Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṁ prabhāṁ
śauklīṁ kāntimanuṣṇagōriva śirasyātanvatī sarvataḥ |
ēṣāsau tripurā hr̥di dyutirivōṣṇāṁśōḥ sadāhaḥ sthitāt
chindyānnaḥ sahasā padaistribhiraghaṁ jyōtirmayī vāṅmayī || 1 ||
yā mātrā trapusīlatātanulasattantūtthitispardhinī
vāgbījē prathamē sthitā tava sadā tāṁ manmahē tē vayam |
śaktiḥ kuṇḍalinīti viśvajananavyāpārabaddhōdyamāḥ
jñātvētthaṁ na punaḥ spr̥śanti jananīgarbhē:’rbhakatvaṁ narāḥ || 2 ||
dr̥ṣṭvā sambhramakāri vastu sahasā ai ai iti vyāhr̥taṁ
yēnākūtavaśādapīha varadē binduṁ vināpyakṣaram |
tasyāpi dhruvamēva dēvi tarasā jātē tavānugrahē
vācaḥsūktisudhārasadravamucō niryānti vaktrāmbujāt || 3 ||
yannityē tava kāmarājamaparaṁ mantrākṣaraṁ niṣkalaṁ
tatsārasvatamityavaiti viralaḥ kaścidbudhaścēdbhuvi |
ākhyānaṁ pratiparva satyatapasō yatkīrtayantō dvijāḥ
prārambhē praṇavāspadapraṇayitāṁ nītvōccaranti sphuṭam || 4 ||
yatsadyō vacasāṁ pravr̥ttikaraṇē dr̥ṣṭaprabhāvaṁ budhaiḥ
tārtīyaṁ tadahaṁ namāmi manasā tvadbījaminduprabham |
astyaurvō:’pi sarasvatīmanugatō jāḍyāmbuvicchittayē
gōśabdō giri vartatē saniyataṁ yōgaṁ vinā siddhidaḥ || 5 ||
ēkaikaṁ tava dēvi bījamanaghaṁ savyañjanāvyañjanaṁ
kūṭasthaṁ yadi vā pr̥thak kramagataṁ yadvā sthitaṁ vyutkramāt |
yaṁ yaṁ kāmamapēkṣya yēna vidhinā kēnāpi vā cintitaṁ
japtaṁ vā saphalīkarōti satataṁ taṁ taṁ samastaṁ nr̥ṇām || 6 ||
vāmē pustakadhāriṇīmabhayadāṁ sākṣasrajaṁ dakṣiṇē
bhaktēbhyō varadānapēśalakarāṁ karpūrakundōjjvalām |
ujjr̥mbhāmbujapatrakāntinayanasnigdhaprabhālōkinīṁ
yē tvāmamba na śīlayanti manasā tēṣāṁ kavitvaṁ kutaḥ || 7 ||
yē tvāṁ pāṇḍurapuṇḍarīkapaṭalaspaṣṭābhirāmaprabhāṁ
siñcantīmamr̥tadravairiva śirō dhyāyanti mūrdhni sthitām |
aśrāntā vikaṭasphuṭākṣarapadā niryāti vaktrāmbujāt
tēṣāṁ bhārati bhāratī surasaritkallōlalōlōrmivat || 8 ||
yē sindūraparāgapiñjapihitāṁ tvattējasādyāmimāṁ
urvīṁ cāpi vilīnayāvakarasaprastāramagnāmiva |
paśyanti kṣaṇamapyananyamanasastēṣāmanaṅgajvara-
-klāntasrastakuraṅgaśābakadr̥śō vaśyā bhavanti sphuṭam || 9 ||
cañcatkāñcanakuṇḍalāṅgadadharāmābaddhakāñcīsrajaṁ
yē tvāṁ cētasi tadgatē kṣaṇamapi dhyāyanti kr̥tvā sthirām |
tēṣāṁ vēśmasu vibhramādaharahaḥ sphārībhavantyaściraṁ
mādyatkuñjarakarṇatālataralāḥ sthairyaṁ bhajantē śriyaḥ || 10 ||
ārbhaṭyā śaśikhaṇḍamaṇḍitajaṭājūṭāṁ nr̥muṇḍasrajaṁ
bandhūkaprasavāruṇāmbaradharāṁ prētāsanādhyāsinīm |
tvāṁ dhyāyanti caturbhujāṁ trinayanāmāpīnatuṅgastanīṁ
madhyē nimnavalitrayāṅkitatanuṁ tvadrūpasaṁvittayē || 11 ||
jātō:’pyalpaparicchadē kṣitibhujāṁ sāmānyamātrē kulē
niḥśēṣāvanicakravartipadavīṁ labdhvā pratāpōnnataḥ |
yadvidyādhara br̥ndavanditapadaḥ śrīvatsarājō:’bhavat
dēvi tvaccaraṇāmbuja praṇatijaḥ sō:’yaṁ prasādōdayaḥ || 12 ||
caṇḍi tvaccaraṇāmbujārcanakr̥tē bilvādilōlluṇṭhana-
-truṭyatkaṇṭakakōṭibhiḥ paricayaṁ yēṣāṁ na jagmuḥ karāḥ |
tē daṇḍāṅkuśacakracāpakuliśaśrīvatsamatsyāṅkitaiḥ
jāyantē pr̥thivībhujaḥ kathamivāmbhōjaprabhaiḥ pāṇibhiḥ || 13 ||
viprāḥ kṣōṇibhujō viśastaditarē kṣīrājyamadhvāsavaiḥ |
tvāṁ dēvi tripurē parāparamayīṁ santarpya pūjāvidhau |
yāṁ yāṁ prārthayatē manaḥ sthiradhiyāṁ tēṣāṁ ta ēva dhruvaṁ
tāṁ tāṁ siddhimavāpnuvanti tarasā vighnairavighnīkr̥tāḥ || 14 ||
śabdānāṁ jananī tvamatra bhuvanē vāgvādinītyucyasē
tvattaḥ kēśavavāsava prabhr̥tayō:’pyāvirbhavanti sphuṭam |
līyantē khalu yatra kalpaviramē brahmādayastē:’pyamī
sā tvaṁ kācidacintyarūpamahimā śaktiḥ parā gīyasē || 15 ||
dēvānāṁ tritayaṁ trayī hutabhujāṁ śaktitrayaṁ triḥ svarāḥ
trailōkyaṁ tripadī tripuṣkaramathō tribrahma varṇāstrayaḥ |
yatkiñcijjagati tridhā niyamitaṁ vastu trivargādikaṁ
tatsarvaṁ tripurēti nāma bhagavatyanvēti tē tattvataḥ || 16 ||
lakṣmīṁ rājakulē jayāṁ raṇabhuvi kṣēmaṅkarīmadhvani
kravyādadvipasarpabhāji śabarīṁ kāntāradurgē girau |
bhūtaprētapiśācajambukabhayē smr̥tvā mahābhairavīṁ
vyāmōhē tripurāṁ taranti vipadastārāṁ ca tōyaplavē || 17 ||
māyā kuṇḍalinī kriyā madhumatī kālī kalāmālinī
mātaṅgī vijayā jayā bhagavatī dēvī śivā śāmbhavī |
śaktiḥ śaṅkaravallabhā trinayanā vāgvādinī bhairavī
hrīṅkārī tripurā parāparamayī mātā kumārītyasi || 18 ||
āīpallavitaiḥ parasparayutairdvitrikramādyakṣarai
kādyaiḥ kṣāntagataiḥ svarādibhiratha kṣāntaiśca taiḥ sasvaraiḥ |
nāmāni tripurē bhavanti khalu yānyatyantaguhyāni tē
tēbhyō bhairavapatni viṁśatisahasrēbhyaḥ parēbhyō namaḥ || 19 ||
bōddhavyā nipuṇaṁ budhaiḥ stutiriyaṁ kr̥tvā manastadgataṁ
bhāratyāstripurētyananyamanasā yatrādyavr̥ttē sphuṭam |
ēkadvitripadakramēṇa kathitastatpādasaṅkhyākṣaraiḥ
mantrōddhāra vidhirviśēṣasahitaḥ satsampradāyānvitaḥ || 20 ||
sāvadyaṁ niravadyamastu yadi vā kiṁ vānayā cintayā
nūnaṁ stōtramidaṁ paṭhiṣyati janō yasyāsti bhaktistvayi |
sañcintyāpi laghutvamātmani dr̥ḍhaṁ sañjāyamānaṁ haṭhāt
tvadbhaktyā mukharīkr̥tēna racitaṁ yasmānmayāpi dhr̥vam || 21 ||
iti śrīkālidāsa viracita pañcastavyāṁ prathamaḥ laghustavaḥ |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.