Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ānandamantharapurandaramuktamālyaṁ
maulau haṭhēna nihitaṁ mahiṣāsurasya |
pādāmbujaṁ bhavatu mē vijayāya mañju-
-mañjīraśiñjitamanōharamambikāyāḥ || 1 ||
dēvi tryambakapatni pārvati sati trailōkyamātaḥ śivē
śarvāṇi tripurē mr̥ḍāni varadē rudrāṇi kātyāyani |
bhīmē bhairavi caṇḍi śarvarikalē kālakṣayē śūlini
tvatpādapraṇatānananyamanasaḥ paryākulānpāhi naḥ || 2 ||
dēvi tvāṁ sakr̥dēva yaḥ praṇamati kṣōṇībhr̥tastaṁ nama-
-ntyājanmasphuradaṅghripīṭhaviluṭhatkōṭīrakōṭicchaṭāḥ |
yastvāmarcati sō:’rcyatē suragaṇairyaḥ stauti sa stūyatē
yastvāṁ dhyāyati taṁ smarārtividhurā dhyāyanti vāmabhruvaḥ || 3 ||
unmattā iva sagrahā iva viṣavyāsaktamūrchā iva
prāptaprauḍhamadā ivārtivirahagrastā ivārtā iva |
yē dhyāyanti hi śailarājatanayāṁ dhanyāsta ēvāgrataḥ
tyaktōpādhivivr̥ddharāgamanasō dhyāyanti tānsubhruvaḥ || 4 ||
dhyāyanti yē kṣaṇamapi tripurē hr̥di tvāṁ
lāvaṇyayauvanadhanairapi viprayuktāḥ |
tē visphuranti lalitāyatalōcanānāṁ
cittaikabhittilikhitapratimāḥ pumāṁsaḥ || 5 ||
ētaṁ kiṁ nu dr̥śā pibāmyuta viśāmyasyāṅgamaṅgairnijaiḥ
kiṁ vā:’muṁ nigarāmyanēna sahasā kiṁ vaikatāmāśrayē |
yasyētthaṁ vivaśō vikalpalalitākūtēna yōṣijjanaḥ
kiṁ tadyanna karōti dēvi hr̥dayē yasya tvamāvartasē || 6 ||
viśvavyāpini yadvadīśvara iti sthāṇāvananyāśrayaḥ
śabdaḥ śaktiriti trilōkajanani tvayyēva tathyasthitiḥ |
itthaṁ satyapi śaknuvanti yadimāḥ kṣudrā rujō bādhituṁ
tvadbhaktānapi na kṣiṇōṣi ca ruṣā taddēvi citraṁ mahat || 7 ||
indōrmadhyagatāṁ mr̥gāṅkasadr̥śacchāyāṁ manōhāriṇīṁ
pāṇḍūtphullasarōruhāsanagatā snigdhapradīpacchavim |
varṣantīmamr̥taṁ bhavāni bhavatīṁ dhyāyanti yē dēhinaḥ
tē nirmuktarujō bhavanti ripavaḥ prōjjhanti tāndūrataḥ || 8 ||
pūrṇēndōḥ śakalairivātibahalaiḥ pīyūṣapūrairiva
kṣīrābdhērlaharībharairiva sudhāpaṅkasya piṇḍairiva |
prālēyairiva nirmitaṁ tava vapurdhyāyanti yē śraddhayā
cittāntarnihitārtitāpavipadastē sampadaṁ bibhrati || 9 ||
yē saṁsmaranti taralāṁ sahasōllasantīṁ
tvāṁ granthipañcakabhidaṁ taruṇārkaśōṇām |
rāgārṇavē bahalarāgiṇi majjayantīṁ
kr̥tsnaṁ jagaddadhati cētasi tānmr̥gākṣyaḥ || 10 ||
lākṣārasasnapitapaṅkajatantutanvīṁ
antaḥ smaratyanudinaṁ bhavatīṁ bhavāni |
yastaṁ smarapratimamapratimasvarūpāḥ
nētrōtpalairmr̥gadr̥śō bhr̥śamarcayanti || 11 ||
stumastvāṁ vācamavyaktāṁ himakundēndurōciṣam |
kadambamālāṁ bibhrāṇāmāpādatalalambinīm || 12 ||
mūrdhnīndōḥ sitapaṅkajāsanagatāṁ prālēyapāṇḍutviṣaṁ
varṣantīmamr̥taṁ sarōruhabhuvō vaktrē:’pi randhrē:’pi ca |
acchinnā ca manōharā ca lalitā cātiprasannāpi ca
tvāmēvaṁ smarataḥ smarāridayitē vāksarvatō valgati || 13 ||
dadātīṣṭānbhōgān kṣapayati ripūnhanti vipadō
dahatyādhīnvyādhīn śamayati sukhāni pratanutē |
haṭhādantarduḥkhaṁ dalayati pinaṣṭīṣṭavirahaṁ
sakr̥ddhyātā dēvī kimiva niravadyaṁ na kurutē || 14 ||
yastvāṁ dhyāyati vētti vindati japatyālōkatē cintaya-
-tyanvēti pratipadyatē kalayati stautyāśrayatyarcati |
yaśca tryambakavallabhē tava guṇānākarṇayatyādarāt
tasya śrīrna gr̥hādapaiti vijayastasyāgratō dhāvati || 15 ||
kiṁ kiṁ duḥkhaṁ danujadalini kṣīyatē na smr̥tāyāṁ
kā kā kīrtiḥ kulakamalini khyāpyatē na stutāyām |
kā kā siddhiḥ suravaranutē prāpyatē nārcitāyāṁ
kaṁ kaṁ yōgaṁ tvayi na cinutē cittamālambitāyām || 16 ||
yē dēvi durdharakr̥tāntamukhāntarasthāḥ
yē kāli kālaghanapāśanitāntabaddhāḥ |
yē caṇḍi caṇḍagurukalmaṣasindhumagnāḥ
tānpāsi mōcayasi tārayasi smr̥taiva || 17 ||
lakṣmīvaśīkaraṇacūrṇasahōdarāṇi
tvatpādapaṅkajarajāṁsi ciraṁ jayanti |
yāni praṇāmamilitāni nr̥ṇāṁ lalāṭē
lumpanti daivalikhitāni durakṣarāṇi || 18 ||
rē mūḍhāḥ kimayaṁ vr̥thaiva tapasā kāyaḥ parikliśyatē
yajñairvā bahudakṣiṇaiḥ kimitarē riktīkriyantē gr̥hāḥ |
bhaktiścēdavināśinī bhagavatīpādadvayī sēvyatāṁ
unnidrāmburuhātapatrasubhagā lakṣmīḥ purō dhāvati || 19 ||
yācē na kañcana na kañcana vañcayāmi
sēvē na kañcana nirastasamastadainyaḥ |
ślakṣṇaṁ vasē madhuramadmi bhajē varastrīḥ
dēvī hr̥di sphurati mē kulakāmadhēnuḥ || 20 ||
namāmi yāminīnāthalēkhālaṅkr̥takuntalām |
bhavānīṁ bhavasantāpanirvāpaṇasudhānadīm || 21 ||
iti śrīkālidāsa viracita pañcastavyāṁ tr̥tīyaḥ ghaṭastavaḥ |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.