Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
saundaryavibhramabhuvō bhuvanādhipatya-
-saṅkalpakalpataravastripurē jayanti |
ētē kavitvakumadaprakarāvabōdha-
-pūrṇēndavastvayi jagajjanani praṇāmāḥ || 1 ||
dēvi stutivyatikarē kr̥tabuddhayastē
vācaspati prabhr̥tayō:’pi jaḍī bhavanti |
tasmānnisargajaḍimā katamō:’hamatra
stōtraṁ tava tripuratāpanapatni kartum || 2 ||
mātastathāpi bhavatīṁ bhavatīvratāpa-
-vicchittayē stutimahārṇava karṇadhāraḥ |
stōtuṁ bhavāni sa bhavaccaraṇāravinda-
-bhaktigrahaḥ kimapi māṁ mukharī karōti || 3 ||
sūtē jaganti bhavatī bhavatī bibharti
jāgarti tatkṣayakr̥tē bhavatī bhavāni |
mōhaṁ bhinatti bhavatī bhavatī ruṇaddhi
līlāyitaṁ jayati citramidaṁ bhavatyāḥ || 4 ||
yasminmanāgapi navāmbujapatragaurīṁ
gaurīṁ prasādamadhurāṁ dr̥śamādadhāsi |
tasminnirantaramanaṅgaśarāvakīrṇa-
-sīmantinīnayanasantatayaḥ patanti || 5 ||
pr̥thvībhujō:’pyudayanaprabhavasya tasya
vidyādhara praṇati cumbita pādapīṭhaḥ |
taccakravartipadavīpraṇayaḥ sa ēṣaḥ
tvatpādapaṅkajarajaḥ kaṇajaḥ prasādaḥ || 6 ||
tvatpādapaṅkajaraja praṇipātapūrvaiḥ
puṇyairanalpamatibhiḥ kr̥tibhiḥ kavīndraiḥ |
kṣīrakṣapākaradukūlahimāvadātā
kairapyavāpi bhuvanatritayē:’pi kīrtiḥ || 7 ||
kalpadrumaprasavakalpitacitrapūjāṁ
uddīpita priyatamāmadaraktagītim |
nityaṁ bhavāni bhavatīmupavīṇayanti
vidyādharāḥ kanakaśailaguhāgr̥hēṣu || 8 ||
lakṣmīvaśīkaraṇakarmaṇi kāminīnāṁ
ākarṣaṇavyatikarēṣu ca siddhamantraḥ |
nīrandhramōhatimiracchidurapradīpō
dēvi tvadaṅghrijanitō jayati prasādaḥ || 9 ||
dēvi tvadaṅghrinakharatnabhuvō mayūkhāḥ
pratyagramauktikarucō mudamudvahanti |
sēvānativyatikarē surasundarīṇāṁ
sīmantasīmni kusumastabakāyitaṁ yaiḥ || 10 ||
mūrdhni sphurattuhinadīdhitidīptidīptaṁ
madhyē lalāṭamamarāyudharaśmicitram |
hr̥ccakracumbi hutabhukkaṇikānukāri
jyōtiryadētadidamamba tava svarūpam || 11 ||
rūpaṁ tava sphuritacandramarīcigauraṁ
ālōkatē śirasi vāgadhidaivataṁ yaḥ |
niḥsīmasūktiracanāmr̥tanirjharasya
tasya prasādamadhurāḥ prasaranti vācaḥ || 12 ||
sindūrapāṁsupaṭalacchuritāmiva dyāṁ
tvattējasā jaturasasnapitāmivōrvīm |
yaḥ paśyati kṣaṇamapi tripurē vihāya
vrīḍāṁ mr̥ḍāni sudr̥śastamanudravanti || 13 ||
mātarmuhūrtamapi yaḥ smarati svarūpaṁ
lākṣārasaprasaratantunibhaṁ bhavatyāḥ |
dhyāyantyananyamanasastamanaṅgataptāḥ
pradyumnasīmni subhagatvaguṇaṁ taruṇyaḥ || 14 ||
yō:’yaṁ cakāsti gaganārṇavaratnaminduḥ
yō:’yaṁ surāsuraguruḥ puruṣaḥ purāṇaḥ |
yadvāmamardhamidamandhakasūdanasya
dēvi tvamēva taditi pratipādayanti || 15 ||
icchānurūpamanurūpaguṇaprakarṣa
saṅkarṣiṇi tvamabhimr̥śya yadā bibharṣi |
jāyēta sa tribhuvanaika gurustadānīṁ
dēvaḥ śivō:’pi bhuvanatrayasūtradhāraḥ || 16 ||
dhyātāsi haimavati yēna himāṁśuraśmi-
-mālāmaladyutirakalmaṣamānasēna |
tasyāvilambamanavadyamanantakalpaṁ
alpairdinaiḥ sr̥jasi sundari vāgvilāsam || 17 ||
ādhāramārutanirōdhavaśēna yēṣāṁ
sindūrarañjitasarōjaguṇānukāri |
dīptaṁ hr̥di sphurati dēvi vapustvadīyaṁ
dhyāyanti tāniha samīhitasiddhisārthāḥ || 18 ||
yē cintayantyaruṇamaṇḍalamadhyavarti
rūpaṁ tavāmba navayāvakapaṅkapiṅgam |
tēṣāṁ sadaiva kusumāyudhabāṇabhinna-
-vakṣaḥsthalā mr̥gadr̥śō vaśagā bhavanti || 19 ||
tvāmaindavīmiva kalāmanuphāladēśaṁ
udbhāsitāmbaratalāmavalōkayantaḥ |
sadyō bhavāni sudhiyaḥ kavayō bhavanti
tvaṁ bhāvanāhitadhiyāṁ kulakāmadhēnuḥ || 20 ||
śarvāṇi sarvajanavanditapādapadmē
padmacchadadyutiviḍambitanētralakṣmi |
niṣpāpamūrtijanamānasarājahaṁsi
haṁsi tvamāpadamanēkavidhāṁ janasya || 21 ||
uttaptahēmarucirē tripurē punīhi
cētaścirantanamaghaughavanaṁ lunīhi |
kārāgr̥hē nigalabandhanayantritasya
tvatsaṁsmr̥tau jhaṭiti mē nigalāstruṭanti || 22 ||
tvāṁ vyāpinīti sumanā iti kuṇḍalīti
tvāṁ kāminīti kamalēti kalāvatīti |
tvāṁ mālinīti lalitētyaparājitēti
dēvi stuvanti vijayēti jayētyumēti || 23 ||
uddāmakāmaparamārthasarōjakhaṇḍa-
caṇḍadyutidyutimapāsitaṣaḍvikārām |
mōhadvipēndrakadanōdyatabōdhasiṁha-
-līlāguhāṁ bhagavatīṁ tripurāṁ namāmi || 24 ||
gaṇēśavaṭukastutā ratisahāyakāmānvitā
smarārivaraviṣṭarā kusumabāṇabāṇairyutā |
anaṅgakusumādibhiḥ parivr̥tā ca siddhaistribhiḥ
kadambavanamadhyagā tripurasundarī pātu naḥ || 25 ||
rudrāṇi vidrumamayīṁ pratimāmiva tvāṁ
yē cintayantyaruṇakāntimananyarūpām |
tānētya pakṣmaladr̥śaḥ prasabhaṁ bhajantē
kaṇṭhāvasaktamr̥dubāhulatāstaruṇyaḥ || 26 ||
tvadrūpaikanirūpaṇapraṇayitābandhō dr̥śōstvadguṇa-
-grāmākarṇanarāgitā śravaṇayōstvatsaṁsmr̥tiścētasi |
tvatpādārcanacāturī karayugē tvatkīrtitaṁ vāci mē
kutrāpi tvadupāsanavyasanitā mē dēvi mā śāmyatu || 27 ||
tvadrūpamullasitadāḍimapuṣparaktaṁ
udbhāvayēnmadanadaivatamakṣaraṁ yaḥ |
taṁ rūpahīnamapi manmathanirviśēṣaṁ
ālōkayantyurunitambataṭāstaruṇyaḥ || 28 ||
brahmēndrarudraharicandrasahasraraśmi-
-skandadvipānanahutāśanavanditāyai |
vāgīśvari tribhuvanēśvari viśvamātaḥ
antarbahiśca kr̥tasaṁsthitayē namastē || 29 ||
kastōtramētadanuvāsaramīśvarāyāḥ
śrēyaskaraṁ paṭhati vā yadi vā śr̥ṇōti |
tasyēpsitaṁ phalati rājabhirīḍyatē:’sau
jāyēta sa priyatamō madirēkṣaṇānām || 30 ||
iti śrīkālidāsa viracita pañcastavyāṁ dvitīyaḥ carcāstavaḥ |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.