Panchastavi 2. Charcha Stava – pañcastavi – 2. carcāstavaḥ


saundaryavibhramabhuvō bhuvanādhipatya-
-saṅkalpakalpataravastripurē jayanti |
ētē kavitvakumadaprakarāvabōdha-
-pūrṇēndavastvayi jagajjanani praṇāmāḥ || 1 ||

dēvi stutivyatikarē kr̥tabuddhayastē
vācaspati prabhr̥tayō:’pi jaḍī bhavanti |
tasmānnisargajaḍimā katamō:’hamatra
stōtraṁ tava tripuratāpanapatni kartum || 2 ||

mātastathāpi bhavatīṁ bhavatīvratāpa-
-vicchittayē stutimahārṇava karṇadhāraḥ |
stōtuṁ bhavāni sa bhavaccaraṇāravinda-
-bhaktigrahaḥ kimapi māṁ mukharī karōti || 3 ||

sūtē jaganti bhavatī bhavatī bibharti
jāgarti tatkṣayakr̥tē bhavatī bhavāni |
mōhaṁ bhinatti bhavatī bhavatī ruṇaddhi
līlāyitaṁ jayati citramidaṁ bhavatyāḥ || 4 ||

yasminmanāgapi navāmbujapatragaurīṁ
gaurīṁ prasādamadhurāṁ dr̥śamādadhāsi |
tasminnirantaramanaṅgaśarāvakīrṇa-
-sīmantinīnayanasantatayaḥ patanti || 5 ||

pr̥thvībhujō:’pyudayanaprabhavasya tasya
vidyādhara praṇati cumbita pādapīṭhaḥ |
taccakravartipadavīpraṇayaḥ sa ēṣaḥ
tvatpādapaṅkajarajaḥ kaṇajaḥ prasādaḥ || 6 ||

tvatpādapaṅkajaraja praṇipātapūrvaiḥ
puṇyairanalpamatibhiḥ kr̥tibhiḥ kavīndraiḥ |
kṣīrakṣapākaradukūlahimāvadātā
kairapyavāpi bhuvanatritayē:’pi kīrtiḥ || 7 ||

kalpadrumaprasavakalpitacitrapūjāṁ
uddīpita priyatamāmadaraktagītim |
nityaṁ bhavāni bhavatīmupavīṇayanti
vidyādharāḥ kanakaśailaguhāgr̥hēṣu || 8 ||

lakṣmīvaśīkaraṇakarmaṇi kāminīnāṁ
ākarṣaṇavyatikarēṣu ca siddhamantraḥ |
nīrandhramōhatimiracchidurapradīpō
dēvi tvadaṅghrijanitō jayati prasādaḥ || 9 ||

dēvi tvadaṅghrinakharatnabhuvō mayūkhāḥ
pratyagramauktikarucō mudamudvahanti |
sēvānativyatikarē surasundarīṇāṁ
sīmantasīmni kusumastabakāyitaṁ yaiḥ || 10 ||

mūrdhni sphurattuhinadīdhitidīptidīptaṁ
madhyē lalāṭamamarāyudharaśmicitram |
hr̥ccakracumbi hutabhukkaṇikānukāri
jyōtiryadētadidamamba tava svarūpam || 11 ||

rūpaṁ tava sphuritacandramarīcigauraṁ
ālōkatē śirasi vāgadhidaivataṁ yaḥ |
niḥsīmasūktiracanāmr̥tanirjharasya
tasya prasādamadhurāḥ prasaranti vācaḥ || 12 ||

sindūrapāṁsupaṭalacchuritāmiva dyāṁ
tvattējasā jaturasasnapitāmivōrvīm |
yaḥ paśyati kṣaṇamapi tripurē vihāya
vrīḍāṁ mr̥ḍāni sudr̥śastamanudravanti || 13 ||

mātarmuhūrtamapi yaḥ smarati svarūpaṁ
lākṣārasaprasaratantunibhaṁ bhavatyāḥ |
dhyāyantyananyamanasastamanaṅgataptāḥ
pradyumnasīmni subhagatvaguṇaṁ taruṇyaḥ || 14 ||

yō:’yaṁ cakāsti gaganārṇavaratnaminduḥ
yō:’yaṁ surāsuraguruḥ puruṣaḥ purāṇaḥ |
yadvāmamardhamidamandhakasūdanasya
dēvi tvamēva taditi pratipādayanti || 15 ||

icchānurūpamanurūpaguṇaprakarṣa
saṅkarṣiṇi tvamabhimr̥śya yadā bibharṣi |
jāyēta sa tribhuvanaika gurustadānīṁ
dēvaḥ śivō:’pi bhuvanatrayasūtradhāraḥ || 16 ||

dhyātāsi haimavati yēna himāṁśuraśmi-
-mālāmaladyutirakalmaṣamānasēna |
tasyāvilambamanavadyamanantakalpaṁ
alpairdinaiḥ sr̥jasi sundari vāgvilāsam || 17 ||

ādhāramārutanirōdhavaśēna yēṣāṁ
sindūrarañjitasarōjaguṇānukāri |
dīptaṁ hr̥di sphurati dēvi vapustvadīyaṁ
dhyāyanti tāniha samīhitasiddhisārthāḥ || 18 ||

yē cintayantyaruṇamaṇḍalamadhyavarti
rūpaṁ tavāmba navayāvakapaṅkapiṅgam |
tēṣāṁ sadaiva kusumāyudhabāṇabhinna-
-vakṣaḥsthalā mr̥gadr̥śō vaśagā bhavanti || 19 ||

tvāmaindavīmiva kalāmanuphāladēśaṁ
udbhāsitāmbaratalāmavalōkayantaḥ |
sadyō bhavāni sudhiyaḥ kavayō bhavanti
tvaṁ bhāvanāhitadhiyāṁ kulakāmadhēnuḥ || 20 ||

śarvāṇi sarvajanavanditapādapadmē
padmacchadadyutiviḍambitanētralakṣmi |
niṣpāpamūrtijanamānasarājahaṁsi
haṁsi tvamāpadamanēkavidhāṁ janasya || 21 ||

uttaptahēmarucirē tripurē punīhi
cētaścirantanamaghaughavanaṁ lunīhi |
kārāgr̥hē nigalabandhanayantritasya
tvatsaṁsmr̥tau jhaṭiti mē nigalāstruṭanti || 22 ||

tvāṁ vyāpinīti sumanā iti kuṇḍalīti
tvāṁ kāminīti kamalēti kalāvatīti |
tvāṁ mālinīti lalitētyaparājitēti
dēvi stuvanti vijayēti jayētyumēti || 23 ||

uddāmakāmaparamārthasarōjakhaṇḍa-
caṇḍadyutidyutimapāsitaṣaḍvikārām |
mōhadvipēndrakadanōdyatabōdhasiṁha-
-līlāguhāṁ bhagavatīṁ tripurāṁ namāmi || 24 ||

gaṇēśavaṭukastutā ratisahāyakāmānvitā
smarārivaraviṣṭarā kusumabāṇabāṇairyutā |
anaṅgakusumādibhiḥ parivr̥tā ca siddhaistribhiḥ
kadambavanamadhyagā tripurasundarī pātu naḥ || 25 ||

rudrāṇi vidrumamayīṁ pratimāmiva tvāṁ
yē cintayantyaruṇakāntimananyarūpām |
tānētya pakṣmaladr̥śaḥ prasabhaṁ bhajantē
kaṇṭhāvasaktamr̥dubāhulatāstaruṇyaḥ || 26 ||

tvadrūpaikanirūpaṇapraṇayitābandhō dr̥śōstvadguṇa-
-grāmākarṇanarāgitā śravaṇayōstvatsaṁsmr̥tiścētasi |
tvatpādārcanacāturī karayugē tvatkīrtitaṁ vāci mē
kutrāpi tvadupāsanavyasanitā mē dēvi mā śāmyatu || 27 ||

tvadrūpamullasitadāḍimapuṣparaktaṁ
udbhāvayēnmadanadaivatamakṣaraṁ yaḥ |
taṁ rūpahīnamapi manmathanirviśēṣaṁ
ālōkayantyurunitambataṭāstaruṇyaḥ || 28 ||

brahmēndrarudraharicandrasahasraraśmi-
-skandadvipānanahutāśanavanditāyai |
vāgīśvari tribhuvanēśvari viśvamātaḥ
antarbahiśca kr̥tasaṁsthitayē namastē || 29 ||

kastōtramētadanuvāsaramīśvarāyāḥ
śrēyaskaraṁ paṭhati vā yadi vā śr̥ṇōti |
tasyēpsitaṁ phalati rājabhirīḍyatē:’sau
jāyēta sa priyatamō madirēkṣaṇānām || 30 ||

iti śrīkālidāsa viracita pañcastavyāṁ dvitīyaḥ carcāstavaḥ |

pañcastavi – 3. ghaṭastavaḥ >>


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed