Panchastavi 4. Amba Stava – pañcastavi – 4. ambāstavaḥ


yāmāmananti munayaḥ prakr̥tiṁ purāṇīṁ
vidyēti yāṁ śrutirahasyavidō vadanti |
tāmardhapallavitaśaṅkararūpamudrāṁ
dēvīmananyaśaraṇaḥ śaraṇaṁ prapadyē || 1 ||

amba stavēṣu tava tāvadakartr̥kāṇi
kuṇṭhībhavanti vacasāmapi gumbhanāni |
ḍimbhasya mē stutirasāvasamañjasāpi
vātsalyanighnahr̥dayāṁ bhavatīṁ dhinōtu || 2 ||

vyōmēti binduriti nāda itīndulēkhā-
-rūpēti vāgbhavatanūriti mātr̥kēti |
niḥsyandamānasukhabōdhasudhāsvarūpā
vidyōtasē manasi bhāgyavatāṁ janānām || 3 ||

āvirbhavatpulakasantatibhiḥ śarīrai-
-rniḥsyandamānasalilairnayanaiśca nityam |
vāgbhiśca gadgadapadābhirupāsatē yē
pādau tavāmba bhuvanēṣu ta ēva dhanyāḥ || 4 ||

vaktraṁ yadudyatamabhiṣṭutayē bhavatyā-
-stubhyaṁ namō yadapi dēvi śiraḥ karōti |
cētaśca yattvayi parāyaṇamamba tāni
kasyāpi kairapi bhavanti tapōviśēṣaiḥ || 5 ||

mūlālavālakuharāduditā bhavāni
nirbhidya ṣaṭsarasijāni taṭillatēva |
bhūyō:’pi tatra viśasi dhruvamaṇḍalēndu-
-niḥsyandamānaparamāmr̥tatōyarūpā || 6 ||

dagdhaṁ yadā madanamēkamanēkadhā tē
mugdhaḥ kaṭākṣavidhiraṅkurayāñcakāra |
dhattē tadāprabhr̥ti dēvi lalāṭanētraṁ
satyaṁ hriyaiva mukulīkr̥tamindumaulēḥ || 7 ||

ajñātasambhavamanākalitānvavāyaṁ
bhikṣuṁ kapālinamavāsasamadvitīyam |
pūrvaṁ karagrahaṇamaṅgalatō bhavatyāḥ
śambhuṁ ka ēva bubudhē girirājakanyē || 8 ||

carmāmbaraṁ ca śavabhasmavilēpanaṁ ca
bhikṣāṭanaṁ ca naṭanaṁ ca parētabhūmau |
vētālasaṁhatiparigrahatā ca śambhōḥ
śōbhāṁ bibharti girijē tava sāhacaryāt || 9 ||

kalpōpasaṁharaṇakēliṣu paṇḍitāni
caṇḍāni khaṇḍaparaśōrapi tāṇḍavāni |
ālōkanēna tava kōmalitāni māta-
-rlāsyātmanā pariṇamanti jagadvibhūtyai || 10 ||

jantōrapaścimatanōḥ sati karmasāmyē
niḥśēṣapāśapaṭalacchidurā nimēṣāt |
kalyāṇi dēśikakaṭākṣasamāśrayēṇa
kāruṇyatō bhavati śāmbhavavēdadīkṣā || 11 ||

muktāvibhūṣaṇavatī navavidrumābhā
yaccētasi sphurasi tārakitēva sandhyā |
ēkaḥ sa ēva bhuvanatrayasundarīṇāṁ
kandarpatāṁ vrajati pañcaśarīṁ vināpi || 12 ||

yē bhāvayantyamr̥tavāhibhiraṁśujālai-
-rāpyāyamānabhuvanāmamr̥tēśvarīṁ tvām |
tē laṅghayanti nanu mātaralaṅghanīyāṁ
brahmādibhiḥ suravarairapi kālakakṣām || 13 ||

yaḥ sphāṭikākṣaguṇapustakakuṇḍikāḍhyāṁ
vyākhyāsamudyatakarāṁ śaradinduśubhrām |
padmāsanāṁ ca hr̥dayē bhavatīmupāstē
mātaḥ sa viśvakavitārkikacakravartī || 14 ||

barhāvataṁsayutabarbarakēśapāśāṁ
guñjāvalīkr̥taghanastanahāraśōbhām |
śyāmāṁ pravālavadanāṁ sukumārahastāṁ
tvāmēva naumi śabarīṁ śabarasya jāyām || 15 ||

ardhēna kiṁ navalatālalitēna mugdhē
krītaṁ vibhōḥ paruṣamardhamidaṁ tvayēti |
ālījanasya parihāsavacāṁsi manyē
mandasmitēna tava dēvi jaḍī bhavanti || 16 ||

brahmāṇḍa budbudakadambakasaṅkulō:’yaṁ
māyōdadhirvividhaduḥkhataraṅgamālaḥ |
āścaryamamba jhaṭiti pralayaṁ prayāti
tvaddhyānasantatimahābaḍabāmukhāgnau || 17 ||

dākṣāyaṇīti kuṭilēti kuhāriṇīti
kātyāyanīti kamalēti kalāvatīti |
ēkā satī bhagavatī paramārthatō:’pi
sandr̥śyasē bahuvidhā nanu nartakīva || 18 ||

ānandalakṣaṇamanāhatanāmni dēśē
nādātmanā pariṇataṁ tava rūpamīśē |
pratyaṅmukhēna manasā paricīyamānaṁ
śaṁsanti nētrasalilaiḥ pulakaiśca dhanyāḥ || 19 ||

tvaṁ candrikā śaśini tigmarucau rucistvaṁ
tvaṁ cētanāsi puruṣē pavanē balaṁ tvam |
tvaṁ svādutāsi salilē śikhini tvamūṣmā
niḥsāramēva nikhilaṁ tvadr̥tē yadi syāt || 20 ||

jyōtīṁṣi yaddivi caranti yadantarikṣaṁ
sūtē payāṁsi yadahirdharaṇīṁ ca dhattē |
yadvāti vāyuranalō yadudarcirāstē
tatsarvamamba tava kēvalamājñayaiva || 21 ||

saṅkōcamicchasi yadā girijē tadānīṁ
vāktarkayōstvamasi bhūmiranāmarūpā |
yadvā vikāsamupayāsi yadā tadānīṁ
tvannāmarūpagaṇanāḥ sukarā bhavanti || 22 ||

bhōgāya dēvi bhavatīṁ kr̥tinaḥ praṇamya
bhrūkiṅkarīkr̥tasarōjagr̥hāḥ sahasram |
cintāmaṇipracayakalpitakēliśailē
kalpadrumōpavana ēva ciraṁ ramantē || 23 ||

hartuṁ tvamēva bhavasi tvadadhīnamīśē
saṁsāratāpamakhilaṁ dayayā paśūnām |
vaikartanī kiraṇasaṁhatirēva śaktā
dharmaṁ nijaṁ śamayituṁ nijayaiva vr̥ṣṭyā || 24 ||

śaktiḥ śarīramadhidaivatamantarātmā
jñānaṁ kriyā karaṇamāsanajālamicchā |
aiśvaryamāyatanamāvaraṇāni ca tvaṁ
kiṁ tanna yadbhavasi dēvi śaśāṅkamaulēḥ || 25 ||

bhūmau nivr̥ttiruditā payasi pratiṣṭhā
vidyā:’nalē maruti śāntiratīvakāntiḥ |
vyōmnīti yāḥ kila kalāḥ kalayanti viśvaṁ
tāsāṁ hi dūrataramamba padaṁ tvadīyam || 26 ||

yāvatpadaṁ padasarōjayugaṁ tvadīyaṁ
nāṅgīkarōti hr̥dayēṣu jagaccharaṇyē |
tāvadvikalpajaṭilāḥ kuṭilaprakārā-
-starkagrahāḥ samayināṁ pralayaṁ na yānti || 27 ||

nirdēvayānapitr̥yānavihāramēkē
kr̥tvā manaḥ karaṇamaṇḍalasārvabhaumam |
dhyānē nivēśya tava kāraṇapañcakasya
parvāṇi pārvati nayanti nijāsanatvam || 28 ||

sthūlāsu mūrtiṣu mahīpramukhāsu mūrtēḥ
kasyāścanāpi tava vaibhavamamba yasyāḥ |
patyā girāmapi na śakyata ēva vaktuṁ
sāpi stutā kila mayēti titikṣitavyam || 29 ||

kālāgnikōṭirucimamba ṣaḍadhvaśuddhau
āplāvanēṣu bhavatīmamr̥taughavr̥ṣṭim |
śyāmāṁ ghanastanataṭāṁ śakalīkr̥tāghāṁ
dhyāyanta ēva jagatāṁ guravō bhavanti || 30 ||

vidyāṁ parāṁ katicidambaramamba kēci-
-dānandamēva katicitkaticicca māyām |
tvāṁ viśvamāhuraparē vayamāmanāmaḥ
sākṣādapārakaruṇāṁ gurumūrtimēva || 31 ||

kuvalayadalanīlaṁ barbarasnigdhakēśaṁ
pr̥thutarakucabhārākrāntakāntāvalagnam |
kimiha bahubhiruktaistvatsvarūpaṁ paraṁ naḥ
sakalajanani mātaḥ santataṁ sannidhattām || 32 ||

iti śrīkālidāsa viracita pañcastavyāṁ caturthaḥ ambāstavaḥ |

pañcastavi – 5. sakalajananīstavaḥ >>


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed