Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yāmāmananti munayaḥ prakr̥tiṁ purāṇīṁ
vidyēti yāṁ śrutirahasyavidō vadanti |
tāmardhapallavitaśaṅkararūpamudrāṁ
dēvīmananyaśaraṇaḥ śaraṇaṁ prapadyē || 1 ||
amba stavēṣu tava tāvadakartr̥kāṇi
kuṇṭhībhavanti vacasāmapi gumbhanāni |
ḍimbhasya mē stutirasāvasamañjasāpi
vātsalyanighnahr̥dayāṁ bhavatīṁ dhinōtu || 2 ||
vyōmēti binduriti nāda itīndulēkhā-
-rūpēti vāgbhavatanūriti mātr̥kēti |
niḥsyandamānasukhabōdhasudhāsvarūpā
vidyōtasē manasi bhāgyavatāṁ janānām || 3 ||
āvirbhavatpulakasantatibhiḥ śarīrai-
-rniḥsyandamānasalilairnayanaiśca nityam |
vāgbhiśca gadgadapadābhirupāsatē yē
pādau tavāmba bhuvanēṣu ta ēva dhanyāḥ || 4 ||
vaktraṁ yadudyatamabhiṣṭutayē bhavatyā-
-stubhyaṁ namō yadapi dēvi śiraḥ karōti |
cētaśca yattvayi parāyaṇamamba tāni
kasyāpi kairapi bhavanti tapōviśēṣaiḥ || 5 ||
mūlālavālakuharāduditā bhavāni
nirbhidya ṣaṭsarasijāni taṭillatēva |
bhūyō:’pi tatra viśasi dhruvamaṇḍalēndu-
-niḥsyandamānaparamāmr̥tatōyarūpā || 6 ||
dagdhaṁ yadā madanamēkamanēkadhā tē
mugdhaḥ kaṭākṣavidhiraṅkurayāñcakāra |
dhattē tadāprabhr̥ti dēvi lalāṭanētraṁ
satyaṁ hriyaiva mukulīkr̥tamindumaulēḥ || 7 ||
ajñātasambhavamanākalitānvavāyaṁ
bhikṣuṁ kapālinamavāsasamadvitīyam |
pūrvaṁ karagrahaṇamaṅgalatō bhavatyāḥ
śambhuṁ ka ēva bubudhē girirājakanyē || 8 ||
carmāmbaraṁ ca śavabhasmavilēpanaṁ ca
bhikṣāṭanaṁ ca naṭanaṁ ca parētabhūmau |
vētālasaṁhatiparigrahatā ca śambhōḥ
śōbhāṁ bibharti girijē tava sāhacaryāt || 9 ||
kalpōpasaṁharaṇakēliṣu paṇḍitāni
caṇḍāni khaṇḍaparaśōrapi tāṇḍavāni |
ālōkanēna tava kōmalitāni māta-
-rlāsyātmanā pariṇamanti jagadvibhūtyai || 10 ||
jantōrapaścimatanōḥ sati karmasāmyē
niḥśēṣapāśapaṭalacchidurā nimēṣāt |
kalyāṇi dēśikakaṭākṣasamāśrayēṇa
kāruṇyatō bhavati śāmbhavavēdadīkṣā || 11 ||
muktāvibhūṣaṇavatī navavidrumābhā
yaccētasi sphurasi tārakitēva sandhyā |
ēkaḥ sa ēva bhuvanatrayasundarīṇāṁ
kandarpatāṁ vrajati pañcaśarīṁ vināpi || 12 ||
yē bhāvayantyamr̥tavāhibhiraṁśujālai-
-rāpyāyamānabhuvanāmamr̥tēśvarīṁ tvām |
tē laṅghayanti nanu mātaralaṅghanīyāṁ
brahmādibhiḥ suravarairapi kālakakṣām || 13 ||
yaḥ sphāṭikākṣaguṇapustakakuṇḍikāḍhyāṁ
vyākhyāsamudyatakarāṁ śaradinduśubhrām |
padmāsanāṁ ca hr̥dayē bhavatīmupāstē
mātaḥ sa viśvakavitārkikacakravartī || 14 ||
barhāvataṁsayutabarbarakēśapāśāṁ
guñjāvalīkr̥taghanastanahāraśōbhām |
śyāmāṁ pravālavadanāṁ sukumārahastāṁ
tvāmēva naumi śabarīṁ śabarasya jāyām || 15 ||
ardhēna kiṁ navalatālalitēna mugdhē
krītaṁ vibhōḥ paruṣamardhamidaṁ tvayēti |
ālījanasya parihāsavacāṁsi manyē
mandasmitēna tava dēvi jaḍī bhavanti || 16 ||
brahmāṇḍa budbudakadambakasaṅkulō:’yaṁ
māyōdadhirvividhaduḥkhataraṅgamālaḥ |
āścaryamamba jhaṭiti pralayaṁ prayāti
tvaddhyānasantatimahābaḍabāmukhāgnau || 17 ||
dākṣāyaṇīti kuṭilēti kuhāriṇīti
kātyāyanīti kamalēti kalāvatīti |
ēkā satī bhagavatī paramārthatō:’pi
sandr̥śyasē bahuvidhā nanu nartakīva || 18 ||
ānandalakṣaṇamanāhatanāmni dēśē
nādātmanā pariṇataṁ tava rūpamīśē |
pratyaṅmukhēna manasā paricīyamānaṁ
śaṁsanti nētrasalilaiḥ pulakaiśca dhanyāḥ || 19 ||
tvaṁ candrikā śaśini tigmarucau rucistvaṁ
tvaṁ cētanāsi puruṣē pavanē balaṁ tvam |
tvaṁ svādutāsi salilē śikhini tvamūṣmā
niḥsāramēva nikhilaṁ tvadr̥tē yadi syāt || 20 ||
jyōtīṁṣi yaddivi caranti yadantarikṣaṁ
sūtē payāṁsi yadahirdharaṇīṁ ca dhattē |
yadvāti vāyuranalō yadudarcirāstē
tatsarvamamba tava kēvalamājñayaiva || 21 ||
saṅkōcamicchasi yadā girijē tadānīṁ
vāktarkayōstvamasi bhūmiranāmarūpā |
yadvā vikāsamupayāsi yadā tadānīṁ
tvannāmarūpagaṇanāḥ sukarā bhavanti || 22 ||
bhōgāya dēvi bhavatīṁ kr̥tinaḥ praṇamya
bhrūkiṅkarīkr̥tasarōjagr̥hāḥ sahasram |
cintāmaṇipracayakalpitakēliśailē
kalpadrumōpavana ēva ciraṁ ramantē || 23 ||
hartuṁ tvamēva bhavasi tvadadhīnamīśē
saṁsāratāpamakhilaṁ dayayā paśūnām |
vaikartanī kiraṇasaṁhatirēva śaktā
dharmaṁ nijaṁ śamayituṁ nijayaiva vr̥ṣṭyā || 24 ||
śaktiḥ śarīramadhidaivatamantarātmā
jñānaṁ kriyā karaṇamāsanajālamicchā |
aiśvaryamāyatanamāvaraṇāni ca tvaṁ
kiṁ tanna yadbhavasi dēvi śaśāṅkamaulēḥ || 25 ||
bhūmau nivr̥ttiruditā payasi pratiṣṭhā
vidyā:’nalē maruti śāntiratīvakāntiḥ |
vyōmnīti yāḥ kila kalāḥ kalayanti viśvaṁ
tāsāṁ hi dūrataramamba padaṁ tvadīyam || 26 ||
yāvatpadaṁ padasarōjayugaṁ tvadīyaṁ
nāṅgīkarōti hr̥dayēṣu jagaccharaṇyē |
tāvadvikalpajaṭilāḥ kuṭilaprakārā-
-starkagrahāḥ samayināṁ pralayaṁ na yānti || 27 ||
nirdēvayānapitr̥yānavihāramēkē
kr̥tvā manaḥ karaṇamaṇḍalasārvabhaumam |
dhyānē nivēśya tava kāraṇapañcakasya
parvāṇi pārvati nayanti nijāsanatvam || 28 ||
sthūlāsu mūrtiṣu mahīpramukhāsu mūrtēḥ
kasyāścanāpi tava vaibhavamamba yasyāḥ |
patyā girāmapi na śakyata ēva vaktuṁ
sāpi stutā kila mayēti titikṣitavyam || 29 ||
kālāgnikōṭirucimamba ṣaḍadhvaśuddhau
āplāvanēṣu bhavatīmamr̥taughavr̥ṣṭim |
śyāmāṁ ghanastanataṭāṁ śakalīkr̥tāghāṁ
dhyāyanta ēva jagatāṁ guravō bhavanti || 30 ||
vidyāṁ parāṁ katicidambaramamba kēci-
-dānandamēva katicitkaticicca māyām |
tvāṁ viśvamāhuraparē vayamāmanāmaḥ
sākṣādapārakaruṇāṁ gurumūrtimēva || 31 ||
kuvalayadalanīlaṁ barbarasnigdhakēśaṁ
pr̥thutarakucabhārākrāntakāntāvalagnam |
kimiha bahubhiruktaistvatsvarūpaṁ paraṁ naḥ
sakalajanani mātaḥ santataṁ sannidhattām || 32 ||
iti śrīkālidāsa viracita pañcastavyāṁ caturthaḥ ambāstavaḥ |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.