niśumbhaśumbhamardinīṁ pracaṇḍamuṇḍakhaṇḍanīm | vanē raṇē prakāśinīṁ bhajāmi vindhyavāsinīm || 1 || triśūlamuṇḍadhāriṇīṁ dharāvighātahāriṇīm | gr̥hē...
śrīvallabhasōdarī śritajanaściddāyinī śrīmatī śrīkaṇṭhārdhaśarīragā śrutilasanmāṇikyatāṭaṅkakā | śrīcakrāntaravāsinī śrutiśiraḥ siddhāntamārgapriyā...
ādhārabhūtē cādhēyē dhr̥tirūpē dhurandharē | dhruvē dhruvapadē dhīrē jagaddhātri namō:'stu tē || 1 || śavākārē śaktirūpē śaktisthē śaktivigrahē | śāktācārapriyē...
ajānantō yānti kṣayamavaśamanyōnyakalahai- -ramī māyāgranthau tava pariluṭhantaḥ samayinaḥ | jaganmātarjanmajvarabhayatamaḥ kaumudi vayaṁ namastē kurvāṇāḥ...
yāmāmananti munayaḥ prakr̥tiṁ purāṇīṁ vidyēti yāṁ śrutirahasyavidō vadanti | tāmardhapallavitaśaṅkararūpamudrāṁ dēvīmananyaśaraṇaḥ śaraṇaṁ prapadyē || 1 ||...
ānandamantharapurandaramuktamālyaṁ maulau haṭhēna nihitaṁ mahiṣāsurasya | pādāmbujaṁ bhavatu mē vijayāya mañju- -mañjīraśiñjitamanōharamambikāyāḥ || 1 || dēvi...
saundaryavibhramabhuvō bhuvanādhipatya- -saṅkalpakalpataravastripurē jayanti | ētē kavitvakumadaprakarāvabōdha- -pūrṇēndavastvayi jagajjanani praṇāmāḥ || 1 || dēvi stutivyatikarē...
aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṁ prabhāṁ śauklīṁ kāntimanuṣṇagōriva śirasyātanvatī sarvataḥ | ēṣāsau tripurā hr̥di dyutirivōṣṇāṁśōḥ...
sarvalōkaikajananī sarvābhīṣṭaphalapradē | rakṣa māṁ kṣudrajālēbhyaḥ pātakēbhyaśca sarvadā || 1 || jagaddhitē jagannētri jaganmātarjaganmayē | jagadduritajālēbhyō...
śrīrudra uvāca | śr̥ṇu dēvi pravakṣyāmi makarandastavaṁ śubham | gōpyādgōpyataraṁ gōpyaṁ mahākautūhalaṁ param || 1 || bālāyāḥ paramēśānyāḥ...
aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṁ prabhāṁ śauklīṁ kāntimanuṣṇagōriva śirasyātanvatī sarvataḥ | ēṣā:'sau tripurā hr̥di dyutirivōṣṇāṁśōḥ...
vidyākṣamālāsukapālamudrā- -rājatkarāṁ kundasamānakāntim | muktāphalālaṅkr̥taśōbhanāṅgīṁ bālāṁ bhajē vāṅmayasiddhihētōḥ || 1 || bhajē kalpavr̥kṣādha...
ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ sauḥ klīṁ aiṁ namō bālē tripurasundari, hr̥dayadēvi, śirōdēvi, śikhādēvi, kavacadēvi, nētradēvi, astradēvi, indraśaktē,...
asya śrībālātripurasundarī triśatanāma stōtramahāmantrasya ānandabhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrībālātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ...
1) vārtālī - raktāmbhōruhakarṇikōparigatē śāvāsanē saṁsthitāṁ muṇḍasrakparirājamānahr̥dayāṁ nīlāśmasadrōciṣam | hastābjairmusalaṁhalā:'bhayavarān...
kiricakrarathārūḍhā śatrusaṁhārakāriṇī | kriyāśaktisvarūpā ca daṇḍanāthā mahōjjvalā || 1 || halāyudhā harṣadātrī halanirbhinnaśātravā | bhaktārtitāpaśamanī...
dhyānam - tārē tāriṇi dēvi viśvajanani prauḍhapratāpānvitē tārē dikṣu vipakṣa yakṣa dalini vācā calā vāruṇī | lakṣmīkāriṇi kīrtidhāriṇi mahāsaubhāgyasandāyini...
vyāsa uvāca | viśālākṣi namastubhyaṁ parabrahmātmikē śivē | tvamēva mātā sarvēṣāṁ brahmādīnāṁ divaukasām || 1 || icchāśaktiḥ kriyāśaktirjñānaśaktistvamēva hi |...
divyayōgī mahāyōgī siddhayōgī gaṇēśvarī | prētākṣī ḍākinī kālī kālarātrī niśācarī || 1 || huṅkārī rudravaitālī kharparī bhūtayāminī | ūrdhvakēśī...
prārthanā | brahmāṇī kamalēndusaumyavadanā māhēśvarī līlayā kaumārī ripudarpanāśanakarī cakrāyudhā vaiṣṇavī | vārāhī ghanaghōraghargharamukhī caindrī ca vajrāyudhā...
kāmēśvarī - dēvīṁ dhyāyējjagaddhātrīṁ japākusumasannibhāṁ bālabhānupratīkāśāṁ śātakumbhasamaprabhām | raktavastraparīdhānāṁ sampadvidyāvaśaṅkarīṁ namāmi...
naumi hrīñjapamātratuṣṭahr̥dayāṁ śrīcakrarājālayāṁ bhāgyāyattanijāṅghripaṅkajanatistōtrādisaṁsēvanām | skandēbhāsyavibhāsipārśvayugalāṁ...
niśamyaitajjāmadagnyō māhātmyaṁ sarvatō:'dhikam | stōtrasya bhūyaḥ papraccha dattātrēyaṁ gurūttamam || 1 || bhagavan tvanmukhāmbhōjanirgamadvāksudhārasam | pibataḥ...
asya śrībālāstavarājastōtrasya śrīmr̥tyuñjaya r̥ṣiḥ, kakupchandaḥ, śrībālā dēvatā, klīṁ bījaṁ, sauḥ śaktiḥ, aiṁ kīlakaṁ, bhōgamōkṣārthē japē viniyōgaḥ...