Sri Indira Ashtottara Shatanamavali – śrī indirāṣṭōttaraśatanāmāvalī


ōṁ indirāyai namaḥ |
ōṁ viṣṇuhr̥dayamandirāyai namaḥ |
ōṁ padmasundarāyai namaḥ |
ōṁ nanditākhilabhaktaśriyai namaḥ |
ōṁ nandikēśvaravanditāyai namaḥ |
ōṁ kēśavapriyacāritrāyai namaḥ |
ōṁ kēvalānandarūpiṇyai namaḥ |
ōṁ kēyūrahāramañjīrāyai namaḥ |
ōṁ kētakīpuṣpadhāraṇyai namaḥ | 9

ōṁ kāruṇyakavitāpāṅgyai namaḥ |
ōṁ kāmitārthapradāyanyai namaḥ |
ōṁ kāmadhuksadr̥śā śaktyai namaḥ |
ōṁ kālakarmavidhāyinyai namaḥ |
ōṁ jitadāridryasandōhāyai namaḥ |
ōṁ dhr̥tapaṅkēruhadvayyai namaḥ |
ōṁ kr̥taviddhyaṇḍasaṁrakṣāyai namaḥ |
ōṁ natāpatparihāriṇyai namaḥ |
ōṁ nīlābhrāṅgasarōnētrāyai namaḥ | 18

ōṁ nīlōtpalasucandrikāyai namaḥ |
ōṁ nīlakaṇṭhamukhārādhyāyai namaḥ |
ōṁ nīlāmbaramukhastutāyai namaḥ |
ōṁ sarvavēdāntasandōhaśuktimuktāphalāyitāyai namaḥ |
ōṁ samudratanayāyai namaḥ |
ōṁ sarvasurakāntōpasēvitāyai namaḥ |
ōṁ bhārgavyai namaḥ |
ōṁ bhānumatyādibhāvitāyai namaḥ |
ōṁ bhārgavātmajāyai namaḥ | 27

ōṁ bhāsvatkanakatāṭaṅkāyai namaḥ |
ōṁ bhānukōṭyadhikaprabhāyai namaḥ |
ōṁ padmasadmapavitrāṅgyai namaḥ |
ōṁ padmāsyāyai namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ padmanābhapriyasatyai namaḥ |
ōṁ padmabhūstanyadāyinyai namaḥ |
ōṁ bhaktadāridryaśamanyai namaḥ |
ōṁ muktisādhakadāyinyai namaḥ | 36

ōṁ bhuktibhōgyapradāyai namaḥ |
ōṁ bhavyaśaktimadīśvaryai namaḥ |
ōṁ janmamr̥tyujvaratrastajanajīvātulōcanāyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ jayakaryai namaḥ |
ōṁ jayaśīlāyai namaḥ |
ōṁ sukhapradāyai namaḥ |
ōṁ cārusaubhāgyasadvidyāyai namaḥ |
ōṁ cāmaradvayaśōbhitāyai namaḥ | 45

ōṁ cāmīkaraprabhāyai namaḥ |
ōṁ sarvacāturyaphalarūpiṇyai namaḥ |
ōṁ rājīvanayanāramyāyai namaḥ |
ōṁ rāmaṇīyakajanmabhuvē namaḥ |
ōṁ rājarājārcitapadāyai namaḥ |
ōṁ rājamudrāsvarūpiṇyai namaḥ |
ōṁ tāruṇyavanasāraṅgyai namaḥ |
ōṁ tāpasārcitapādukāyai namaḥ |
ōṁ tāttvikyai namaḥ | 54

ōṁ tārakēśārkatāṭaṅkadvayamaṇḍitāyai namaḥ |
ōṁ bhavyaviśrāṇanōdyuktāyai namaḥ |
ōṁ savyaktasukhavigrahāyai namaḥ |
ōṁ divyavaibhavasampūrṇāyai namaḥ |
ōṁ navyabhaktiśubhōdayāyai namaḥ |
ōṁ taruṇādityatāmraśriyai namaḥ |
ōṁ karuṇārasavāhinyai namaḥ |
ōṁ śaraṇāgatasantrāṇacaraṇāyai namaḥ |
ōṁ karuṇēkṣaṇāyai namaḥ | 63

ōṁ vittadāridryaśamanyai namaḥ |
ōṁ vittaklēśanivāriṇyai namaḥ |
ōṁ mattahaṁsagatayē namaḥ |
ōṁ sarvasattāyai namaḥ |
ōṁ sāmānyarūpiṇyai namaḥ |
ōṁ vālmīkivyāsadurvāsōvālakhilyādivāñchitāyai namaḥ |
ōṁ vārijēkṣaṇahr̥tkēkivāridāyitavigrahāyai namaḥ |
ōṁ dr̥ṣṭyā:’:’sāditaviddhyaṇḍāyai namaḥ |
ōṁ sr̥ṣṭyādimahimōcchrayāyai namaḥ | 72

ōṁ āstikyapuṣpabhr̥ṅgyai namaḥ |
ōṁ nāstikōnmūlanakṣamāyai namaḥ |
ōṁ kr̥tasadbhaktisantōṣāyai namaḥ |
ōṁ kr̥ttadurjanapauruṣāyai namaḥ |
ōṁ sañjīvitāśēṣabhāṣāyai namaḥ |
ōṁ sarvākarṣamatisnuṣāyai namaḥ |
ōṁ nityaśuddhāyai namaḥ |
ōṁ parāyai buddhāyai namaḥ |
ōṁ satyāyai namaḥ | 81

ōṁ saṁvidanāmayāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ viṣṇuramaṇyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ vijayapradāyai namaḥ |
ōṁ śrīṅkārakāmadōgdhryai namaḥ |
ōṁ hrīṅkāratarukōkilāyai namaḥ |
ōṁ aiṅkārapadmalōlambāyai namaḥ |
ōṁ klīṅkārāmr̥tanimnagāyai namaḥ | 90

ōṁ tapanīyābhasutanavē namaḥ |
ōṁ kamanīyasmitānanāyai namaḥ |
ōṁ gaṇanīyaguṇagrāmāyai namaḥ |
ōṁ śayanīyōragēśvarāyai namaḥ |
ōṁ ramaṇīyasuvēṣāḍhyāyai namaḥ |
ōṁ karaṇīyakriyēśvaryai namaḥ |
ōṁ smaraṇīyacaritrāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ yajñarūpiṇyai namaḥ | 99

ōṁ śrīvr̥kṣavāsinyai namaḥ |
ōṁ yōgidhīvr̥ttiparibhāvitāyai namaḥ |
ōṁ prāvr̥ḍbhārgavavārārcyāyai namaḥ |
ōṁ saṁvr̥tāmarabhāminyai namaḥ |
ōṁ tanumadhyāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ manujāpivarapradāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ bilvāśritāyai namaḥ | 108

iti śrī indirāṣṭōttaraśatanāmāvalī |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108
error: Not allowed