiḥ śivapatiḥ śivakīrtiḥ śivādaraḥ || 75 ||

śivaprāṇaḥ śivatrāṇaḥ śivatrātā śivājñakaḥ |
śivapaśca śivakrīḍaḥ śivadēvaḥ śivādhipaḥ || 76 ||

śivajyēṣṭhaḥ śivaśrēṣṭhaḥ śivaprēṣṭhaḥ śivādhirāṭ |
śivarāṭ śivagōptā ca śivāṅgaḥ śivadaivataḥ || 77 ||

śivabandhuḥ śivasuhr̥cchivādhīśaḥ śivapradaḥ |
śivāgraṇīḥ śivēśānaḥ śivagītaḥ śivōcchrayaḥ || 78 ||

śivasphūrtiḥ śivasutaḥ śivaprauḍhaḥ śivōdyataḥ |
śivasēnaḥ śivacaraḥ śivabhartā śivaprabhuḥ || 79 ||

śivaikarāṭ śivaprajñaḥ śivasāraḥ śivaspr̥haḥ |
śivagrīvaḥ śivanāmā śivabhūtiḥ śivāntaraḥ || 80 ||

śivamukhyaḥ śivaprakhyaḥ śivavikhyaḥ śivākhyagaḥ |
śivadhyātā śivōdgātā śivadātā śivasthitiḥ || 81 ||

śivānandaḥ śivamatiḥ śivārhaḥ śivatatparaḥ |
śivabhaktaḥ śivāsaktaḥ śivaśaktaḥ śivātmakaḥ || 82 ||

śivadr̥k śivasampannaḥ śivahr̥cchivamaṇḍitaḥ |
śivabhāk śivasandhātā śivaślāghī śivōtsukaḥ || 83 ||

śivaśīlaḥ śivarasaḥ śivalōlaḥ śivōtkaṭaḥ |
śivaliṅgaḥ śivapadaḥ śivasandhaḥ śivōjjvalaḥ || 84 ||

śivaśrīdaḥ śivakalaḥ śivamānyaḥ śivapradaḥ |
śivavrataḥ śivahitaḥ śivaprītaḥ śivāśayaḥ || 85 ||

śivaniṣṭhaḥ śivajapaḥ śivasañjñaḥ śivōrjitaḥ |
śivamānaḥ śivasthānaḥ śivagānaḥ śivōpamaḥ || 86 ||

śivānuraktaḥ śivahr̥cchivahētuḥ śivārcakaḥ |
śivakēliḥ śivavaṭuḥ śivacāṭuḥ śivāstravit || 87 ||

śivasaṅgaḥ śivadharaḥ śivabhāvaḥ śivārthakr̥t |
śivalīlaḥ śivasvāntaḥ śivēcchaḥ śivadāyakaḥ || 88 ||

śivaśiṣyaḥ śivōpāyaḥ śivēṣṭaḥ śivabhāvanaḥ |
śivapradhīḥ śivavibhuḥ śivābhīṣṭaḥ śivadhvajaḥ || 89 ||

śivavān śivasammōhaḥ śivardhiḥ śivasambhramaḥ |
śivaśrīḥ śivasaṅkalpaḥ śivagātraḥ śivōktidaḥ || 90 ||

śivavēṣaḥ śivōtkarṣaḥ śivabhāṣaḥ śivōtsukaḥ |
śivamūlaḥ śivāpālaḥ śivaśūlaḥ śivābalaḥ || 91 ||

śivācāraḥ śivākāraḥ śivōdāraḥ śivākaraḥ |
śivahr̥ṣṭaḥ śivōddiṣṭaḥ śivatuṣṭaḥ śivēṣṭadaḥ || 92 ||

śivaḍimbhaḥ śivārambhaḥ śivōjjr̥mbhaḥ śivābharaḥ |
śivamāyaḥ śivacayaḥ śivadāyaḥ śivōcchrayaḥ || 93 ||

śivavyūhaḥ śivōtsāhaḥ śivasnēhaḥ śivāvahaḥ |
śivalōkaḥ śivālōkaḥ śivaukāḥ śivasūcakaḥ || 94 ||

śivabuddhiḥ śivardhiśca śivasiddhiḥ śivardhidaḥ |
śivadhīḥ śivasaṁśuddhiḥ śivadhīḥ śivasiddhidaḥ || 95 ||

śivanāmā śivaprēmā śivabhūḥ śivavittamaḥ |
śivāviṣṭaḥ śivādiṣṭaḥ śivābhīṣṭaḥ śivēṣṭakr̥t || 96 ||

śivasēvī śivakaviḥ śivakhyātaḥ śivacchaviḥ |
śivalīnaḥ śivacchannaḥ śivadhyānaḥ śivasvanaḥ || 97 ||

śivapālaḥ śivasthūlaḥ śivajālaḥ śivālayaḥ |
śivāvēśaḥ śivōddēśaḥ śivādēśaḥ śivōdyataḥ || 98 ||

śivapakṣaḥ śivādhyakṣaḥ śivarakṣaḥ śivēkṣaṇaḥ |
śivapadyaḥ śivōdvidyaḥ śivahr̥dyaḥ śivādyakaḥ || 99 ||

śivapādyaḥ śivasvādyaḥ śivārghyaḥ śivapādyakaḥ |
śivārhaḥ śivahārdaśca śivabimbaḥ śivārbhakaḥ || 100 ||

śivamaṇḍalamadhyasthaḥ śivakēliparāyaṇaḥ |
śivāmitrapramathanaḥ śivabhaktārtināśanaḥ || 101 ||

śivabhaktipriyarataḥ śivapraṇavamānasaḥ |
śivavāllabhyapuṣṭāṅgaḥ śivāriharaṇōtsukaḥ || 102 ||

śivānugrahasandhātā śivapraṇayatatparaḥ |
śivapādābjalōlambaḥ śivapūjāparāyaṇaḥ || 103 ||

śivakīrtanasantuṣṭaḥ śivōllāsakriyādaraḥ |
śivāpadānacaturaḥ śivakāryānukūladaḥ || 104 ||

śivaputraprītikaraḥ śivāśritagaṇēṣṭadaḥ |
śivamūrdhābhiṣiktāṅgaḥ śivasainyapuraḥsaraḥ || 105 ||

śivaviśvāsasampūrṇaḥ śivapramathasundaraḥ |
śivalīlāvinōdajñaḥ śivaviṣṇumanōharaḥ || 106 ||

śivaprēmārdradivyāṅgaḥ śivavāgamr̥tārthavit |
śivapūjāgragaṇyaśca śivamaṅgalacēṣṭitaḥ || 107 ||

śivadūṣakavidhvaṁsī śivājñāparipālakaḥ |
śivasaṁsāraśr̥ṅgāraḥ śivajñānapradāyakaḥ || 108 ||

śivasthānadhr̥tōddaṇḍaḥ śivayōgaviśāradaḥ |
śivaprēmāspadōccaṇḍadaṇḍanāḍambarōdbhaṭaḥ || 109 ||

śivārcakaparitrātā śivabhaktipradāyakaḥ |
śivadhyānaikanilayaḥ śivadharmaparāyaṇaḥ || 110 ||

śivasmaraṇasānnidhyaḥ śivānandamahōdaraḥ |
śivaprasādasantuṣṭaḥ śivakaivalyamūlakaḥ || 111 ||

śivasaṅkīrtanōllāsaḥ śivakailāsabhōgadaḥ |
śivapradōṣapūjāttasarvasaubhāgyasundaraḥ || 112 ||

śivaliṅgārcanāsaktaḥ śivanāmasmr̥tipradaḥ |
śivālayasthāpakaśca śivādrikrīḍanōtsukaḥ || 113 ||

śivāpadānanipuṇaḥ śivavākparipālakaḥ |
śivānīprītikalaśaḥ śivārātivināśakaḥ || 114 ||

śivātmakakriyālōlaḥ śivasāyujyasādhakaḥ |
śiśirēṣṭaḥ śiśiradaḥ śiśirartupriyaḥ śiśuḥ || 115 ||

śiśupriyaḥ śiśutrātā śiśubhāṣī śiśūtsavaḥ |
śiśupālanatātparyaḥ śiśupūjyaḥ śiśukṣamaḥ || 116 ||

śiśupālakrōdhaharaḥ śiśuśaktidharastutaḥ |
śiśupālaghnavinutaḥ śiśupālanacēṣṭitaḥ || 117 ||

śiśucāndrāyaṇaprītaḥ śiśubhāvāvanaprabhuḥ |
śīkarapraṇayaḥ śīkarāṅgaḥ śīghraśca śīghraśaḥ || 118 ||

śīghravēdī śīghragāmī śīghrayōddhā ca śīghradhīḥ |
śīghrakapriyakr̥cchīghrī śīghradātā ca śīghrabhr̥t || 119 ||

śītālaṅkaraṇaḥ śītajalāsvādanatatparaḥ |
śītaḥ śītakaraḥ śītapuṣpadhārī ca śītaguḥ || 120 ||

śītapriyaḥ śītabhānuḥ śītaraśmiśca śītalaḥ |
śītāprabhaḥ śītalāḍhyaḥ śītāṁśuḥ śītavīryakaḥ || 121 ||

śītalāṅgaḥ śītasahaḥ śītādrinilayapriyaḥ |
śītpuṭabhruḥ śītanētraḥ śīrṇāṅghribhayanāśanaḥ || 122 ||

śītātmagirisañcārī śīrṇaparṇasumōtkaraḥ |
śībhajñaḥ śīrṣaṇyadharaḥ śīrṣarakṣō:’tha śīlavān || 123 ||

śīlajñaḥ śīladaḥ śīlapālakaḥ śīlavatprabhuḥ |
śukatuṇḍanibhāpāṅgaḥ śukavāhanasōdaraḥ || 124 ||

śukapriyaphalāsvādaḥ śukavākyapriyaḥ śubhī |
śukavāhapriyaḥ śuktikājahāraḥ śukapriyaḥ || 125 ||

śukraḥ śukrabhugārūḍhabhūtaḥ śukraprapūjitaḥ |
śukraśiṣyāntakaḥ śukravarṇaḥ śukrakaraḥ śuciḥ || 126 ||

śuklaḥ śuklanutaḥ śuklī śuklapuṣpaśca śukladaḥ |
śuklāṅgaḥ śuklakarmā ca śucibhūminivāsakaḥ || 127 ||

śucipradaḥ śucikaraḥ śucikarmā śucipriyaḥ |
śucirōciḥ śucimatiḥ śuṇṭhīguḍajalādaraḥ || 128 ||

śuddhaḥ śuddhaphalāhāraḥ śuddhāntaparipālakaḥ |
śuddhacētāḥ śuddhakarmā śuddhabhāvō:’tha śuddhidaḥ || 129 ||

śubhaḥ śubhāṅgaḥ śubhakr̥cchubhēcchaḥ śubhamānasaḥ |
śubhabhāṣī śubhanutaḥ śubhavarṣī śubhādaraḥ || 130 ||

śubhaśīlaḥ śubhaprītaḥ śubhamyuḥ śubhapōṣakaḥ |
śubhaṅkaraḥ śubhagaṇaḥ śubhācāraḥ śubhōtsavaḥ || 131 ||

śubhādaraḥ śubhōdāraḥ śubhāhāraḥ śubhāvahaḥ |
śubhānvitaḥ śubhahitaḥ śubhavarṇaḥ śubhāmbaraḥ || 132 ||

śubhabhaktaḥ śubhāsaktaḥ śubhayuktaḥ śubhēkṣaṇaḥ |
śubhraḥ śubhragaṇaḥ śubhravastraḥ śubhravibhūṣaṇaḥ || 133 ||

śubhavidhvaṁsinībhūtaḥ śulkādānanipātakaḥ |
śuṣmadyutiḥ śuṣmisakhaḥ śuśrūṣādūtaśaṅkaraḥ || 134 ||

śūraḥ śūrāśritaḥ śūragaṇaḥ śūracamūpatiḥ |
śūrapravarasandōhaḥ śūrabhaktaśca śūravān || 135 ||

śūrasēnaḥ śūranutaḥ śūrapālaśca śūrajit |
śūradēvaḥ śūravibhuḥ śūranētā ca śūrarāṭ || 136 ||

śūlapāṇiyutaḥ śūlī śūlayuddhaviśāradaḥ |
śūlinīpriyakr̥cchūlavitrastaripumaṇḍalaḥ || 137 ||

śr̥ṅgārakhēlaḥ śr̥ṅgāragātraḥ śr̥ṅgāraśēkharaḥ |
śr̥ṅgārajaṭilaḥ śr̥ṅgāṭakasañcārakautukaḥ || 138 ||

śr̥ṅgārabhūṣaṇaḥ śr̥ṅgārayōnijananārbhakaḥ |
śēmuṣīduḥkhahantā ca śēkharīkr̥tamūrdhajaḥ || 139 ||

śēṣastutaḥ śēṣapāṇiḥ śēṣabhūṣaṇanandanaḥ |
śēṣādrinilayaprītaḥ śēṣōdarasahōdaraḥ || 140 ||

śailajāpriyakr̥tkarmā śailarājaprapūjitaḥ |
śailādivinutaḥ śaivaḥ śaivaśāstrapracārakaḥ || 141 ||

śaivadhīraḥ śaivavīraḥ śaivaśūraśca śaivarāṭ |
śaivatrāṇaḥ śaivagaṇaḥ śaivaprāṇaśca śaivavit || 142 ||

śaivaśāstraḥ śaivaśāstrāḍhyaḥ śaivabhr̥cchaivapālakaḥ |
śaivadakṣaḥ śaivapakṣaḥ śaivarakṣō:’tha śaivahr̥t || 143 ||

śaivāṅgaḥ śaivamantrajñaḥ śaivatantraśca śaivadaḥ |
śaivamaunī śaivamatiḥ śaivayantravidhāyakaḥ || 144 ||

śaivavrataḥ śaivanētā śaivajñaḥ śaivasainyakaḥ |
śaivanandyaḥ śaivapūjyaḥ śaivarājyō:’tha śaivapaḥ || 145 ||

śōṇāpāṅgaḥ śōṇanakhaḥ śōṇaratnavibhūṣitaḥ |
śōkaghnaḥ śōbhanāstraśca śōdhakaḥ śōbhanapradaḥ || 146 ||

śōṣitāriḥ śōṣahārī śōṣitāśritarakṣakaḥ |
śaurīḍyaḥ śaurivaradaḥ śauridviṭprāṇahārakaḥ || 147 ||

śraddhādhāraśca śraddhāluḥ śraddhāvitparipālakaḥ |
śravaṇānandajanakaḥ śravaṇābharaṇōjjvalaḥ || 148 ||

śrīdaḥ śrīdapriyaḥ śrīdastutaḥ śrīdaprapūjitaḥ |
śrutijñaḥ śrutivitpūjyaḥ śrutisāraḥ śrutipradaḥ || 149 ||

śrutimaulinutaprēmaḍimbhaḥ śrutivicārakaḥ |
ślāghyaḥ ślāghāparaḥ ślāghyagaṇaḥ ślāghyaguṇākaraḥ || 150 ||

śvētāṅgaśca śvētagajarathaḥ śvētasumādaraḥ |
śrīdhr̥k śrīdharadāmpatyasārthasammōhanākr̥tiḥ || 151 ||

śrīkāmāśritasandōhakairavānandacandramāḥ |
itīdaṁ śāstr̥dēvasya śivaviṣṇusvarūpiṇaḥ || 152 ||

nāmnāṁ sahasraṁ divyānāṁ śādīnāṁ samprakīrtitam |
ya idaṁ śr̥ṇuyānnityaṁ prapaṭhēcca prayatnataḥ |
nāśubhaṁ prāpnuyātkiñcitsō:’mutrēha ca mānavaḥ || 153 ||

iti śrī śāstr̥ śavarṇa sahasranāma stōtram ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed